Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 830
________________ गोतमस्तोम-गोदोह] शब्दरत्नमहोदधिः। ७८३ गोतमस्तोम पुं. (गोतमेन दृष्टः स्तोमः) गौतम. मुनि.. | गोत्रस्खलन न. (गोत्रे नामनि स्खलनम्) इन नामने. જોયેલ એક સૂક્ત. બદલે કોઈનું નામ બોલી દેનાર, નામ લેવામાં ચૂકવું गोतमी स्त्री. (गोतम+ङीप्) गौतम ऋषिनी पत्नी । -स्मरसि स्मरमेखलागुणैरुत गोत्रस्खलितेषु बन्धनम् सडल्या. -कु. ४८ । गोतमापुत्र पुं. (गोतम्याः अहल्यायाः पुत्रः) सल्यानी | | गोत्रा स्री. (गवां समूह: त्र) योन. समूह. हनी पुत्र शतानं मुनि. समूड- गन्धर्वी गह्वरी गोत्रा गिरिशा गहना गमीगोतल्लज पुं. (प्रशस्तः गौः) उत्तम ५४, ३. उत्तम. देवी-भाग० १२।६।४१ । (स्री. गां त्रायते शस्यादिआय. पोषणेन त्रै+क) पृथ्वी, ॥यत्री महावी. गोतीर्थ न. (गवा कृतं तीर्थम्) यनी वाट, गोष्ठ, गोत्रादि पुं. पाणिनीय व्या४२९प्रसिद्ध मे. श०६समूड. તે નામનું એક તીર્થ. यथा-गोत्र, ब्रुव, प्रवचन, प्रहसन, प्रकथन, प्रत्यायन, प्रपञ्च, प्राय, न्याय, प्रचक्षण, विचक्षण, अवचक्षण, गोतीर्थक पुं. वैध.॥२. प्रसिद्ध में 41२नो छ, स्वाध्याय, भूयिष्ठ, वानाम । ala-14. गोत्व न. (गोर्भावः त्व) uj, an६५gi. गोत्र पुं. (गां भूमिं त्रायते त्रेङ् पालने क) पर्वत. गोद पुं. (गां नेत्रं दायति शोधयति दै+क) मस्त.. २३स. (न. गूयते शब्द्यतेऽनेन गूङ् शब्दे करणे ष्ट्रन् त्रो મગજ-ભેજું, મસ્તકનું તત્ત્વ, તે નામનો એક દેશ જે वा) नाम. -जगाद गोत्रस्खलिते च का न तम् -नै० गडावरीनी. सभी५मावेस.छ. (त्रि. गां ददाति १।३० । -मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामो दा+क) आयर्नु हान. ४२॥२- अनडुहः श्रियं पुष्टां गोदो मेघ० ८६ । वन, ८, क्षेत्र, त२, २स्तो , भा, ब्रध्नस्य पिष्टपम्-मनु० ४।२३१ । ७त्र, सातीय.शु, पौत्र वगैरे वंश, वंशनो मूल | गोदत्र न. (गोदं त्रायते त्रै+क) मस्तिष्र्नु, २१९ પુરુષ જે ઋષિ હોય તે, કાશ્યપ વગેરેના વંશમાં २२ भुट वगैरे. उत्पन्न थयेद मनुष्यति , द्रव्य, सत्यवयन, शरी२, | गोदन्त न. (गोर्दन्त इव अवयवोऽस्य) ता. हेड, gla, भालाही, संघ, यंद्र. (पुं. गवां दन्तः) राय बहनो हत. गोत्रक न. (गोत्र+कन्) कुटुसा परिवा२. गोदा स्री. (गां स्वर्ग ददाति दा+क) Alla.. नही. गोत्रकीला स्त्री. (गोत्रः पर्वतः कील इव विष्टम्भकत्वात्) गोदान न. (गोर्दानम्) आयर्नु, हान. (न. गावो केशलोमानि ५वी. वा दीयन्ते खण्ड्यन्तेऽत्र आधारे ल्युट) Bान्त गोत्रज पुं. (गोत्रे समाने वंशे जायते जन्+ड) वंशमi. नामनी सं२७२-वाण-भोवा 6वात- तथाऽस्य 6त्पन थयेट, मुटु -पत्नी दुहितरश्चैव पितरौ गोदानविधेरनन्तरम्-रघु० ३३३ । भ्रातरस्तथा । तत्सुतो गोत्रजो बन्धुः शिष्यः सब्रह्म गोदारण न. (गां भूमिं दारयति दृ+णिच्+ल्यु) , चारिणः ।। याज्ञवल्क्ये २।१३८ । हो, पाव.. गोत्रभाग पुं. (गोत्राणामेकगोत्रजातानां भागः) में गोदावरी स्त्री. (गां स्वर्गं ददाति स्नानात् दा+वनिप्+ ङीप्) ते नामनी में नही- अस्ति गोदावरीतीरे વાળાનો ભાગ. गोत्रभिद् पुं. (गोत्रं-पर्वतं मेधं वा भिनत्ति भिद्+क्विप्) विशाल: शाल्मलीतरु:- हितो० । गोदुग्ध न. (गवां दुग्धम्) आयर्नु, दूध. ॐ -हृदि क्षतो गोत्रभिदप्यमर्षणः-रघु० ३।५३ । गोदुग्धदा स्री. (गोर्दुग्धं ददाति सम्पादयति दा+क) (त्रि. गोत्रं नाम भिनत्ति) नाम : ४२॥२ -सहासनं એક જાતનું ઘાસ જે ખવરાવવાથી ગાયનું દૂધ વધે છે. गोत्रभिदाध्यवात्सीत् -भट्टि० १।३ । गोदुह त्रि. (गां दोग्धि दुह्+क्विप् । गां दोहः दुह+क) गोत्ररिक्थ न. (गोत्रस्य रिक्थम्) वंशवारसान, धन, ____ायने होडनार, गोवाण. વડીલે મેળવેલું દ્રવ્ય. गोदोह पुं. (गवां दोहः दुह+भावे घञ् । गवां भावे गोत्रवत् त्रि. (गोत्र+मतुप्) olaij, dunj, मुटुंगवाणु. | ल्युट) यहोवी, यर्नु, दूध, यने होडवानो (अव्य. गोत्र+वति) पर्वत स२, ५डा ठेवू. मत. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864