Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 862
________________ घोटकमुख-घोष] शब्दरत्नमहोदधिः। ८१५ घोटकमुख पुं. (घोटकस्य मुखमिव मुखमस्य) घो3. | घोररासन पुं. (घोरं रासनं शब्दोऽस्य) शियाण. (त्रि.) જેવા મુખવાળો કિન્નર દેવ, તે નામના એક પ્રવર | ભયંકર શબ્દ કરનાર. ऋषिनी मेह. घोररासनी, घोररासिनी स्त्री. (घोररासन+जातित्वात् घोटकारि पुं. (घोटकस्यारिः) 43.. स्त्रियां डीप् । (घोररासिन्+स्त्रियां डीए) शियाणवी.. घोटकारी स्त्री. (घोटकारि+स्त्रियां वा ङीप्) सुरेनु । घोररासिन् पुं. (घोरं रसति रस्+णिनि) शियाण. आउ. (त्रि.) मयं.४२ २०६ ४२८२. घोटिका, घोटी स्त्री. (घुट +ण्वुल टापि अत इत्वम् ।) घोररूप पुं. (घोरमुग्रं रूपमस्य) मडाव. शिव. (त्रि.) (स्री. घोट +ङीप्) घो31, 51530 -आघोटसेऽङ्ग । मयं.६२ २०३५वाj. (न. घोरमुग्रं रूपम्) भयं४२ ३५, (करि-घोटि-पदातिजुषि वाटिभुवि क्षितिभुजाम्- स्व.३५. अस्व०५। | घोररूपिन् पुं. (घोरं रूपम् यस्य णिनि) भडाव. घोणस पुं. (गोनस पृषो.) में तनो स. (त्रि.) मयं४२ ३५वाणु, २, मिडमा. घोणा स्त्री. (घोणते गृह्णाति वस्तुगन्धं घुण्+अच्+टाप्) | घोरवाशन, घोरवाशिन् पुं. (घोरं वाशते वाश्+ल्यु + घोर्नु नus -घुर्घरायमाणघोरघोणेन-का० ७८ । णिनि) शियाण. (त्रि. घोरं वाशते वाश+ल्यु भयं.४२ _, नसी, नसि.51.. श६ ४२नार. घोणिन् पुं. (दीर्घा घोणाऽस्त्यस्य इनि) हु२, मूं. । | घोरवाशनी, घोरवाशिनी स्त्री. (घोरवाशन-घोरवाशिन् घोणिनी स्त्री. (घोणिन्+ङीष्) y३५... ___ +स्त्रियां जातित्वात् ङीष्) शियाणवी.. घोण्टा स्री. (घुण+ट तस्य नेत्वम्) सोपारीनु जाउ, घोरवाशिन् पुं. (घोरं वाशते वाश्+णिनि) शियाण. એક જાતનું બોરડીનું ઝાડ. __ (त्रि.) भयं.४२ २०६ ४२॥२. घोण्टाफल न. (घोण्टायाः फलम्) पीर, सोयारी. घोरसंकाश त्रि. मयं.६२४, २. घोनस पुं. (गोनस पृषो.) 9.5 तनी स.. घोरा स्त्री. (घुर+अच्) विहादी. यता-७७वे., भयान घोर् (भ्वा. पर. अ. सेट-घोरति) घोडाना. ४ याल. | स्त्री. -करालवदनां घोरां मुक्तकेशी चतुर्मुजाम्घोर पुं. (घुर्+अच्) शिव, भडाव, ते. नामना मे कालीध्याने । त्रि., Aivpuीत. २०deी. ऋषि विशेष न. हन्यतेऽनेन हन्+ “हन्तेरच् घुरच्" | मनोवृत्ति, योतिषशास्त्र, प्रसिद्ध सामु नक्षत्रभi उणा० अच् २, विष. (त्रि.) भयं४२ -शिवाघोरस्त्वनां । सूर्यन संभ९यतुं ते... पश्चाद् बुबुधे विकृतेति ताम्-रघु० १२।३९ । मयान, - घोल पुं. न. (घुड्यते आलोड्यते यत् घुड् कर्मणि घञ् हारू -तत् किं कर्मणि घोरे मां नियोजयसि केशवः- डस्य लः) छाश, मथेj ६६ -तत् तु स्नेहमजलं महा० । हुभि. मथितं घोलमच्य घोरक पुं. ब. व. ते नामनी में हे. घोलज न. (घोलात् जायते जन्+ड) , धी. घोरघुष्ट, घोरघुष्य न. (घोरं घुष्टं यस्य । घोरं घुष्यते | घोलवटक पुं. (घोलमिश्रितो वटकः) ६६वडं. __ घुष्+क्यप्) i. घोलि पुं., घोली स्त्री. (घुड+इन् डस्य ल: ङीप्) 15 घोरघोरतर पुं. (घोर प्रकारे द्वित्वम् ततः तरप्) शिव, तर्नु भा - us. ___भावि (त्रि.) अत्यन्त मयं.४२. घोष पुं. (घोषन्ति शब्दायन्ते गावो यत्र घुष्+घञ्) घोरता, घोरत्वम् स्त्री. (घोरस्य भावः तल्-त्व) मरवाडीनी-गोवाणोनी नेस, भरवार हैयङ्गवीनमादाय __ मयं.5२५, भयान. ५, घो२५.. घोषवृद्धानुपस्थितान्-रघु० १।४५। भ२७२, श०६ - घोरदर्शन पुं. (घोरं दर्शनं यस्य) घुवर ५६l, मे. स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् -भग०१।१९ । ___तन गरी पशु. (त्रि.) मयं४२ हेमावा.. - -शुश्राव ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम् - रामा० ५. । वीक्षांचक्रे महाबाहुस्तद्वनं घोरदर्शनम्- भा. । सवाठ, -स्निग्धगम्भीरघोषम्-मेघ० ६४ । मेघनी घोरदर्शनी स्त्री. (घोरदर्शन स्त्रियां जातित्वात् ङीष्) શબ્દ, વ્યાકરણશાસ્ત્ર પ્રસિદ્ધ ઘોષ અક્ષર, અઘેડો ઘુવડ માદા. वनस्पति, मंत्र, य्या२९, (न.) सुं. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 860 861 862 863 864