Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
घृणा—घृतवत्]
शब्दरत्नमहोदधिः ।
८१३
घृणा स्त्री. (घ्रियते सिच्यते हृदयमनया वृ सेके नक्) | घृतनिर्णिज् त्रि. (घृतं दीप्तं निर्णिक् रूपं यस्य) अंतिमान
घ्या, ४३एगा, सुदुभारती, निन्दा - तत्याज तोषं परपुष्टघुष्टे घृणां च वीणाक्वणिते वितेने नै० ३।६० ।तां विलोक्य वनितावधे घृणां पत्रिणा सह मुमोच राघवः- रघु- ११।१७।
स्व३५वाणुं. (पुं. घृतं निर्णेनेक्ति निर् + निज् + क्विप्) धीने शुद्ध डरनार अग्नि घृतप पुं. (घृतमाज्यं पिबन्ति पा+क) ते नामनो मे पितृगण
घृतपदी स्त्री. (घृतं पादे संस्थितं यस्याः ङीषि पद्भावः) ईडा हेवी, सरस्वती हेवी.
घृतपर्णक पुं. (घृतमिव स्वादु पर्णमस्य कप्) ४२भहानुं
313.
घृणालु त्रि. ( घृणा + आलुच्) ध्यासु, घ्यावाणुं. घृणावत् त्रि. (घृणा अस्त्यस्य मतुप् + मस्य वः) घ्यावा. घृणावत् त्रि. ( घृणा अस्त्यस्य मतुप् + मस्य वः) घ्यावाणुं. घृणावती स्त्री. (घृणावत् + ङीष्) गंगा नही. घृणावास पुं. (घृणायाः आवासः यत्र ) झेणानी वेलो, अणुं (त्रि.) घ्यावाणुं. घृणि पुं. (घृ + नि)
२श, सूर्य, श्वासा, तरंग. (न.) ४, पाएगी. (त्रि.) नायसंह, प्रिय न सागे ते, हीप्त. ( तस्य त्यक्तस्वभावस्य घृणेर्मायावनौकस:
भाग ३ ।२।७ ।
घृणिनिधि पुं. (घृणीनां निधिः) सूर्य, खडडानुं आउ, समुद्र. (स्त्री.) गंगा नही.
घृणीवत् त्रि. (घृणिरस्त्यस्य मतुप् ) अंतिवाणु, दीप्तिवा घृत न. पुं. (जिर्घाति क्षरतोति घृ सेके क्त) धी,
भाषाएा, -सर्पिर्विलीनमाज्यं स्यात् घनीभूतं घृतं भवेत् - सा० - मघुच्युतो घुतपृक्ता महा० १।९२।१५ 1 (न.) पाएगी. (त्रि.) प्रहीप्त, सींथनार, छांटनार. घृतकरञ्ज पुं. (वृतमिव घनीभूतनिर्यासकत्वात् करञ्जः)
એક જાતનું કરમદાનું ઝાડ, કરંજ વૃક્ષ. घृतकुमारी, घृतकुमारिका स्त्री. (घृतमिव कुमारी सुन्दरी ।
घृतकुमारी स्वार्थे क) डुंवार नामनी वनस्पति. घृतकुल्या स्त्री. (घृतपूरिता कुल्या) धीनो प्रवाह, घीनी नीड.
घृतकेश पुं. (घृतो दीप्तः केश इव ज्वाला अस्य) अग्नि
घृतकौशिक पुं. (घृतो दीप्तः कौशिकः) ते नामनुं એક ગોત્ર, તે ગોત્રના અન્તર્ગત એક પ્રવર. घृतच्युता स्त्री. (घृतं च्युतं यस्याः) दुशद्वीपमां आवेली
તે નામની એક નદી.
घृतदीधिति पुं. (घृतेन घृता- दीप्ता वा दीर्घितिरस्य) अग्नि
घृतधारा स्त्री. (घृतं घृततुल्यं जलं घारयति) पश्चिममां આવેલી તે નામની એક નદી, ઘીની અવિચ્છિન્ન
धारा.
Jain Education International
घृतपशु पुं. (घृतेन कल्पितः पशुः) हवन वगेरेमां પશુના બદલે કરેલો ઘીનો પશુ. घृतपीत त्रि. (घृतं पीतं येन आहिता० वा. परनिपातः) જેણે ઘી પીધું હોય તે.
घृतपूर पुं. (घृतेन पूर्य्यते पूरि कर्मणि अच्) खेड પ્રકારનું ધૃતપૂર્ણ પકવાન, ઘેબર. घृणपूर्णक पुं. (घृतं पूर्णमत्र कप्) ४२महानुं आउ. घृतपृष्ठ पुं. (घृतं दीप्तं पृष्ठमस्य) यद्वीपनो पति પ્રિય વ્રત રાજાનો પુત્ર, તે નામનો એક રાજા. घृतप्रतीक पुं. (घृतं प्रतीकं मुखमस्य) अग्नि घृतप्रयस्, घृतप्रसत्त पुं. घृतं तत्सहितं प्रयोऽन्नं यस्य ।
घृतेन प्रसन्नः प्रसद् +त) अग्नि.
घृतप्राश पुं., घृतप्राशन न. ( घृतस्य प्राशः । घृतस्य
प्राशनम्) घी पीवुं, धीनुं प्राशन खु. घृतप्लुत त्रि. (घृतेन प्लुतम्) धीमां जोजेल, घी थोपरेस, घी छांटे.
घृतमण्ड पुं. (घृतस्य मण्डः सारः) धीनी सार, गाणेसा ઘીની નીચે રહેલો સાર.
घृतमण्डा स्त्री. (घृतमण्डोऽस्त्यस्याः अच्) डाडोसी નામની વનસ્પતિ.
घृतमण्डलिका स्त्री. (घृतमण्डं तदाकारनिर्यासं लाति
ला+कन् अत इत्वम्) हंसपछी - हंसराष्४ नामनुं वृक्ष. घृतलेखनी स्त्री. (घृतं लिख्यतेऽनया लिख्+करणे ल्युट् + ङीप् ) अग्निमांघी होभवानी अच्छी, साडडानुं ઘૃતલેખન પાત્રવિશેષ.
घृतलोलीकृत त्रि. (घृतेन घृते वा लोलीकृतम्) धीभां ઝબોળેલું, ઘીની અંદર ભીંજવેલું. घृतवत् त्रि. (घृत + मतुप् ) धीवाणुं.
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 858 859 860 861 862 863 864