Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 851
________________ ८०४ शब्दरत्नमहोदधिः। [ग्रीष्मसुन्दर-ग्लौतृ ग्रीष्मसुन्दर पुं. मे. तनु us. । भविष्यदपराजितात्मा - महा० २/६७/१९ । से, ग्रीष्महास न. (ग्रीष्मे हासो विकासो यस्य) श्रीमतुमi. गटुं २मवा भाटे ५j,डो34वी. भ्वा. सक. થનારો એક જાતનો કપાસ. सेट आ.-ग्लहते) मे ४ अर्थ. ग्रीष्मी स्त्री. (ग्रीष्मः कालः कारणत्वेनास्त्यस्य अच् ग्लह पुं. (ग्रह-ग्लह+घ) ५।सा 43 २म, धूत-हुटुं गौरा० ङीष्) बटमोगरा. ॥२ ५९.३५ प्रावस्तु, ५७. डो3 -पाञ्चालस्य ग्रीष्मोद्भव त्रि., ग्रीष्मोद्भवा स्त्री. (ग्रीष्मे उद्भवो यस्य द्रुपदस्यात्मजामिमां सभामध्ये यो व्यदेवीद् ग्लहेषु - यस्याः वा) श्रीमतमi 6त्पन्न, थना२. १२७. | महा० २/६७/६ । ग्रीष्मोद्भवो भोगभवानुरक्तो - कोष्ठप्रदीपे । | ग्लान त्रि. (ग्लै कर्तरि क्त) रोगको३थी. क्षी. थयेस, मभोग. दानि पामेल, हीन. थयेट, था. (न. ग्लै+ भावे ग्रुच् (भ्वा. पर सक. सेट - ग्रोचति) यो ४२वी, क्त) हीनता, था, परिश्रम.. गमन. २, ४. ग्लानि स्त्री. (ग्लै+भावे नि) हुता - मनश्च ग्लानिग्रैन त्रि. (ग्रीवायां भवः अण्) .5 6५२ डोत, मृच्छति-मनु० १/५३ । - अङ्गग्लानिं सुरतजनिताम्उभा २९८ – नास्रसत् करिणां ग्रैवं त्रिपदीच्छेदिनामपि मेघ० ७० । माघ -यदा यदा हि धर्मस्य ग्लानिर्भवति - रघु० ४/४८ । भारत ! - भग० ४/७ । साहित्य प्रसिद्ध मे। ग्रैवेय न. (ग्रीवायां बद्धः अलंकारः, त्रि. ग्रीवायां भवः વ્યભિચારી ગુણ. પોતાનું કાર્ય કરવામાં અસમર્થપણું. ढब्) 35भ परवानो नो-Aisजी. वगेरे. ग्लाव पुं. ते नामना . वि. -तूणवर्माण्यथो कक्षान् ग्रैवेयाण्यथ कम्बलान् - ग्लाविन् त्रि. (ग्लै+विनि) हर्ष नहीं पामेल ते,हवाj. महा० ७/३५/३४; (न. ग्रीवायां भवः ढकञ्) ग्लास्नु त्रि. (ग्लै+स्नु) uनिवाj -वसन् माल्यवति ડોકમાં રહેલ. ग्लास्नु रामो जिष्णुरधृष्णुवत् - भट्टि० ७/४ । ग्रैव्य, ग्रैवेयक त्रि. (ग्रीवायां भवः वेदे ष्यञ्) थनार, ग्लुच् (भ्वा. पर. सक. सेट-ग्लोचति) योरी ४२वी डोमi. २८. -अस्माकं सखि ! वाससी न रुचिरे -बहूनामग्लुचत् प्राणान् अग्लोचीच्चरणे यशः - यैवेयकं नोज्जवलम्-सा० द० ३ । भट्टि० १५. । ३०.| मन ४२, ४.. ग्रैष्म, ग्रैष्मक त्रि. (ग्रीष्मे भवः अण्-वुञ्) श्रीम ग्लुचुक पुं. ते नमन। मे. *षि. ઋતુમાં રહેલ, ગ્રીષ્મ સંબંધી, ગરમી સંબંધી, ગ્રીષ્મ ग्लुच्च् (भ्वा. पर. सक सेट-गलुञ्चति) यो३. ४२वी, तुम थना२. ग्रैष्मिक त्रि. (ग्रीष्मधर्मं वेद तत्प्रतिपादकग्रन्थमधीते वा ग्लेप (भ्वा. अ. आ. सेट-ग्लेपते) ५२राधीन थ, हरिद्र ठ) ग्रीष्मऋतुन धन. 1. ९८२, श्रीमतुन थ, हीन. . (भ्वा. स. आ. सेट- ग्लेपते) ધર્મને જણાવનાર ગ્રંથનું અધ્યયન કરનાર, ग्रेष्मी स्त्री. (ग्रैष्म+ङीप्) भोगी, नवमसि पुष्प. यास, मन २j. ग्लेव (भ्वा. आ. स. सेट-ग्लेवते) शोध, यो.स ग्लपन त्रि. (ग्लै+णिच्+पुक् हस्वः कर्तरि ल्यु) परिश्रम.51२४ दानि. २नार, 25वनार. (न. ग्लै+ ४२वी, सेव. णिच्+पुक् हस्वः भावे ल्युट) नि. ४२वी, 4.4. | ग्लै (भ्वा. पर. अ. अनिट्-ग्लायति) था58j - श्रुत्वा स्पृट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः । न ग्लपित त्रि. (ग्लै+णिच्+क्त) परिश्रम पामेल, था, नि. पामेला, थवेल. दृष्यति ग्लायति वा विज्ञेयो जितेन्द्रियः ।। - मनु० ग्लस् (भ्वा. आ. स. सेट-ग्लसते) ulj, मक्ष ४२. २/९८ । ४२माj, क्षी.ए.थवं. ग्लस्त त्रि. (ग्लस्+क्त) भक्ष. , पा. ग्लौ पुं. (ग्लै+डौ) यंद्र, पूर. ग्लह (चुरा. उभय. सेट स. - ग्लहयति, ग्लहते) ग्लातृ त्रि.. (ग्लो+तृच्) थाही. तुं, श्रम पामतुं, मा स्वी5२j - इमां चेत् पूर्वं कितवोऽग्लहीणदीशोऽ- | थ तु. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864