Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 853
________________ ८०६ शब्दरत्नमहोदधिः। [घटाभ-घट्टना घटाभ पुं. डि२५५. शिषु दैत्यनो मे. २.सु.२. सेनापति. | घटीयन्त्र न. (घट्याः दण्डरूपकालस्य ज्ञापकं यन्त्रम्) घटाल त्रि. (घटा घटनाऽस्त्यस्य लच्) लिन्हित. કાળને જણાવનારું યંત્રવિશેષ-ઘડિયાળ, કૂવા વગેરેમાંથી ઘટનાવાળું. 10. staवान यन्त्र -तोययन्त्रकपालाद्यैर्मयूरनरवानरैः । घटालावू स्त्री. (घट इव अलावू) घ८ ठेवई तुंबई. ससत्ररेणगर्भश्च सम्यककालं प्रसाधयेत ।। -सर्यं घटिक त्रि. (घटेन तरति, तरतीत्यधिकारे ठन) घाथी. सिद्धान्तः । ४. रोशनी में मह तरनारी. घटोत्कच पुं. भीमसेनथी कि राक्षसीने पेटे पहा घटिक न. (घटीव कन्) नितंब, दुखो.. થયેલ તે નામનો એક રાક્ષસ. કૌરવ-પાંડવોના घटिका स्री. (घट+णिच्+ण्वुल) स16 ५५ ३५. मे | મહાભારત યુદ્ધમાં તે વીરતાપૂર્વક ઝઝૂમ્યો, પરંતુ आग, मे भडूत, नानो घडी -नार्यः श्मशानघटिका | [नu &tथे. ते भरायो -मुद्रा० २।१५ । इव वर्जनीयाः-पञ्च० १।१९२ । योवीस मिनिटनो | घटोत्कचान्तक, घटोत्कचारि पुं. (घटोत्कचस्य अन्तकः) समय -... -एष क्रीडति कूपयन्त्रघटिका न्यायप्रसक्तो 3. विधिः -मृच्छ० १०५९ । -पलं पलानां घटिका | घटोदर पुं. (घट इव उदरमस्य) ते. नामनी 5 राक्षस. किलैका-ज्योतिर्विदा० । (स्त्री. घटी स्वार्थे क) | घटोनी स्त्री. (घटा इव ऊधांसि यस्याः सा) छैन। नानी 31, घाउया. ___Hinो दूधथा. म.रेसा होय. तेव. २॥य -गाः कोटिशः घटिकार्थक पुं. घाउया. २॥3॥२, घाउयाजी. स्पर्शयता घटोनीः-रघु० २।४९ । घटिकालवण न. बिसवा. घट्ट (भ्वा. आ. स. सेट+घट्टते) यास, घउ, बनाव घटिघट पुं. (घट्या घटते अच् संज्ञात्वात् हस्वः) -वायुघट्टिता लताः ।; विटजननखघट्टितेव वीणा मृच्छ० १।२४ । (चुरा. उभय. स. सेट- घट्टयति+ते) भाव, शं.४२. घटित त्रि. (घट+णिच्+क्त) घ3, २येस, योग, । याल, घj - कारण्डवाननविघट्टितवीचिमालाः ऋतु० ३।८ । जनाव. उस.. घट्ट पुं. (घट्यतेऽत्र घञ्) नही करेनो घाट, ५५ घटिन् पुं. (घटस्तदाकारोऽस्त्यस्य घट+इनि) दुम२.श, | सवान, स्थयास, यावj. भार. (त्रि.) घडवाणु. घट्टकुटीप्रभात न. (घट्टस्था कुटी तत्र प्रभा मिव) घटिनी स्त्री. (घटिन्+ङीप्) घावी. દાણ આપવાના ભયથી રાત્રે જે રસ્તો હાથ લાગ્યો घटिन्धम् त्रि. (घटी धमति ध्मा खश् मुम् हुस्वश्च) તે રસ્તે નાસી જનારો કોઈ દાણચોર. સવારે જ્યાં ઘડો બનાવનાર, ઘડામાં મોઢાનો પવન ભરી તેને દાણ લેવાતું હતું તે જ સ્થળે આવવાથી દાણની ___गाउना२. ચોરી કરી શક્યો નહીં, તેમ ઉન્માર્ગે દોડતો કોઈ घटिन्धय त्रि. (घटीं धयति धेट +खश्+मुम् हस्वश्च) મનુષ્ય પોતાની ધારણા પાર પાડી શકે નહીં તે માટે ઘડા વડે પીનાર, ઘડો મોઢે માંડનાર. વપરાતો એક ન્યાય. घटिल त्रि. (घटोऽस्त्यस्य पिच्छा० इलच्) ५वाj.. | घट्टगा स्त्री. ते नामनी में नही. घटी स्त्री. (घटेन सच्छिद्रेण कुम्भेन ज्ञाप्या) दृात्म | घट्टजीविन पुं. (घट्ट तरिकशुल्कस्थानं नद्यवतरणस्थाने કાળ, એક ઘડીનો સમય, ચોવીસ મિનિટ જેટલો देयं शुल्कं वा तेन जीवति जीव्+णिनि) नही वगेरे 5tM, घाउयाण -कूपमासाद्य घटीमार्गेण सर्पस्तेनानीतः- ઊતરવાને સ્થળે આવતી દાણની આવકથી આજીવિકા पञ्च० ४. । (स्त्री. घट अल्पार्थे डीप्) नानो घडी, ચલાવનારો ખલાસી વગેરે. नन. २॥॥२, नीदुम- घटी चेटी विटः किंस्विज्जा- घट्टन न. (घट्ट + ल्युट्) ४, aaj, यदावj, घस, नात्यमरकामिनीम-उद्भटः । मसण, सावि... घटीकार त्रि. (घटीं करोति अण्) कुंभार, घउियाणी. घट्टना स्त्री. (घट्ट+युव्) यासन-यावj. -रणद्भिराघट्टनया घटीग्रह त्रि. (घटीं गृह्णाति ग्रह+अच्) नानो घडो । नभस्वतः पृथग्विभिन्नश्रुतिमण्डलैः स्वरैः -शि० १।१०। લેનાર, ઘડિયાળ લેનાર. मा०वि.st. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 851 852 853 854 855 856 857 858 859 860 861 862 863 864