Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
७८४
गोदोहनी स्त्री. (गो+दुह् + ल्युट् + ङीप् ) गाय होलवानुं
वासा •
गोद्रव पुं. (गोर्द्रवति द्रु+अच्) गोमूत्र, गायनुं भूतर. गोधन न. ( गवां घनं समूहः ) गायनुं टोनुं. (न. गोरेव
धनम् ) गाय } जण६३यी धन- दण्डमुद्यम्य सहसा प्रतस्थे गोधनं प्रति- रामा० २।३२।४२ । (त्रि. गोरेव धनमस्य) गाय } जगह ३५ धन छे नेते, गाय३५ धनवाणुं, जण६३५ धनवाणुं. (पुं. गोर्व्रजस्य रव इव रवोऽस्य धन्- रवे भावे अच्) स्थूल अग्रभागवानुं जाए, भोटा भाथावाजुं जाए. गोधर पुं. (गां पृथिवी विष्टम्भकतया धरति धृ + अच्) पर्वत.
शब्दरत्नमहोदधिः ।
गोधर्म पुं. (गोरिव धर्मः) मैथुनमां अविया२३५ पशु सदृशधर्म.
गोधा ( नामधातु पर. अ. सेट्-गोधायति) डुटिलता ४२वी. (स्त्री. गुध्यते वेष्ट्यते बाहुरनया करणे घञ् ) ધનુષનો ઘસારો હાથ ઉપર ન લાગે તેના માટે કરેલો ચામડાનો બાહુબંધ, એક જાતનો સાપ-ઘો. गोधापदिका, गोधापदी स्त्री. (गोधापदी + कन्+टाप् । गोधायाः इव पादो मूलमस्याः ङीप् ) खेड प्रहारनो भंगली वेलो, रानी सभ्भसुं.
गोधायस् त्रि. (गां दधाति धा वा असुन्) गायो
રાખનાર, ગાયોનું રક્ષણ કરનાર. गोधावीणाका स्त्री. (गोधायाश्चर्मणा नद्धा वीणा ह्रस्वा सा कन्+टाप्) घोना थामडाथी भढेली नानी वीशा..
गोधास्कन्ध पुं. (गोधेव स्कन्धोऽस्य ) खेड भतनी દુર્ગંધી ખેર.
गोधि पुं. (गौर्नेत्रं धीयते यस्मिन् आधारे इन्) पान, लाख, धो-भतनी साप.
गोधिका स्त्री. (गोधि + स्वार्थे क अत इत्वं वा ) धो, એક જાતનું માછલું.
गोधिकापुत्र पुं. (गोधिकाया पुत्रः ) गोधिठा-घोभां सापथी उत्पन्न थयेला-घो साथ.
गोधिनी स्त्री. (गुध + णिनि) खेडभतनी बृहती-लोरिंगए.. गोधुम, गोधूम पुं. (गुध् + उम । ऊम) ६. यवगोधुमजं सर्वं पयसश्चैव विक्रियाः- मनु० ५/२५ । नारंगीनुं
13.
Jain Education International
[गोदोहनी-गोनसी
गोधूमक पुं. (गोधूम इव कं शिरोऽस्य) खेड भतनो
साप.
गाधूमचूर्ण न. (गोधूमस्य चूर्णम्) घ ंनो बोट, भेंही.. शुष्कगोधूमचूर्णेन किञ्चित् पुष्टां च रोटिकाम्- भावप्र० । गोधूमसम्भव त्रि. (गोधूमेन संभवति) घनी थी पेछा थयेल.
गोधूमसार पुं. (गोधूमस्य सारः) धनुं सार तत्त्व. गोधूमिका स्त्री. गोजिह्वा दुख.. गोधूमी स्त्री. (गां धूमयति धूम + णिच् + अण् गौरा. ङीष् ) गोलोमिका दुख.
गोधूलि पुं. (गोभ्यः उत्थिता धूलिर्यत्र, गवां खुरोत्थो धूलिरत्र काले वा ) यरीने घर तरई खावती गायोनी ખરીઓ વડે ઊડેલી રજ જે કાળે હોય તે કાળ, વસંત, વર્ષા અને શિશિર એવી ત્રણ ઋતુમાં સૂર્યના અસ્તની પૂર્વેની અને સૂર્યના અસ્ત પછીનો અર્ધ ઘટી મળી એક ટિકાનો કાળ, ગ્રીષ્મૠતુમાં અર્ધ આથમતો સૂર્ય હોય તે કાળ અને શરદ તેમજ હેમંત ૠતુમાં આથમતો પૂર્ણ સૂર્યોદયક કાળ, સાયંકાળ. - गोधूलि त्रिविधां वदन्ति मुनयो नारीविवाहादिके हेमन्ते शिशिरे प्रयाति मृदुतां पिण्डीकृते भास्करे । ग्रीष्मेऽस्तमिते वसन्तसमये भानौ गते दृश्यतां सूर्ये चास्तमुपागते च नियतं वर्षा - शरत्कालयोः ।। -दीपिकायाम् ।
गोधेनु स्त्री. ( गौर्धेनुः) ञणी वाछरावाजी गाय. गोधेर पुं. (गुध्+एरच् ) २क्षा ४२नार. गोध पुं. (गां भूमिं धरति धृ + क) पर्वत. गोनन्द पुं. अर्तिस्वामीनी खेड गए. गोनन्दी स्त्री. (गवि जले नन्दति नन्द् + अच् + गौरा. ङीप् ) સારસ પક્ષી.
गोनर्द पुं. (गवि जले नन्दति नद् + अच्) सारस पक्षी, ते नामनो खेल देश -दशपुर-गोनर्द - केरलकाः- बृहत्संहितायां १४ । १२ । महादेव. न. खेड भतनी भोथ. गोनर्दीय पुं. (गोनर्ददेशे भवः छ) व्याकरण भहाभाष्य'ना
કત પતંજલિ મુનિ, ગોનર્દ દેશમાં થનાર. गोनस पुं. (गोरिव नासा यस्य वा नसादेशः) खे भतनो साथ, वैडान्त मशि
गोनसी स्त्री. (गोनसस्तदाकारोऽस्त्यस्याः अच् ङीष्) એક જાતની ઔષધિ.
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864