________________
७८६ शब्दरत्नमहोदधिः।
[गोपाध्यक्ष-गोपीत गोपाध्यक्ष पुं. (गोपानां अध्यक्षः) गोवाणियामोनो | गोपालिका स्त्री. (गोपालकस्य पत्नी कन् टाप् अत अध्यक्ष, मुध्य ५.
इत्वम्) गोवा, भरवा७५, ५८सरी नामनी गोपानसी स्त्री. (गवां किरणानां पानं शोषणं गोपानं | વનસ્પતિ.
तत् स्यति सो+क गौरा ङीप् गोपायति रक्षति गृहम् | गोपाली स्त्री. (गोपालस्तवादरोऽस्त्यत्र गोपाल+अच्+ गुप् रक्षणे नसट् यलोपो ङीश्च) ७५९ aisan मोटे ङीप्) यीमान वेतो. -अप्सु जाता च गोपाली - મૂકેલું વાંકું લાકડું, છાપરા માટે બાંધેલું વરણ-વંશપંજર. महा० ९।४६।४ (स्री. गोपालस्य पत्नी) वाण,
-गोपानसीषु क्षणमास्थितानाम्-शि. ३।४९ ।। ભરવાડણ, ગાયનું રક્ષણ કરનારી સ્ત્રી, કાર્તિકगोपायक त्रि. (गोपायति गप+आय+ण्वल) २क्षस स्वामीनी अनुयारी मे. भात. ७२२.
गोपाष्टमी स्त्री. (गोपप्रिया अष्टमी) 63 शुद्ध म.. गोपायन न. (गुप्+आय भावे ल्युट) २६, २क्षा.. -शुक्लाष्टमी कार्तिके तु स्मृता गोपाष्टमी बुधैः -
(त्रि. गुप्+कर्तरि ल्यु) २१५ ४२८२, २क्षना२. कूर्मपु. गोपायस् त्रि. २६५४२ना२.
गोपिका स्री. गोपायति गुप्+ण्वुल, गोप्येव स्वार्थे क गोपायित त्रि. (गुप्+आय+कर्मणि क्त) २६९ ४३८.. | टाप् हुस्वः) गोवाण, भ२वाउ, गायन २क्ष। (न.) . २क्ष उखु छ ते.
७२नारी स्त्री.. -न खलु गोपिकानन्दनो भवानखिलदेहिगोपायितव्य त्रि. (गुप्+आय+तव्य) २क्ष. १२॥ योग्य, नामान्तरात्मदुक्-भाग० १०॥३१॥४४ । ગુપ્ત રાખવા યોગ્ય.
गोपितव्य त्रि. (गुप्+तव्य) गुप्त रामवा योग्य, २क्षा। गोपायितृ त्रि. (गुप्+आय+तृच्) २१ ७२२. ७२वा योग्य. गोपाल पुं. (गां सुरभिवृषादिकं पृथ्वी वा पालयति । गोपित्त न. (गोः पित्तमिव) शयन नामर्नु सुगंधा पालि+अण्) am -गोपाला मुनयः सर्वे । द्रव्य.
वैकुण्ठानन्दमूर्तयः - पद्मपुराणे । २५%, ते. ना. गोपित्तजा स्री. (गोपित्ततो जायते जन्+ड+टाप्) વિષ્ણુનો એક અવતાર શ્રીકૃષ્ણ, તે નામે એક વર્ણશંકર रोयना. ति.
गोपिन् त्रि. (गुप+णिनि) २६९॥ १२॥२. गोपालक पुं. (गां पालयति पालि+ण्वुल) श्री.६७८ -दाता | गोपिनी स्त्री. (गुप्+णिनि+ङीप्) रक्षा ४२नारी स्त्री, फलानाममिवाञ्छितानां प्रागेव गोपालकमन्त्र एव । - -सर्ववर्णोद्भवा रम्या गोपिनी सा प्रकीर्तिता - क्रमदीपिका । शिव. (त्रि. गोपाल+ स्वार्थे क) गोवाण, ___कुलार्णवतन्त्रे । 6५८सरी नामनी वनस्पति. શ્રીકૃષ્ણ નન્દન, રાજા વગેરે.
गोपिल त्रि. (गुप्+इलच्) २१५५ ४२नार... गोपालकक्षा स्त्री. (गोपालप्रधाना कक्षा) म२vi3vi | गोपिष्ठ (अतिशयेन गोपी इष्टन् टिलोपः) अत्यंत પૂર્વમાં આવેલો એક દેશ.
२क्षा 5२नार. गोपालकर्कटिका, गोपालकर्कटी स्त्री. (गोपालस्य प्रिया गोपी स्त्री. (गोपस्य स्त्री जातिः) langu, २६. ४२नारी ___ कर्कटिका) याम.
नारी-स्त्री.. - गोपीपीनपयोधरमर्दनचञ्चलकर-युगशालीगोपालतापन, गोपालतापनीय न. (गोपालस्तापनीयः ___ गीत० ५, - शालिगोप्योजगुर्यशः-रघु० ४।२०। सेव्यो यत्र) ते. नामर्नु मे. उपनिषद.
गोपीगीत न. गोपीगीता स्त्री. भागवत शम. २४५ गोपालधानी स्त्री. (गोपालो धीयतेऽत्र धा आधारे પૂર્વાર્ધમાં ગોપીઓએ કરેલી કૃષ્ણની સ્તુતિ. ल्युट+ङीप्) ॥योनो वाउt, गोष्ठ.
गोपीचन्दन न. (गोपीप्रियं चन्दनम्) त. नामे मे. गोपालव पुं. (गोपालं तद्धर्मं वाति वा+क) मायुधवी. ચંદન જે ધોળી માટી રૂપ હોય છે. એક ક્ષત્રિય જાતિ.
गोपीजनवल्लभ पुं. (गोप्येव जनः तस्य वल्लभः) गोपालि पुं. (गां वृषभं पालयति पालि+इन्) शिव, ते श्री. . નામનો એક પ્રવર.
| गोपीत पुं. (गोरोचनेव पीतः) i०४न पक्षी..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org