Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 840
________________ गोस्वामिन् — गौतम] गोस्वामिन् पुं. (गोः स्वामी) गायनो } जगहनो भाषिक -गोस्वाम्यनुमते भृत्यः स स्यात् पालेऽभृते भृति- मनु० ८।२३१ । ५१६ ( गवां इन्द्रियाणां वा स्वामी) तेंद्रिय, भानाई पछवी, भतिविशेष. शब्दरत्नमहोदधिः । गोह पुं. (गुह्यतेऽत्र गुह्+घञ् ) ६.२. गोहत्या स्त्री. (गोर्हत्या) गाय से जजहनी हत्या - विप्रहत्यां च गोहत्यां किंविधामातिदेशिकीम् - ब्रह्मवैवर्तपु० । गोहन् त्रि. ( गां हन्ति हन् + विच्) गाय } जजहने एगनार. (पुं.) ईंद्र. ल्यु ऊत्वाभावः च्छान्दसः) गोहन त्रि. ( गुहू संवरणे ढांनार, गुप्त राजनार गोहन न. ( हद् विष्ठात्यागे + क्तः हन्नं गोर्हन्नं - विष्ठा) ગાય કે બળદનું છાણ. गोहमुख पुं. भारतमां खावेतो ते नामनो खेड पर्वत. गोहरितकी स्त्री. (गोः हरितकीव हितकारित्वात्) जीबीनुं 313. गोहल्ल न. (गोर्हल्लः) गाय } जणहनुं छाए गोहालिया स्त्री. ( गवां हाले विलेखे साधुः घ) ते નામનો એક વેલો. गोहित पुं. ( गवां हितं यस्मात्) जीसीनुं आउ, घोषा नामनी बता, विष्णु. (त्रि.) गाय } जगहनुं हित ४२२ - गोहितो गोपतिर्गोप्ता वृषभाख्यो वृषप्रियःमहा० १३ । १४९ । गोहिर न. ( गृह् + इरच्) गोह्य त्रि. ( गुह् + ण्यत्) पगनुं भूस, यगनी खेडी. गुप्त राजवा योग्य, ढांडवा યોગ્ય, પ્રકાશ નહીં કરવા યોગ્ય, સંતાડવું, છાનું राजवं. गौकक्ष्य पुं. (गोकक्षर्षेः गोत्रापत्यम् यञ्) गोऽक्ष ऋषिनो गोत्र. गोगुलव त्रि. (गुग्गुलु+अण्) गुगणनो धूप वगेरे. गौच्य पुं. (गोच्याः हिमालयपर्वतपत्न्याः अपत्यम् वा यत् ) હિમાલયનો પુત્ર મૈનાક નામનો પર્વત. गौञ्जिक पुं. ( गुञ्जाग्रहणं शीलमस्य ठक् ) सोनी.. ગોલ્ડ વું. તે નામનો એક દેશ, બંગાલ પ્રાંતનો મધ્ય प्रदेश -गौडं राष्ट्रमनुत्तमं निरुपमा तत्रापि राढा पुरीप्रबोधच० । बङ्गदेशं समारभ्य भुवनेशान्तगं शिवे । गौडदेशः समाख्यातः सर्वविद्याविशारदः ।। शक्तिसंगमतन्त्रे ७. पटले । (पुं. ब. व.) गोड દેશમાં રહેનાર-વિન્ધ્યાચલની ઉત્તરે રહેનાર બ્રાહ્મણ Jain Education International ७९३ - सारस्वताः कान्यकुब्जा: गौडमैथिलकोत्कलाः । पञ्च गौडा इति ख्याताः विन्ध्यस्योत्तरवासिनः स्कन्दपु० । (त्रि. गुडस्य विकारः) गोजनो विहार, गोणमांथी બનતો દારૂ વગેરે. गौडक (पुं. गौड + स्वार्थे क) गौउ हेश. (पुं. व.) गौउ દેશમાં રહેનાર-વિન્ધ્યાચલની ઉત્તરે રહેનાર બ્રાહ્મણ. गौडपाद पुं. 'भाएडुक्ष्य उपनिषध' उपर अरि जनावनार એક વેદાન્તના પંડિત. - गौडवास्तुक पुं. न. खेड भतनुं चिल्ली नामनुं शा. sa. (गोडं गुडविकारस्तत् कारणत्वेनास्त्यस्य ठन्) मद्यविशेष. (त्रि.) गोणमांथी जनेस द्रव्यविशेष. पैष्टिकगौडिकमाध्वीकानां पानं सुरापीने कष्टतमम् । -देवलः । गोजनुं, गोण संबंधी. (पुं. गौडं गुडविकारः, गुडे साधुः) शेरडी. गौडी स्त्री. (गौड + ङीप् ) गोणमांथी जनावेस भहिरा, - गौडी पैष्टी च माध्वी च विज्ञेया विविधा सुरामनु० १९ । ९४ । त्रिशीविशेष मेघरागस्य पत्नी सङ्गीतदामोदरः । ते नामनी खेड डाव्यनी रीतिसमासबहुला गौडी सा० द०; ओजः प्रसादमाधुर्यगुणत्रितयभेदतः । गौडवैदर्भपाञ्चाला रीतयः परिकीर्तिताः- काव्यचन्द्रिका | - गौण त्रि. ( गुणमधिकृत्य प्रवृत्ता गोणी तत आगता अण् ) સાદશ્ય લક્ષણવડે લક્ષ્ય સંબંધરૂપ લક્ષણથી પ્રવૃત્ત થયેલ શબ્દ, અમુખ્ય, અપ્રધાન કર્મ વગેરે. गौणचान्द्र पुं. (गौणश्चान्द्रः चन्द्रसंबन्धिमासः) इष् પક્ષમાં પવેથી પૂનમ સુધીનો ચાંદ્રમાસ. गौणिक त्रि. ( गुणे रूपादौ साधु ठक् ) गुएानुं साधन, ગુણ જાણનાર, ગુણ પ્રતિપાદક ગ્રંથનો જાણનાર, ગુણથી બનેલ સત્ત્વ વગેરે ગુણોથી ઉત્પન્ન થયેલ. (पुं. गुण एव स्वार्थे ठक् ) गुए. गौणी स्त्री. ( गुणं सादृश्यमधिकृत्य प्रवृत्ता गुण + स्त्रियां ङीष्) ते नामनी शस्य सदृशपशाने भगावनारी क्ष - शक्यस्य सादृश्यात्मकः सम्बन्धो गुणः, तदधीना या लक्षणा सा गौणी । - श्रीकृष्णतर्कालङ्कारः; यथा- अग्निर्माणवक इत्यादावग्निसदृशत्वादिनाग्न्यादिपदस्य गौणीवृत्तिः । गौतम पुं. (गोतमस्यर्षेरपत्यम् ऋण्यण्) गौतमऋषिनो वंश - अभवद् गौतमो नित्यं पिता धर्मरतः सदाભરદ્વાજ મુનિ, અહલ્યાનો પુત્ર શતાનન્દ, કૃપાચાર્ય, For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864