________________
७९४
- कृपः स्मृतः स वै तस्मात् गौतमी च कृपी तथा । हरिवंशे ३२।७५ । भायाहेवीनो पुत्र शास्यमुनि, छैन तीर्थंकर महावीरना पट्ट शिष्य-गौतम गणधर - स गौतमो यच्छतु वाञ्छितं मे । गौतमसम्भवा स्त्री. ( गौतमात् संभवति अच्) गोछावरी नही.
शब्दरत्नमहोदधिः ।
गौतमी स्त्री. (गोतम + इदमर्थे अण् ङीप् ) पायार्यनी जन - गौतमीं कंसघातां च यशोदानन्दवर्धिनीम्हरिवंशे १७६।७, गौतमबुद्धङ्कृत विद्याविशेष, हुगद्दिवी, તે નામની એક રાક્ષસી, ગોદાવરી નદી, ગોરોચના, द्रोणायार्यनी पत्नी, अश्वत्थामानी भाता -अलभद् गौतमी पुत्रमश्वत्थामानमेव च महा० १।१३१।२३ गौत्तम पुं. (गच्छतीति गं- गोत्रमुत्ताम्यति उद् + तम्+अच्
स्वार्थे अण्) खेड प्रारनुं स्थावर २. गौदन्तेय त्रि. (गोदन्तस्येदम् शुभ्रा ढक् ) गोहन्त નામક ચંદન સંબંધી.
गौदानिक त्रि. (गोदानं कर्म्मास्य ठक्) देशांत संस्कारना
બ્રહ્મચર્ય સંબંધી, કેશાંત સંસ્કારમાં આવતું કર્મ. गौधार पुं. (गोधायाः अपत्यम् आरक्) गोधापुत्र. गोधूम त्रि. (गोधूमस्य विकारः बिल्वा. अण्) घनो विहार-रोटी वगेरे.
गौधूमीन न. (गोधूमस्य भवनं क्षेत्रम् गोधूम + खञ्) ઘઉં જેમાં પાકી શકે તેવું ક્ષેત્ર. गौधेय, गौधेर पुं. (गोधिकापुत्रः ) धो. गौधेरकायणि पुं. (गोधेरस्य अपत्यं फिञ् कुक् च ) गोधेरनो पुत्र, घो.
गौन त्रि. (गोनर्ददेशे भवः अण्) गोनर्द देशमां उत्पन्न थनार. (पुं.) पतंभति भुनि. गौपत्य न. (गोपतेर्भावः प्रत्यन्तत्वात् यक्) गोवाणप, ગાયોનું માલિકપણું.
गौपवन पुं. ते नामना खेड ऋषि गौपिक पुं. (गोपिकायाः अपत्यम् शिवा. अण् ) ગોવાલણનો પુત્ર.
गौपिलेय त्रि. (गौपिल + चतुर्थ्यां ढक् ) गोपिले ४२५. गौपुच्छ त्रि. (गोपुच्छमिव शर्करा० इवार्थे अण् ) गायना કે બળદના પૂંછડાં જેવું. गौपुच्छिक त्रि. (गोपुच्छेन क्रीतम् ठञ्, गोपुच्छेन तरति ठञ् वा) गायना } जणहना पूंछडाथी जरीहेतुं, अथवा ગાયના કે બળદના પૂંછડાથી તરનાર.
Jain Education International
[गौतमसम्भवा- गौरव
गौप्तेय पुं. (गुप्ता वैश्यजातिस्त्री तस्याः अपत्यम् ढक्) વાણિયણનો પુત્ર.
गौभृत त्रि. (गोभृता निर्वृत्तं अण् ) गायना पोषडेडरेस વગેરે, ગાયના પોષણ કરનારાએ બનાવેલ. गौमत त्रि. गौतमायन पुं. (गोमत्यां भवः अण् ) ગોમતી નદીમાં થનાર.
गौमयिक त्रि. (गोमयेन निर्वृत्तं ठञ् ) गायना छााथी जनेस.
गौमायन पुं. (गोमिनो गोत्रापत्यम् अश्वा. फञ् टिलोपः) ગોસ્વામીનો ગોત્રજ.
गौर पुं. (गवते अव्यक्तं शब्दयतीति गुङ् शब्दे रन्प्रत्ययेन निपातनात् सिद्धम् ) यन्द्र, घोणा सरसव, पीजी रंग, धोजो रंग - कैलासगौरं वृषमारुरुक्षोः रघु० २।३५, लाल रंग, खेड भतनुं माय, खेड भतनो भृग, ड्यूर, साठीयोजा, धनवृक्ष, यैतन्यऋषि (त्रि.) पीजुं, घोणुं -गौराङ्गि ! गर्वं न कदापि कुर्याः - रस० सास, अत्यंत उभ्भवण, विशुद्ध. (न.) द्रुमणमांथी थतां डेसरां, पद्मडेशर, सोनुं, डेसर, मण. गौरक्ष्य न. (गोरक्षस्य भावः कर्म वा ष्यञ्) गायनुं
રક્ષણ કરવા રૂપ એક વૈશ્ય કર્મ, પશુપાલન કર્મ. कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् - गीता. गौरग्रीव पुं. (गौरी ग्रीवाऽत्र ) ते नामनी रोड हेश, તે દેશમાં રહેનાર.
गौरचन्द्र पुं. महाप्रभु यैतन्यदेव -कृष्ण चैतन्यगौराङ्गौ
गौरचन्द्रः शचीसुतः - अनन्तसंहिता । गौरजीरक पुं. (गोरः शुकलवर्णो जीरकः) धोजुं करं. गौरतित्तिरि पुं. खेड भतनुं घोणुं तेतर पक्षी. गौरत्वच् पुं. (गौरी त्वक् यस्य) गोजियानुं वृक्ष. गौरपृष्ठ पुं. ते नामनो को भयनो सत्भासह-राभ गौरमुख पुं. (गौरं विशुद्धं मुखमस्य) ते नामना खेड
मुनि के शभी ऋषिनो शिष्य उतो. त्रि. ( गौरं शुक्लं मुखमस्य) सह भुजवाणुं. गौरमुखी स्त्री. ( गौरमुख ङीष्) गौर भुजवाणी. गौरमृग पुं. खेड भतनो घोजी मृग गौरमृगी स्त्री. ( गौरमृग स्त्रियां + ङीप् ) भेड भतनी घोजी भृगली.
गौरव न. ( गुरोर्भावः कर्म वा अण्) गुरुप, शुश्राव तेभ्यः प्रभवादिवृत्तं स्वविक्रमे गौरवमादधानम्रघु० १४ । १८ । गुरूनुं दुर्भ, सन्मान-मान आपवा
For Private & Personal Use Only
www.jainelibrary.org