________________
गोतमस्तोम-गोदोह] शब्दरत्नमहोदधिः।
७८३ गोतमस्तोम पुं. (गोतमेन दृष्टः स्तोमः) गौतम. मुनि.. | गोत्रस्खलन न. (गोत्रे नामनि स्खलनम्) इन नामने. જોયેલ એક સૂક્ત.
બદલે કોઈનું નામ બોલી દેનાર, નામ લેવામાં ચૂકવું गोतमी स्त्री. (गोतम+ङीप्) गौतम ऋषिनी पत्नी । -स्मरसि स्मरमेखलागुणैरुत गोत्रस्खलितेषु बन्धनम् सडल्या.
-कु. ४८ । गोतमापुत्र पुं. (गोतम्याः अहल्यायाः पुत्रः) सल्यानी | | गोत्रा स्री. (गवां समूह: त्र) योन. समूह. हनी पुत्र शतानं मुनि.
समूड- गन्धर्वी गह्वरी गोत्रा गिरिशा गहना गमीगोतल्लज पुं. (प्रशस्तः गौः) उत्तम ५४, ३. उत्तम.
देवी-भाग० १२।६।४१ । (स्री. गां त्रायते शस्यादिआय.
पोषणेन त्रै+क) पृथ्वी, ॥यत्री महावी. गोतीर्थ न. (गवा कृतं तीर्थम्) यनी वाट, गोष्ठ,
गोत्रादि पुं. पाणिनीय व्या४२९प्रसिद्ध मे. श०६समूड. તે નામનું એક તીર્થ.
यथा-गोत्र, ब्रुव, प्रवचन, प्रहसन, प्रकथन, प्रत्यायन,
प्रपञ्च, प्राय, न्याय, प्रचक्षण, विचक्षण, अवचक्षण, गोतीर्थक पुं. वैध.॥२. प्रसिद्ध में 41२नो छ,
स्वाध्याय, भूयिष्ठ, वानाम । ala-14.
गोत्व न. (गोर्भावः त्व) uj, an६५gi. गोत्र पुं. (गां भूमिं त्रायते त्रेङ् पालने क) पर्वत.
गोद पुं. (गां नेत्रं दायति शोधयति दै+क) मस्त.. २३स. (न. गूयते शब्द्यतेऽनेन गूङ् शब्दे करणे ष्ट्रन् त्रो
મગજ-ભેજું, મસ્તકનું તત્ત્વ, તે નામનો એક દેશ જે वा) नाम. -जगाद गोत्रस्खलिते च का न तम् -नै०
गडावरीनी. सभी५मावेस.छ. (त्रि. गां ददाति १।३० । -मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामो
दा+क) आयर्नु हान. ४२॥२- अनडुहः श्रियं पुष्टां गोदो मेघ० ८६ । वन, ८, क्षेत्र, त२, २स्तो , भा, ब्रध्नस्य पिष्टपम्-मनु० ४।२३१ । ७त्र, सातीय.शु, पौत्र वगैरे वंश, वंशनो मूल | गोदत्र न. (गोदं त्रायते त्रै+क) मस्तिष्र्नु, २१९ પુરુષ જે ઋષિ હોય તે, કાશ્યપ વગેરેના વંશમાં २२ भुट वगैरे. उत्पन्न थयेद मनुष्यति , द्रव्य, सत्यवयन, शरी२, | गोदन्त न. (गोर्दन्त इव अवयवोऽस्य) ता. हेड, gla, भालाही, संघ, यंद्र.
(पुं. गवां दन्तः) राय बहनो हत. गोत्रक न. (गोत्र+कन्) कुटुसा परिवा२.
गोदा स्री. (गां स्वर्ग ददाति दा+क) Alla.. नही. गोत्रकीला स्त्री. (गोत्रः पर्वतः कील इव विष्टम्भकत्वात्) गोदान न. (गोर्दानम्) आयर्नु, हान. (न. गावो केशलोमानि ५वी.
वा दीयन्ते खण्ड्यन्तेऽत्र आधारे ल्युट) Bान्त गोत्रज पुं. (गोत्रे समाने वंशे जायते जन्+ड) वंशमi. नामनी सं२७२-वाण-भोवा 6वात- तथाऽस्य 6त्पन थयेट, मुटु -पत्नी दुहितरश्चैव पितरौ
गोदानविधेरनन्तरम्-रघु० ३३३ । भ्रातरस्तथा । तत्सुतो गोत्रजो बन्धुः शिष्यः सब्रह्म
गोदारण न. (गां भूमिं दारयति दृ+णिच्+ल्यु) , चारिणः ।। याज्ञवल्क्ये २।१३८ ।
हो, पाव.. गोत्रभाग पुं. (गोत्राणामेकगोत्रजातानां भागः) में
गोदावरी स्त्री. (गां स्वर्गं ददाति स्नानात् दा+वनिप्+
ङीप्) ते नामनी में नही- अस्ति गोदावरीतीरे વાળાનો ભાગ. गोत्रभिद् पुं. (गोत्रं-पर्वतं मेधं वा भिनत्ति भिद्+क्विप्)
विशाल: शाल्मलीतरु:- हितो० ।
गोदुग्ध न. (गवां दुग्धम्) आयर्नु, दूध. ॐ -हृदि क्षतो गोत्रभिदप्यमर्षणः-रघु० ३।५३ ।
गोदुग्धदा स्री. (गोर्दुग्धं ददाति सम्पादयति दा+क) (त्रि. गोत्रं नाम भिनत्ति) नाम : ४२॥२ -सहासनं
એક જાતનું ઘાસ જે ખવરાવવાથી ગાયનું દૂધ વધે છે. गोत्रभिदाध्यवात्सीत् -भट्टि० १।३ ।
गोदुह त्रि. (गां दोग्धि दुह्+क्विप् । गां दोहः दुह+क) गोत्ररिक्थ न. (गोत्रस्य रिक्थम्) वंशवारसान, धन, ____ायने होडनार, गोवाण. વડીલે મેળવેલું દ્રવ્ય.
गोदोह पुं. (गवां दोहः दुह+भावे घञ् । गवां भावे गोत्रवत् त्रि. (गोत्र+मतुप्) olaij, dunj, मुटुंगवाणु. | ल्युट) यहोवी, यर्नु, दूध, यने होडवानो
(अव्य. गोत्र+वति) पर्वत स२, ५डा ठेवू. मत.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org