Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 859
________________ ८१२ घुघुरा स्त्री. त} जिसा ठेवु घूर घूर ४२. घुघुरिका स्त्री. छातीभां घूरधूर शब्द दुरावती खेड પ્રકારની ઉધરસ. घुर्घरी स्त्री. (घुघुर+ ङीष्) खेड प्रहारनुं सनंतु, लभरी. घुलञ्च पुं. (घुर् + क्विप् तमञ्चति अञ्च् + अण् रस्य लः) ગવેધુકા નામનું ધાન્ય. घुलघुलारव पुं. (घुलघुलित्यव्यक्तमारौति आ+रु+अच्) કબૂતરનો એક ભેદ. घुष (भ्वा. आ. सेट् इदिद्-घुंषते) अ० ही, प्राशवु, खूबसूरत डवु. स. अर्भ ४२. (भ्वा पर स. सेट्घोषति ) भारी नाज, वध अवो, हार भारवु, (चुरा. उभ. स. सेट्-घोषयति, घोषयते) वजाश, प्रशंसा अरवी, भडेर वु. - स स पापाहते तासां दुष्यन्त इति घुष्यताम् - श० ६ २२; - इति घोषयतीव डिण्डिमः करिणो हस्तिपकाहतः क्वणन्- हितो० २१८६ | जुल्सु ४वुं, गोजवु, शब्द ९२वो. (भ्वा पर. स. सेटघोषति ) उपरनो अर्थ दुख आ+घुष् सारी रीते જાહેર કરવું, પ્રશંસા કરવી, સતત ક્રંદન કરવું. घुषित त्रि. (घुष्+क्त वा इट) प्रध्यात डरेलु, भडेर शब्दरत्नमहोदधिः । उरेसुं, जुत्सुं डरेसुं, गोजेसु. घुष्ट त्रि. (घुष् + क्त (उपरनो अर्थ दुख. उय्य शब्दथी प्रट रेखा अभिप्रायवाणुं वाय वगेरे. (त्रि.) २थ, गाडी, गाडु. घुष्टान्न न. ( घुष्टं को भोक्तेत्युद्घष्ट देयमन्नम् ) ओए ખાનાર છે એમ ઊંચેથી અવાજ કરીને અપાતું અન્ન. घुसृण पुं. (घुसि + ऋणक्) डेसर - घुसृणैर्यत्र जलाशयोदरेनैषध० -यत्र स्त्रीणां मसृणघुसृणालेपनोष्णा कुचश्रीः -विक्रम० १८।३१। घुसृणापिञ्जरतनु स्त्री. ( घुसृणेन आपिञ्जरा तनुरस्याः) गंगा नही - घुसृणापिञ्जरतनुर्घर्घर्घर्घरस्वना- काशीखण्ड २९. अ. घूक पुं. (घू इत्यव्यक्तशब्देन कार्याति शब्दायते कै+क) घूकारि पुं. ( घूसकस्यारिः ) डागडी. घूकावास पुं. (घूकानामावासः) शाजोर वृक्ष. घूकी स्त्री. ( घूक + जातित्वात् ङीप् ) धुवउ माछा Jain Education International घुघुरा घृण घूर (दिवा. आ. सेट् स घूर्यते, अ. - घूर्यते) हिंसा २वी, थ, घरडा थयुं, शब्द रखो. घूर्ण (तुदा. उभय अ सेट् घूर्णति, घूर्णते) लभकुं भयात् केचिदघूर्णिषुः- भट्टि० १५ । ३२ | डोसा जावा. याकार इर्खु, लपटा - योषितामतिमदेन जुघूर्ण विभ्रमातिशयपृषि वपूंषि - शि० १० । ३२ । घूर्ण पुं. ( घूर्ण + अच्) खेड भतनुं शार्ड, भेड भतनो રોગ જેમાં ચક્કર આવે છે. ચક્રાકાર ભ્રમણ કરવું તે. (त्रि. घूर्ण+भावे घञ्) आंत, भभेस -आह चेदं रूपा घूर्णः संदष्टरदनच्छदः - भाग० ७।२।२ । इरेल, ડોલાં ખાધેલ, અવ્યવસ્થ મગજવાળું. घूर्णन न., घूर्णना स्त्री. (घूर्ण + भावे ल्युट् । घूर्ण् +युच्) थडाडार इवु, भभवु अन्तर्मोहनमौलिघूर्णनचलन्मन्दारविस्रंसनस्तधाकर्षणदृष्टिहर्षणमहामन्त्रः कुरङ्गीदृशाम्गीत० ९ । ११ । डोलां जावा. घूर्णमान त्रि. ( घूर्ण + शानच् ) लभतु, इश्तुं, डोलां जातु भ्रमन्तं घूर्णमानं च स्तुति देवाः प्रचक्रिरे हरिवंशे घूर्णिका स्त्री. शुडायार्यनी उन्या देवयानीनी खेड सजी. घूर्णित त्रि. ( घूर्ण + क्त) लभेल, थर थर इरेल मदघूर्णितवक्त्रोत्थैः सिन्दूरैश्छूरयन् महीम्-कथासरित् । ડોલા ખાધેલ. घृ (भ्वा पर. स. अनिट् घरति) सायवु, छांटवु. (चुरा, उभय, स. सेट् घारयति, घारयते ) सीयवु, छांट, ढांड. जुहोत्यादि पर अनिट् स - जिघर्ति) सींयवु, छांट, अघीय, प्राश. घृङ् अव्य. अस्पष्ट शब्द. घुवर. घूकनादिनी स्त्री. (घूक इव नदति नद् + णिनि ङीप् ) घृण (तना. उभय. स. सेट् घर्णोति, घृणोति, घणुते, घृणुते) गंगा नही. हीयवु, प्राश. (भ्वा. आत्म. स. सेट्-घृण्मते) एड, लेवु. घृण पुं. (घृण् दीप्तो+क) हिक्स (त्रि.) प्रदीप्त, गरम.. ४८ । ३६ । घूर्णायमान त्रि. ( घूर्णः भ्रान्तः इवाचरति भृशा० चव्यर्थे वा क्यङ् कर्त्तरि शानच् ) भावेसुं यडाडार यारे तरई ३२वे, लभावातुं - पीतोन्मत्तफलातुलालसतया घूर्णा- यमानेक्षणम्- कलापधातुव्याख्यासारे । घूर्णि पुं. ( घूर्ण + भावे इन्) लभ, ९२ २४२ इर्खु, डोसा जावा. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 857 858 859 860 861 862 863 864