Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
८१४
घृतवती स्त्री. द्वि व. (घृतमुदकं हेतुत्वेन कार्यत्वेन वाऽस्त्यस्याम् मतुप् मस्य वः धृतवत् + ङीप्) ઘાવાભૂમિ, પૃથ્વી અને આકાશ. घृतवर पुं. (घृतं वरमत्र) खेड भतनुं पडवान्न, घेर घृतस्थला स्त्री. (घृतमुदकं स्थलमुत्पत्तिस्थानं यस्याः, घृतं दीप्तं स्थलं नितम्बस्थलं यस्याः वा) ते नामनी એક અપ્સરા.
घृतस्पृश् त्रि. (घृतं स्पृशति स्पृश् + क्विप्) धीनी स्पर्श
डरनार.
घृतहेतु पुं. (घृतस्य हेतुः) भाजा, छहीं, दूध. घृताक्त त्रि. (घृतेन अक्तम्) घी योपडे, धीमां ઝબોળેલ, ઘીની અંદર ભીંજવેલ.
मृताच् त्रि. (घृतं दीप्तं रूपमञ्चति घृतमाज्यमञ्चति वा) प्रदीप्त उपवा, घी प्राप्त डरनार, पाशी प्राप्त
शब्दरत्नमहोदधिः ।
२नार.
घृताची स्त्री. (घृतमुदकं कारणतयाऽञ्चति अञ्च् क्विपि
स्त्रियां ङीप्) ते नामनी खेड अप्सरा -घृताची मेनका रम्भा उर्वशी च तिलोत्तमा । सुकेशी मञ्जुघौषाद्याः कथ्यन्तेऽप्सरतो बुधैः । घृताचीप्रमुखा ब्रह्मन् ननृतुश्चाप्सरोगणाः । विष्णुपु० । रात्रि. वृताचीगर्भसम्भवा स्त्री. (घृताच्याः गर्मे इव सम्भवति)
-
મોટી એલાયચી.
घृतादि पुं. (घृतमादिर्यस्य) सान्तनवायार्य सूत्रोङत, અન્તોદાત્ત નિમિત્તવાળો એક શબ્દગણ. घृतान्न पुं. (घृतमाज्यमदनीयं यस्य) अग्नि. घृताभ्यक्त त्रि. (घृतेन अभ्यक्तम्) घी थोपरेस, घीथी मिश्र.
घृताच्चिस् पुं. (घृतेनाच्चिर्यस्य घृतं दीप्तमच्चिर्यस्य वा ) अग्नि.
[घृतवती-घोट
घृताह्व पुं. (घृतं तद्गन्धमाह्वयते स्पर्द्धते निर्यासेन आ + ह्वे+के) भेना सत्त्वमां घी देवी गंध होय छे ते સરલ વૃક્ષ.
Jain Education International
घृतिन् त्रि. (घृतमाज्यमुदकं वा प्राशस्त्येन अस्त्यस्य घृत + इनि) श्रेष्ठ धीवाणुं, श्रेष्ठ पाएशीवाणुं. (स्त्रियाम्) घृतिनी ।
घृतेयु पुं. पुरुवंशी रौद्राश्च रामनी पुत्र. घृतेला स्त्री. (घृते स्नेहद्रव्ये इलति-शेते इल्-शये+अच्+ गौरा ० ङीप् ) खेड भतनो डीडी.
-
घृतोद, घृतोदक पुं. (घृतामिव स्वादु उदकमस्य उदकस्योदः) ते नामनो से समुद्र, धीनो हरियो, મૃતવર સમુદ્ર, ચામડાનું ઘી રાખવાનું પાત્ર-કુલ્લું. घृतोदन पुं. (घृतेन मिश्र ओदनः) धीथी मिश्र भात. घृत्समद पुं. (घृत्समद पृषो०) ते नामनो खेऋषि घृष् (भ्वा. पर. स. सेट्-घर्षति) घसवु अद्यापि तत्कनक
कुण्डलघृष्टमास्यम्-चौर० ११ । स्पर्धा ४२वी स प्रयोग निपुणैः प्रयोक्तृभिः संजघर्ष सह मित्रसंनिधौरघु० १९ । ३६ । पीस - द्रौपद्या ननु मत्स्यराजभवने घृष्टं न किं चन्दनम् - पञ्च० ३ । १७५ । तदुं - चूडामणिरूद्धृष्टपादपीठं महीक्षिताम् - रघु० १७।२८ | हर्ष पावो..
घृष्ट त्रि. (घृष् + कर्मणि क्त) धरोद्धुं -घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धम् - सुभा० (पुं.) खेड प्रहारनुं यंहन, वाटेसुं, हजेसुं, योणेसुं.
घृष्टि पुं. (घृष् + कर्त्तरि क्तिच) लूंड, २. (स्त्री घृष् + क्तिच्) (भूंउशी, अपराभिता नामनी वनस्पति, घसवु, वु, वाटवु, स्पर्धा, योज. घृष्टिला स्त्री. (घृष्टिं लाति ला+क) पृश्निपर्थी नामनी वनस्पति.
घृतावनि स्त्री. (घृतस्यावनिरिव) धीथी थोपरेसी यज्ञસ્તંભનો એક ભાગ.
घृतावृध् त्रि. (घृतमुदकं वर्द्धतेऽनया क्विप् दीर्घः ) घेञ्चुलिका स्त्री. याहन नामनुं वृक्ष. પૃથ્વી અને આકાશ.
घृतासुति पुं. (घृतमुदकं वृष्टिरूपमासुवति आ+सु+ क्तिच्) मित्रावरुण देव.
घृताहवन पुं. (घृतेनाहूयतेऽस्मिन् आ + हू+आधारे ल्युट् ) अग्नि. घृताहूति स्त्री. (घृतेन आहूतिः) घी वडे आहूति.
घृष्ट्वा अव्य. (घृष् + त्वा) घसीने, पीसीने. घृष्व पुं. (घर्षति भूमिं तुण्डेन घृष् + क्विन् ) ४२, (त्रि.) घसनार, पीसनार.
घोङ्क पुं. खेड भतनुं पक्षी.
घोङ्की स्त्री. (घोङ्क + ङीप् ) खेड भतनी पक्षिशी. घोङ्घ पुं. मध्यप्रदेश.
घोट, घोटक पुं. (घोटते परिवर्त्तते घुट् + अच् । ण्वुल् ) धोडो. -शाटीहाटकघोटकस्फुटघटाटोपाय तुभ्यं नमः
-उद्भटः ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 859 860 861 862 863 864