________________
गोस्वामिन् — गौतम]
गोस्वामिन् पुं. (गोः स्वामी) गायनो } जगहनो भाषिक -गोस्वाम्यनुमते भृत्यः स स्यात् पालेऽभृते भृति- मनु० ८।२३१ । ५१६ ( गवां इन्द्रियाणां वा स्वामी) तेंद्रिय, भानाई पछवी, भतिविशेष.
शब्दरत्नमहोदधिः ।
गोह पुं. (गुह्यतेऽत्र गुह्+घञ् ) ६.२. गोहत्या स्त्री. (गोर्हत्या) गाय से जजहनी हत्या - विप्रहत्यां च गोहत्यां किंविधामातिदेशिकीम् - ब्रह्मवैवर्तपु० । गोहन् त्रि. ( गां हन्ति हन् + विच्) गाय } जजहने एगनार. (पुं.) ईंद्र.
ल्यु ऊत्वाभावः च्छान्दसः)
गोहन त्रि. ( गुहू संवरणे ढांनार, गुप्त राजनार गोहन न. ( हद् विष्ठात्यागे + क्तः हन्नं गोर्हन्नं - विष्ठा) ગાય કે બળદનું છાણ.
गोहमुख पुं. भारतमां खावेतो ते नामनो खेड पर्वत. गोहरितकी स्त्री. (गोः हरितकीव हितकारित्वात्) जीबीनुं
313.
गोहल्ल न. (गोर्हल्लः) गाय } जणहनुं छाए गोहालिया स्त्री. ( गवां हाले विलेखे साधुः घ) ते નામનો એક વેલો.
गोहित पुं. ( गवां हितं यस्मात्) जीसीनुं आउ, घोषा नामनी बता, विष्णु. (त्रि.) गाय } जगहनुं हित ४२२ - गोहितो गोपतिर्गोप्ता वृषभाख्यो वृषप्रियःमहा० १३ । १४९ ।
गोहिर न. ( गृह् + इरच्) गोह्य त्रि. ( गुह् + ण्यत्)
पगनुं भूस, यगनी खेडी. गुप्त राजवा योग्य, ढांडवा યોગ્ય, પ્રકાશ નહીં કરવા યોગ્ય, સંતાડવું, છાનું राजवं.
गौकक्ष्य पुं. (गोकक्षर्षेः गोत्रापत्यम् यञ्) गोऽक्ष ऋषिनो गोत्र.
गोगुलव त्रि. (गुग्गुलु+अण्) गुगणनो धूप वगेरे. गौच्य पुं. (गोच्याः हिमालयपर्वतपत्न्याः अपत्यम् वा यत् )
હિમાલયનો પુત્ર મૈનાક નામનો પર્વત. गौञ्जिक पुं. ( गुञ्जाग्रहणं शीलमस्य ठक् ) सोनी.. ગોલ્ડ વું. તે નામનો એક દેશ, બંગાલ પ્રાંતનો મધ્ય
प्रदेश -गौडं राष्ट्रमनुत्तमं निरुपमा तत्रापि राढा पुरीप्रबोधच० । बङ्गदेशं समारभ्य भुवनेशान्तगं शिवे । गौडदेशः समाख्यातः सर्वविद्याविशारदः ।। शक्तिसंगमतन्त्रे ७. पटले । (पुं. ब. व.) गोड દેશમાં રહેનાર-વિન્ધ્યાચલની ઉત્તરે રહેનાર બ્રાહ્મણ
Jain Education International
७९३
- सारस्वताः कान्यकुब्जा: गौडमैथिलकोत्कलाः । पञ्च गौडा इति ख्याताः विन्ध्यस्योत्तरवासिनः स्कन्दपु० । (त्रि. गुडस्य विकारः) गोजनो विहार, गोणमांथी બનતો દારૂ વગેરે.
गौडक (पुं. गौड + स्वार्थे क) गौउ हेश. (पुं. व.) गौउ
દેશમાં રહેનાર-વિન્ધ્યાચલની ઉત્તરે રહેનાર બ્રાહ્મણ. गौडपाद पुं. 'भाएडुक्ष्य उपनिषध' उपर अरि जनावनार એક વેદાન્તના પંડિત.
- गौडवास्तुक पुं. न. खेड भतनुं चिल्ली नामनुं शा. sa. (गोडं गुडविकारस्तत् कारणत्वेनास्त्यस्य ठन्) मद्यविशेष. (त्रि.) गोणमांथी जनेस द्रव्यविशेष. पैष्टिकगौडिकमाध्वीकानां पानं सुरापीने कष्टतमम् । -देवलः । गोजनुं, गोण संबंधी. (पुं. गौडं गुडविकारः, गुडे साधुः) शेरडी.
गौडी स्त्री. (गौड + ङीप् ) गोणमांथी जनावेस भहिरा, - गौडी पैष्टी च माध्वी च विज्ञेया विविधा सुरामनु० १९ । ९४ । त्रिशीविशेष मेघरागस्य पत्नी सङ्गीतदामोदरः । ते नामनी खेड डाव्यनी रीतिसमासबहुला गौडी सा० द०; ओजः प्रसादमाधुर्यगुणत्रितयभेदतः । गौडवैदर्भपाञ्चाला रीतयः परिकीर्तिताः- काव्यचन्द्रिका |
-
गौण त्रि. ( गुणमधिकृत्य प्रवृत्ता गोणी तत आगता अण् ) સાદશ્ય લક્ષણવડે લક્ષ્ય સંબંધરૂપ લક્ષણથી પ્રવૃત્ત થયેલ શબ્દ, અમુખ્ય, અપ્રધાન કર્મ વગેરે. गौणचान्द्र पुं. (गौणश्चान्द्रः चन्द्रसंबन्धिमासः) इष्
પક્ષમાં પવેથી પૂનમ સુધીનો ચાંદ્રમાસ. गौणिक त्रि. ( गुणे रूपादौ साधु ठक् ) गुएानुं साधन,
ગુણ જાણનાર, ગુણ પ્રતિપાદક ગ્રંથનો જાણનાર, ગુણથી બનેલ સત્ત્વ વગેરે ગુણોથી ઉત્પન્ન થયેલ. (पुं. गुण एव स्वार्थे ठक् ) गुए. गौणी स्त्री. ( गुणं सादृश्यमधिकृत्य प्रवृत्ता गुण + स्त्रियां ङीष्) ते नामनी शस्य सदृशपशाने भगावनारी क्ष - शक्यस्य सादृश्यात्मकः सम्बन्धो गुणः, तदधीना या लक्षणा सा गौणी । - श्रीकृष्णतर्कालङ्कारः; यथा- अग्निर्माणवक इत्यादावग्निसदृशत्वादिनाग्न्यादिपदस्य गौणीवृत्तिः ।
गौतम पुं. (गोतमस्यर्षेरपत्यम् ऋण्यण्) गौतमऋषिनो वंश - अभवद् गौतमो नित्यं पिता धर्मरतः सदाભરદ્વાજ મુનિ, અહલ્યાનો પુત્ર શતાનન્દ, કૃપાચાર્ય,
For Private & Personal Use Only
www.jainelibrary.org