Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 837
________________ ७९० शब्दरत्नमहोदधिः। [गोलाध्याय-गोवृष गोलाध्याय पुं. भा२४सया विश्थित सिद्धान्त शिरोमणि | गोवशा स्त्री. (वशा+वन्ध्या गौः, जात्या स. परनिपातः) નામના ગ્રન્થનો ચોથો ભાગ. ___dial. uय. गोलास पुं. (गां भूमिं लसयति प्रकाशयति लस्+णिच् । गोवाट न. (गवां वाटः) uयन. पा., गोष्ठ. अण्) में तनो 8.31- गोमयछत्र २७६ मी. | गोवास पुं. (गवां वासः) uयन वाउट, गोष्ठ. गोलिह, गोलीढ पुं. (गोभिर्लिह्यते लिह+घञर्थे क । गोवासदारान पुं. ते नामना पूर्वम मावेतो. से. हेश. गोभिर्लोढः) . तनी. वनस्पति.. छात्रा नाम.. गोवासन पुं. (गां वासयति वस्+णिच्+ ल्यु) २॥यने. वनस्पति. હાંકી કાઢનાર બ્રાહ્મણ. गोलोक पं. (गवां लोकः) वै६४ सोनी 6५२ सावद | गोविकर्तृ पुं. (गां विकृन्तति वि+कृत्+अण्) यनी म स्थान -निराधरश्च वैकुण्ठो ब्रह्माण्डानां परो હત્યા કરનાર, ખેડૂત, બળદને ખેડમાં જોડનાર ખેડૂત. वरः । तत्परश्चापि गोलोकः पश्चाशत्कोटियोजनात् । (पुं. गां विकृन्तति कृत्+तृच्) माटे पहनी -ब्रह्मवैवर्तपु० त्या ७२नार. गोलोमन् न. (गोर्लोम) गायन सुवटु. गोवितत पुं. (गावः वितता यत्र) वमेघ यज्ञ. गोलोमतस् अव्य. (गोलोम+तसिल) uयनi diziviथी.. | गोविदांपति पुं. (गां वेदवाणों विन्दति गोविदः वेदज्ञः गोलोमिका स्त्री. (गोर्लोमेव लोमास्य ङीप् ततः स्वार्थे तेषां पतिः अलुक्समासः) ५२भेश्व२. के अणोः ह्रस्वः) ४ामांसी नामे मे. वनस्पति. गोविन्द पुं. (गां वेदमयी वाणी, गां भुवं, धेनुं, स्वर्ग गोलोमी स्त्री. (गोर्लोमेव लोम लोमसदृशं दलादिकमस्याः वा विन्दति) विl, श्रीकृष्ण, गोवा, पृडस्पति. - किं नो राज्येन गोविन्द ! किं भोगै वितेन वा । ङीप्) स३४ दूl, धोनी. प्रो.3, 4%४, वेश्या, मांसी. -भग० १।३२ वनस्पति.. गोविन्दद्वादशी स्त्री. (गोविन्दप्रिया द्वादशी) गोवत्स . (गवां वत्सः) यन. वा७२७.. मलिनानी शुद्ध पारस. -फाल्गुनेऽमलपक्षे तु पुष्यः गोवत्सादिन् पुं. (गोवत्समत्ति अद्+णिनि) न.२ रू. द्वादशी यदि । गोविन्दद्वादशी नाम महापातकनाशिनी।। गोवन्दनी स्त्री. (गवि-भूमौ वन्द्यते कर्मणि ल्युट) - ब्रह्मपु० । - પ્રિયંગુવૃક્ષ, પીળા દાંડાવાળી કમળની વેલ. गोविष्, गोकृत, गोमय, गोशकृत् त्री. (गोविट्र) गोवर न. (गोषु वियते गो+वृ+अच्) ओउi uय.. ગાયનું છાણ કે બળદનું છાણ. ખરીએ છૂંદાયેલ સૂકું છાણ, સુકાયેલ છાણનું ચૂર્ણ. | गोविषाण न. (गोविषाणम्) आयन गई पर्नु गोवर्द्धन पुं. (गाः वर्द्धयति कोमलतृणपत्रादिदानेन शाग. वृध+णिच्+ ल्यु) वृन्दावनम आवेदो मे पर्वत - गोविषाणिक पुं. (गोविषाण+ठन्) यन शान अनादिर्हरिदासोऽयं भूधरो नात्र संशयः-पद्मपु० मनावो में. तनु वाय-वाहिंत्र.. (न. गवा वर्द्धनम् वृध्+करणे ल्युट) रियशन गोविष्ठा स्त्री. (गवां विष्ठा) गाय 3 पणन छ।९L. मे. मह. गोवीथि स्त्री. माशमा २3स नक्षत्रना महसूय गोवर्द्धनधर पुं. (गोवर्द्धनं वृन्दावनस्थं पर्वतभेदं धरति | भा. धृ+अच्) नन्हनन्दन-श्रीकृष्ण! -गते शक्रे ततः कृष्णः | गोवीर्य्य न. (गवां वीर्यम) सहान वाय. पूज्यमानो व्रजालयैः । गोवर्धनधरः श्रीमान् विवेश | गोवृन्द न. (गवां वृन्दम्) uयनो समूड महान व्रजमेव ह ।। - हरिवंशे ७६१ । टोj. गोवर्द्धनधारिन् पुं. (गोवर्धनं धारयति धारि+णिनि) | गोवृन्दारक पुं. न. (गौर्वृन्दारकमिव) उत्तम. मह श्रीकृष्णा. श्रेष्ठ आय. गोवर्धनाचार्य पुं. 'मायासप्तशती' stl -अकृतार्या- | गोवृष, गोवृषभ पुं. (गवि वर्षति रेतः वृष्+क) श्रेष्ठ सप्तशतीमेतां गोवर्धनाचार्यः । -व्यङ्ग्यार्थदीपनमनल्प- ७६ -कीनाशो गोवृषो यानमलङ्कारश्च वेश्म च । चमत्कृतीनाम् ।। - आर्यास. - मनु० ९।१५० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864