Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 842
________________ गौरवल्ली-गौरिका] शब्दरत्नमहोदधिः। ७९५ भाटे मा य ते, आ६२. -प्रयोजनापेक्षितया प्रभूणां | आलग्वि, आलजि, आलब्धि, आलक्षि, केवाल, प्रायश्चलं गौरवमाश्रितेषु-कुमा० ३।१ । (त्रि. गुरोरिदं आपक, आरट, नट, टोट, नोट, मूलाट, शाटन, अण्) गुरून, गुरू संबंधा. पोतन, पातन, पानठ आस्तरण, अधिकरण, अधिकार, गौरवल्ली स्त्री. (गौरा चासौ वल्ली च) . तनी आग्रहायण, प्रत्यवरोहिन्, सेचन, सुमङ्गल, (संज्ञायाम्), वेतो. अण्डर, सुन्दर, मण्डल, मन्थर, मङ्गल, पट, पिण्ड, गौरवाहन पुं. ते नामनो में.२५%0. षण्ड, उर्द, गुर्द, शम, सूद, आर्द, हृद, पाण्ड, गौरवित त्रि. (गौरवं जातमस्य इतच्) गौरव. पामेलु, भाण्ड, लोहोण्ड, कदर, कन्दर, कदल, तरुण, मान्य, भा३६८२, पून्य. तलुन, कल्माष, बृहत्, महत्, सोम, सौधर्म, रोहिणी गौरवेरित त्रि. (गौरवेण ईरितः) भान पामेला, सन्मान (नक्षत्रे), रेवती (नक्षत्रे), विकल, निष्कल, पुष्कल, मेरा, मा३६.२, ४ीर्तिमान.. कटि, (ओणिवचने) पिपल्यादयश्च-पिपली, हरितकी, गौरशाक पुं. (गौरः शाको यस्य) से तन मधूड, केशातकी, शमी, बरी, शरी, पृथिवी, कोल्ट्री, મધૂક વૃક્ષવિશેષ. मातामही. पितामही-आकतिगणः ।। गौरशब्दस्य गौरशिरस् त्रि. (गौरं शिरो यस्य) धोका शवारा तोपधभिन्नवर्णवाचित्वेऽपि प्रातिपदिकस्वरेणोत्सर्गतः ___ भरतवाणु. (पुं.) ते. नामाना में मुनि. कृष्णेति वदन्नोदात्ततया अन्यतो ङीषित्यस्याप्रवृत्तेर्गणे गौरसर्षप पुंधोगो सरसव -गौरस्तु सर्षपः प्राज्ञैः पाठः 'उपाद् व्यजजिनमगौरादयः' पा उपात् परस्य सिद्धार्थ इति कथ्यते-भावप्र० । ११. स.२सावन मे द्वयजन्नोदेरन्नोदात्ततायां पर्युदस्ते, शब्दगणे स च गणः માપ. पा० ग० उक्तो यथा-गौर, तैष, तैल, लेट, लोट, गौरसुवर्ण पुं. (गौरः श्वेतः सुष्ठु वर्णोऽस्य) यित्रकूट दिह्वा, कृष्ण, कन्या, गृध, कल्पाद, उपगौर । પર્વતમાં પ્રસિદ્ધ એક શાક. गौरार्द्रक न. (गौरवर्ण आर्दक इव) मे. तनुं स्थावर गौरा स्त्री. (गौर+टाप्) विशुद्ध स्त्री.. ॐ२, वाय. गौराङ्ग पुं. (गौरं श्वेतं पीतं वाऽङ्गमस्य) विष्!, श्री... गौरावस्कन्दिन् पुं. (गुरोरिदं गौरवं गुरुपत्नीरूपं -गौराङ्ग गौरदीप्ताङ्गं पठेत् स्तोत्रं कृताञ्जलिः . तदास्कन्दति आ+ स्कन्द्+णिनि) गुरुपत्नी. साडल्या ब्रह्मयामले । (त्रि.) गौर वन डिवाणु. સાથે વ્યભિચાર કરનાર , અથવા તેવો કોઈ गौरागी स्त्री. (गौराङ्ग+स्त्रियां ङीष्) गौर वन डिवाणी.. पुरुष. गौराजाजी स्त्री. धोj . गौराश्व पुं. (गौरोऽश्वो यस्य) यमसमान में समासह, गौरादि पुं. पानीय व्या४२४५ प्रसिद्ध मे. श०४॥९॥. તે નામના એક રાજા, શ્વેતાશ્વવાળો અર્જુન. स च गणः-गौर, मत्स्य, मनुष्य, शृङ्ग, पिङ्गल, हय, गौरास्य पुं. (गौरमास्यं यस्य) घोस भोटो . साने गवय, मुकय, ऋष्य, पुट, तूण, द्रुण, द्रोण, हरिण, કાળા શરીરવાળો એક વાનર, કૃષ્ણવાનર. काकण, पटर, उणक, आमलक, कुवल, बिम्ब, गौरास्या स्त्री. (गौरास्य+स्त्रियां टाप्) पोय मीढानी. वदर, कर्कर, तर्कार, शर्कार, पुष्कर, शिखण्ड, शरीरवाणी वानरी.. सलद, शष्कण्ड, सनन्द, सुषम, सुषव, अलिन्द, गौराहिक पुं. (गौरः शुभ्रः अहिः संज्ञायां कन्) मे गडुल, पापडश, आढक, आनन्द, आश्वत्य, सृपाट, तन ॐ२ विनानो सा५. आपच्चिक, शष्कुल, सूर्म, शूर्प, सूच, यूष, यूथ, गौरि पुं. (गौरस्यापत्यं इन्) भनि२स. गोत्रनो में. सूप, मेथ, वल्लक, घातक, सल्लक, मालक, मालत, साल्वक, वेतस, वृष, अतस, उभय, भृङ्ग, मह, | गौरिक त्रि. (गौरवर्णोऽस्त्यस्य ठन्) घोसा रंगवाणु, मठ, छेद, पेश, मेद, श्वन्, तक्षन्, अनडुह, अनड्वाह, ____घोj. (पुं.) घो। स२सव. एषण (करणे), देह, देहल, काकादन, गवादन, | गौरिका स्त्री. (गौरी+कन्+टाप्) हुवारी न्या, ४ तेजन, रजन, लवण, औद्गाहमानि, गौतम, पारक, વર્ષની છોકરી, રજોદર્શન જેને નથી થયેલ એવી अयस्थूण, भोरिकि, भौलिकि, भौलिङ्गि, यान, मेध, | न्या . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864