________________
७२८
खाद्य त्रि. ( खाद् + कर्मणि ण्यत्) जावा योग्य लक्ष કરવા યોગ્ય.
खान न. ( खे भक्षणे भावे ल्युट् ) जावु, लक्षण, जोहवु, हिंसा रवी.
खानक त्रि. ( खन् + ण्वुल्) जोहनार, जगनार. खानपान न. (खानश्च पानश्च ) जावु, पीवुं -सद्भावेन हि तुष्यन्ति देवाः सत्पुरुषा द्विजाः । इतरे खानपानेन वाक्प्रदानेन पण्डिताः ।। उद्भटः । खानि स्त्री. (खनिरेव पृषो वृद्धिः) सोना वगेरेनी
शब्दरत्नमहोदधिः ।
जाए.
खानिक न. ( खानेन खननेन निर्वृत्तं ठञ् ) लतमां પાડેલું બાકું, ભીંતમાં પાડેલો છેદ, ભીંત તોડી કરેલો जाडो.
खानिल पुं. (खानं खननं शिल्पत्वेनास्त्यस्य इलच् ) जातर पाउनार, थोर, घरझेड थोर.
खानिष्क पुं. वै६ शास्त्र प्रसिद्ध खेड प्रहारनुं मांस. खानी स्त्री. (खानि वा ङीप् ) सोना वगेरेनी जाए.. खानोदक पुं. (खानाय भोजनाय उदकमत्र) नाजिये२. खापगा स्त्री. (खस्याकाशस्यापगा) स्वर्गगा, खाशगंगा. खार पुं. (खमवकाशमाधिक्येन ऋच्छति ऋ + अण्)
५१२ शेरनुं खेड भतनुं व४न (स्त्री. खार + ङीप् वा ह्रस्वः) खारिः । स्त्री. (खार + ङीप्) -खारी ।
चतुराढको भवेद् द्रोणः खारी द्रोणचतुष्टयम् स्मृतिः । खारीम्पच त्रि. (खारीं तन्मितधान्यं पचति पच्+खश् मुम् ह्रस्वश्च) खेड जारी धान्यने रांधनार खारीक त्रि. (खारी खारीवापमर्हति ईकन्) खेड जारी ધાન્ય જેમાં વવાય તેવું ખેતર વગેરે. खारीन्धम त्रि. (खारी धमति ध्मा+खश् धमादेशः
मुम् च) खेड जारी भापने धमनार. खारीवाप त्रि. (खारी तन्मितधान्यमुप्यतेऽत्र वप् आधारे घञ्) खेड जारी धान्य मां ववाय तेवुं तर वगेरे. खारीं वपति खेड जारी धान्य वावनार. खार्कार पुं. खेड प्रहारनो गधेडानो शब्द. खर्बुजेय त्रि. (खर्बुजस्येदम् वा. ढक् ) जर्जुन नामना એક ફળ સંબંધી..
खालत्य न. (खलतेर्भावः ष्यञ् ) माथा उपर टालनी रोग, टावियापासुं.
खार्बा स्त्री. त्रेतायुग, जीभे युग. खाशि पुं. ब. व. ते नामनो खेड देश.
Jain Education International
[खाद्य- खिल्
खाश्मरी स्त्री. गांभारी नामनी वनस्पति. खिखि स्त्री. (खिरिति अव्यक्तशब्देन खेटति भीरूणां भयमुत्पादयति खि+खिट् +ड) खेड भतनुं पशुशियाण.
खिखिर पुं. (खिङ्किर पृषो. ) खेड भतनुं शियाण, શિવનું આયુધ, સુગંધી દ્રવ્ય વિશેષ. खिखिरा स्त्री. (खिङ्किर पृषो. टाप्) खेड भतनुं शियाण. खिङ्किर पुं. (खिमित्यव्यक्तं शब्दं किरति कृ + क) खेड भतनुं शियाण जाटसानो पायो.
खिट् (भ्वा. पर. अक से खेटति) लय पावो, जीवु. स. भय उत्पन्न ४२वो, जीवडाव.
खिद् (तुदा. पर अक अनिट् गुचादि - खिन्दति) जेह
पाभवो, संताप पाभवो, दु:जी थदु - किं नाम मयि खिद्यते गुरुः- वेणी० १, स पुरुषो यः खिद्यते नेन्द्रियैः - हितो० २।१४१ । ( दिवा. आ. अनिट् खिद्यते) अक . -हीन थवुं, जे पामवो -स्वसुखनिरभिलाषः खिद्यते लोकहेतोः - शाकु० किं नाम मयि खिद्यते गुरु: - वेणी० १. । स० भय उत्पन्न रखो, जीवडाव. (रुधा. आ. अनिट् खिन्ते) उपरनो अर्थ दुखी. आ+खिद् अत्यंत जे पामवो. उत् + खिद् उजाडी नावुं. परि+खिद् योतरईथी जेह पाभवो सम् + खिद् સારી રીતે સંતાપ પામવો.
खिदिर पुं. (खिद्यते कृष्णपक्षेण दुःखेन तपसा वा खिद्+किरच्) चंद्र, डयूर, छीन, गरीज, योगी, संन्यासी.
खिद्यमान त्रि. ( खिद् ताच्छील्ये चानश्) भेट पामतुं, संताप ५२, दुःखी थतुं.
खिद्र त्रि. ( खिद् दैन्ये + रक्) जेह पाभेल, हीन, गरीज, रोगी, (पुं.) रोग, भंहवाड, गरीब, अनाथ.. खिद्वन त्रि. ( खिद् + अन्तर्भूतण्यर्थे क्वनिप्) जे६४२४, संतापार, हुःजार
खिन्न त्रि. ( खिद् + क्त) जेह पाभेल, -गौर्भूत्वाऽश्रुमुखी
खिन्ना रुदन्ती करुणं विभो ! भाग० - खिन्नः खिन्नः शिखरषु पदं न्यस्य गन्तासि यत्र - मेघ० १३, संताप पाभेल, हीन-गरीज, दुःखी, जेथेन, आजसु, थाड़ी गयेस, इंटाजेस तयोपचाराञ्जलिखिन्नहस्तया
रघु० ३ । ११ ।
खिल् (तुदा. पर. स. सेट् - खिलति ) ए. एमए
४२.
For Private & Personal Use Only
www.jainelibrary.org