Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
८१६
घोषक पुं. (घोष + ण्वुल्) ढंढेरो पीटनार, भरेर ४२नार, गोजनार. (स्वार्थे क) उपरनो अर्थ दुख. घोषातडी
शब्दरत्नमहोदधिः ।
सता.
घोषकाकृति पुं. (घोषकस्याकृतिरेवाकृतिर्यस्य) श्वेत ઘોષાતકી લતા.
घोषण न. ( घुष भावे ल्युट् ) शब्६, भवा, गोजवु, भडेर ४२, या शब्दथी भगाव, ढढेरो. घोषणा स्त्री. (घुष् + णिच् +युच्) या शब्दथी भगव
- व्याघातो जयघोषणादिषु बलादस्मद्बलानां कृतः मुद्रा० ढढेरो वगेरे, उपरनो अर्थ खो.. घोषयित्नु पुं. (घुष्+ णिच् + इत्नुच्) ब्राह्माश, प्रेयल पक्षी. (त्रि.) भाट-यारा, स्तुतिपाल, राभना वैतासि. घोषवत् त्रि. (घोषोऽस्त्यस्य मतुप् मस्य वः) घोषवाणुं, શબ્દવાળું, ઘોષ પ્રયત્નવાળા અક્ષરો. घोषवती स्त्री. (घोषवत् स्त्रियां ङीप् ) वी... घोषा, घोषातकी स्त्री. (घुष्यते भ्रमरैरियं कर्मणि घञ् घोषातकी पृषो.) वनस्पति, डाडाशींगी, शतपुष्पी, મધુરિકા વનસ્પતિ, વનસ્પતિ વાવડીંગ, કોશાતકી. घोषादि पुं व्या२शशास्त्र प्रसिद्ध खेड शहरा
-
स च यथा-घोष,, कट, वल्लभ, हद, बदरी, पिङ्गल, पिशङ्ग, माला, रक्षा, शाल, कूटशाल्मली, अश्वत्थ, तृण, क्षिल्पी, मुनि, प्रेक्षा ।
घोषिन् त्रि. (घुष् + णिनि) शब्दवाणु, घोषवाणुं. घौर पुं. (घोरस्यर्षेरपत्यं ऋष्यण्) ते नामनो से ऋषि घौर न. ( घोरस्य भावः) रता.
Jain Education International
ङ पांयमी व्यं४.
ङ पुं. (ङ+ड) विषय, विषय सेवा, विषय रक्षा, विषयनी स्पृहा, भैरव देवता.
[घोषक - डु
घंस पुं. (गम्यन्ते रसा अस्मिन् गस् आधारे घञ् पृषो०) दिवस. (त्रि.) छीप्त, प्रदीप्त.
ङ
घंस् पुं. (ग्रस्यन्ते रसा अस्मिन् ग्रस् + आधारे घञ् पृषो० साधु) हिवस (त्रि.) हीप्त, अहीप्त. घ्नत् त्रि. ( हन् + शतृ) भारतु, वध अस्तु. घ्न त्रि. (हन्ति) मारनार, भारी नाजनार, वध डरनार, हिंसा ४२नार - बालघ्नः, वातघ्नः, पित्तघ्नः, पुण्यघ्नः । घ्नति स्त्री. (हन्ति) नाई, नासिडा.
घ्रा. (भ्वा. पर. स. अनिट् - जिघ्रति) सूंध -स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः- (भ्वा पर. अ. जिघ्रति) गंध ग्रहए। ४२वी गन्धमाघ्राय चोर्व्यायाः मेघ० २१: - आमोदमुपजिघ्रन्तौ रघु० १ । ४३ ।
घ्राण न. (घ्रा+करणे ल्युट् ) नाऊ, नासिन, न्द्रिय, - बुद्धीन्द्रियाणि चक्षुः श्रोत्र - प्राण- रसना - त्वगाख्यानिसांख्यका० २६. । सूंध. - घ्राणेन सूकरो हन्तिमनु० ३ । २४१ । (त्रि घ्रा+कर्मणि क्त) सूंघेल. ) घ्राणज न. (घ्राणे जायते जन्+ड) नासिहाथी थना
प्रत्यक्ष
घ्राणतर्पण पुं. (घ्राणमिन्द्रियं तर्पयति ) सुगंध. घ्राणदुःखदा स्त्री. (घ्राणस्य दुःखदा) छीं. घ्राणश्रवस् पुं. (घ्राणमिव श्रवः कर्णोऽस्य) ते नामनुं એક કાર્તિકસ્વામીનું સૈન્ય. घ्रात त्रि. (घ्रा + क्त) सूंघेसुं.
घ्राति स्त्री. (घ्रायते ऽनया घ्रा करणे क्तिन्) नासिडा, नाई, सूघवु.
घ्रातृ त्रि. (घ्रा + तृच्) सुगंध सेनार, वास लेना.
(2011. 31. 31. 31A2-3·9À) 2168 szal, Hag डवो.
新版
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 861 862 863 864