Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
७८६ शब्दरत्नमहोदधिः।
[गोपाध्यक्ष-गोपीत गोपाध्यक्ष पुं. (गोपानां अध्यक्षः) गोवाणियामोनो | गोपालिका स्त्री. (गोपालकस्य पत्नी कन् टाप् अत अध्यक्ष, मुध्य ५.
इत्वम्) गोवा, भरवा७५, ५८सरी नामनी गोपानसी स्त्री. (गवां किरणानां पानं शोषणं गोपानं | વનસ્પતિ.
तत् स्यति सो+क गौरा ङीप् गोपायति रक्षति गृहम् | गोपाली स्त्री. (गोपालस्तवादरोऽस्त्यत्र गोपाल+अच्+ गुप् रक्षणे नसट् यलोपो ङीश्च) ७५९ aisan मोटे ङीप्) यीमान वेतो. -अप्सु जाता च गोपाली - મૂકેલું વાંકું લાકડું, છાપરા માટે બાંધેલું વરણ-વંશપંજર. महा० ९।४६।४ (स्री. गोपालस्य पत्नी) वाण,
-गोपानसीषु क्षणमास्थितानाम्-शि. ३।४९ ।। ભરવાડણ, ગાયનું રક્ષણ કરનારી સ્ત્રી, કાર્તિકगोपायक त्रि. (गोपायति गप+आय+ण्वल) २क्षस स्वामीनी अनुयारी मे. भात. ७२२.
गोपाष्टमी स्त्री. (गोपप्रिया अष्टमी) 63 शुद्ध म.. गोपायन न. (गुप्+आय भावे ल्युट) २६, २क्षा.. -शुक्लाष्टमी कार्तिके तु स्मृता गोपाष्टमी बुधैः -
(त्रि. गुप्+कर्तरि ल्यु) २१५ ४२८२, २क्षना२. कूर्मपु. गोपायस् त्रि. २६५४२ना२.
गोपिका स्री. गोपायति गुप्+ण्वुल, गोप्येव स्वार्थे क गोपायित त्रि. (गुप्+आय+कर्मणि क्त) २६९ ४३८.. | टाप् हुस्वः) गोवाण, भ२वाउ, गायन २क्ष। (न.) . २क्ष उखु छ ते.
७२नारी स्त्री.. -न खलु गोपिकानन्दनो भवानखिलदेहिगोपायितव्य त्रि. (गुप्+आय+तव्य) २क्ष. १२॥ योग्य, नामान्तरात्मदुक्-भाग० १०॥३१॥४४ । ગુપ્ત રાખવા યોગ્ય.
गोपितव्य त्रि. (गुप्+तव्य) गुप्त रामवा योग्य, २क्षा। गोपायितृ त्रि. (गुप्+आय+तृच्) २१ ७२२. ७२वा योग्य. गोपाल पुं. (गां सुरभिवृषादिकं पृथ्वी वा पालयति । गोपित्त न. (गोः पित्तमिव) शयन नामर्नु सुगंधा पालि+अण्) am -गोपाला मुनयः सर्वे । द्रव्य.
वैकुण्ठानन्दमूर्तयः - पद्मपुराणे । २५%, ते. ना. गोपित्तजा स्री. (गोपित्ततो जायते जन्+ड+टाप्) વિષ્ણુનો એક અવતાર શ્રીકૃષ્ણ, તે નામે એક વર્ણશંકર रोयना. ति.
गोपिन् त्रि. (गुप+णिनि) २६९॥ १२॥२. गोपालक पुं. (गां पालयति पालि+ण्वुल) श्री.६७८ -दाता | गोपिनी स्त्री. (गुप्+णिनि+ङीप्) रक्षा ४२नारी स्त्री, फलानाममिवाञ्छितानां प्रागेव गोपालकमन्त्र एव । - -सर्ववर्णोद्भवा रम्या गोपिनी सा प्रकीर्तिता - क्रमदीपिका । शिव. (त्रि. गोपाल+ स्वार्थे क) गोवाण, ___कुलार्णवतन्त्रे । 6५८सरी नामनी वनस्पति. શ્રીકૃષ્ણ નન્દન, રાજા વગેરે.
गोपिल त्रि. (गुप्+इलच्) २१५५ ४२नार... गोपालकक्षा स्त्री. (गोपालप्रधाना कक्षा) म२vi3vi | गोपिष्ठ (अतिशयेन गोपी इष्टन् टिलोपः) अत्यंत પૂર્વમાં આવેલો એક દેશ.
२क्षा 5२नार. गोपालकर्कटिका, गोपालकर्कटी स्त्री. (गोपालस्य प्रिया गोपी स्त्री. (गोपस्य स्त्री जातिः) langu, २६. ४२नारी ___ कर्कटिका) याम.
नारी-स्त्री.. - गोपीपीनपयोधरमर्दनचञ्चलकर-युगशालीगोपालतापन, गोपालतापनीय न. (गोपालस्तापनीयः ___ गीत० ५, - शालिगोप्योजगुर्यशः-रघु० ४।२०। सेव्यो यत्र) ते. नामर्नु मे. उपनिषद.
गोपीगीत न. गोपीगीता स्त्री. भागवत शम. २४५ गोपालधानी स्त्री. (गोपालो धीयतेऽत्र धा आधारे પૂર્વાર્ધમાં ગોપીઓએ કરેલી કૃષ્ણની સ્તુતિ. ल्युट+ङीप्) ॥योनो वाउt, गोष्ठ.
गोपीचन्दन न. (गोपीप्रियं चन्दनम्) त. नामे मे. गोपालव पुं. (गोपालं तद्धर्मं वाति वा+क) मायुधवी. ચંદન જે ધોળી માટી રૂપ હોય છે. એક ક્ષત્રિય જાતિ.
गोपीजनवल्लभ पुं. (गोप्येव जनः तस्य वल्लभः) गोपालि पुं. (गां वृषभं पालयति पालि+इन्) शिव, ते श्री. . નામનો એક પ્રવર.
| गोपीत पुं. (गोरोचनेव पीतः) i०४न पक्षी..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864