Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
गन्धारि- गार्गक]
ગાંધાર ભારત અને પર્શિયાની વચ્ચેનો વર્તમાન કંધાર ગંધાર દેશ, એ દેશમાં રહેનાર, ગાંધાર દેશમાં થનાર. (न. गन्ध एव गान्धं तं ऋच्छति ऋ + अण्) गन्धरस. गन्धारि पुं. (गन्धार इम् ) गांधार देशना राभनो पुत्रशङ्कुनि, हुर्योधननो भाभो.
गान्धारी स्त्री. ( गान्धारस्यापत्यं स्त्री इञ् ततो ङीप् ) ગાંધાર દેશના રાજાની પુત્રી, ધૃતરાષ્ટ્ર રાજાની પત્ની, गान्धारी किल पुत्राणां शतं लेभे वरं शुभा महा० १।११०।९, हुर्योधननी भाता, तंत्रशास्त्र प्रसिद्ध भेड नाडी, - सुषुम्णेडा- पिङ्गला च कुहूरथ पयस्विनी । गान्धारी हस्तिजिह्वा च वारणाऽथ यशस्विनी || - सङ्गीतदर्पणे २६, नैनोना रोड शासनदेवता, श्वासो वनस्पति, धमासी नामनी वनस्पति, गांभे गान्धारीतनय पुं. ( गान्धार्याः तनयः) गांधारीना सो पुत्रो, हुर्योधन विगरे.
गान्धारीतनया स्त्री. ( गान्धार्या तनया) गांधारीनी पुत्री, दुःशला, हूर्योधननी जन गान्धारेय पुं. (गान्धार्य्याः अपत्यम् ढक् )
दूर्योधन
વગેરે સો ભાઈ.
गान्धारेयी स्त्री. ( गान्धारेय स्त्रियां ङीप् ) हुर्योधननी બહેન દુઃશલા.
गान्धिक पुं. (गन्धो गन्धद्रव्यं पण्यमस्य ठक् ) सुगंधी દ્રવ્યો વેચનાર ગાંધી, એક જાતનો વર્ણસંકર કીટ विशेष (त्रि. गन्ध स्वार्थे ठक् ) हरडोई सुगंधी द्रव्य,
पण्यानां गान्धिकं पण्यं किमन्यैः काञ्चनादिकैः - पञ्च० १।१३, गंधप्रधान द्रव्यवानुं. गान्धिका स्त्री. (गन्धी स्वार्थे क) खेड भतनो डीडी (स्त्री) गान्धी ।
·
शब्दरत्नमहोदधिः ।
गामिन् त्रि. ( गम् + णिनि) गमन ४२नार - ननु सखीगामी दोषः - श० ४; द्वितीयगामी न हि शब्द एष नः- रघु० ३।४९, भविष्यमा ४ नार. गामुक त्रि. ( गम् + उकञ्) भवाना स्वभाववाणुं, नार. गाम्भीर्य न. ( गभीरस्य भावः ष्यञ् ) गंभीरता
मेघनिर्घोषगाम्भीर्यं प्रतिनादविधायिना - हेमचन्द्रः, भय शोऽडोद्याद्दिथी अविडारीपशु, गंभीरपशुं- गाम्भीर्यमनोहरं वपुः - रघु० ३।३२, तजियाना स्पर्शनुं अयोग्यप, जयपलता.
गाय न. (गै भावे घञ्) गायन, गीत. (त्रि. गै कर्त्तरि अण्) गानार, गान डरनार.
Jain Education International
७६१
गायक त्रि. (गै+ ण्वुल् ) गान ४२नार, गान हुरी सालविला यसावनार. (पुं.) गवैयो, नट. गायत् त्रि. (गै+ शतृ) गातुं, गान ४२तुं. गायत्र न. गान, गीत, गायन, स्तोत्र. गायत्री स्त्री. (गायन्तं त्रायते त्रै+क+ ङीष् ) खेड भतनी વેદોક્ત મંત્ર, છ અક્ષરના ચરણવાળો તે નામનો એક છંદ, વેદોક્ત છંદ, જેના અક્ષર ૨૪ છે અને यात्रा होय छे तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ऋक् ० ३ १६२ ।१०, जेरनुं आउ, गंगा.
गायत्रिन् पुं. (गायन्तं स्तोत्रमस्यास्ति इनि) उहूगाता सामगान डरनार, जेरनुं आउ.
गायन
त्रि. ( गायति सङ्गीतविद्यया उपजीवतीति गै+ शिल्पिनि ल्युट् ) गीतो गाई पोतानुं भवन यलावनार. -तथैव तत्पौरुषगायनीकृताः - नै० १ । १०३ | (पुं.) गवैयो गानार. सत्यं किलैतत् सा प्राह दैत्यानागसि गायनः महा० १।७८ । ३२ ।
गायनी स्त्री. (गायन + स्त्रियां ङीप् ) गानारी, गीतो
ગાઈ આજીવિકા ચલાવનાર સ્ત્રી.
-
गारित्र न. ( गीर्यते भक्ष्यते इति गृ कर्मणि पित्रन्) रांधेल योजा-भात.
गारुड, गारुडक न. गरुडायोक्तं भगवता तस्येदम् वा अण्) 'गरुडपुराए', और उतारनार खेड मंत्र, भरडत મિશ, ગરુડ, વ્યૂહ, ગરુડ જેનો દેવતા છે એવું એક अस्त्र, सोनुं. (त्रि.) गरुड संबंधी गरुडनु. -गरुडस्तु स्वयं वक्ता यत् तद् गारुडसंज्ञकः- शिवपु० । गारुडक पुं. (गारुडेन विषमन्त्रेण जीवति ठक् ) विषवैद्य,
साथ पहुउनार वाही, गारुडी.
गारुत्मत न. (गरुत्मान् देवताऽस्य अण्) गरुड भेनो દેવતા છે એવું એક અસ્ત્ર, મરકત મણિ गरुडाधिष्ठित रघु० १६ । ७७, तस्योल्लसत्काञ्चनकुण्डलाग्रप्रत्युप्तगारुत्मतरत्नभासा- शि० ३।५ । गारुत्मतपत्रिका, गारुत्मतपत्री स्त्री. (गारुत्मतमिव वर्णेन पत्रमस्याः कप्, कपि अत इत्वम्) पाहा नामनी खेड लता, अणी पाट. गार्ग पुं. (गार्ग्याः कुत्सितमपत्यम् ण् अण् वा गार्ग्यस्य संघः लक्षणं वा ) गगनो जराज पुत्र, गार्ग्यनो સંઘ વગેરે.
गार्गक त्रि. (गार्ग्यादागते वुञ) गार्ग्यथी जावेस, गार्ग्यना વંશમાં ઊતરી આવેલ.
For Private & Personal Use Only
-
www.jainelibrary.org
Loading... Page Navigation 1 ... 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864