Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 809
________________ ७६२ शब्दरत्नमहोदधिः। [गार्गिका-गालोडन गार्गिका स्री. (गर्ग वुञ् स्त्रीत्वम्) ५५.नी. २८०५८, | गार्हपत त्रि. (गृहपतेरिदम् अण्) गडपति. संधी , ગાગ્યપણું, ગર્ગ ઋષિના વંશમાં પેદા થનાર. ] ___ पतिन. (न. गृहपतेः भावः अण्) पति५j, गार्गी स्त्री. (गर्गस्य गोत्रापत्यम् स्त्री यज्ञ ङीपि यलोपः) | गडपतिनं उभ.. शनि वंश४ स्त्री, हु वा . -ह्रीं श्रीं गार्गी च | गार्हपत्य पुं. (गृहपतेः नाम्ना युक्तः) यभान. ३५ गान्धारी योगिनीं योगदां सदा -हरिवंशे १७६।१४ । ગૃહપતિ સાથે સંયુક્ત એવો તે નામનો એક યજ્ઞીય गार्गीपुत्र पुं. (गार्याः पुत्रः) Pullनो पुत्र, मे. भुनि... मागिन -पिता वै गार्हपत्योऽग्निर्माताऽग्निर्दक्षिणः स्मृतः गार्गीभू (भ्वा. पर. अ. सेट-अगार्यो गार्यो भवति __-मनु० २।२३१ । अभूततद्भावे च्वि गार्गीभवति, गार्गीभूतः) भयर्नु, | गार्हमेघ पुं. (गृहस्येदं अण् गार्हश्चासौ मेघश्च) गृह ગાગ્યરૂપ થવું. સંબંધી યજ્ઞ, ગૃહસ્થ કરવાનાં પાંચ યજ્ઞરૂપ નિત્યકર્મ. गार्गीय नामधातु (पर. अ. सेट् आत्मनो गार्ग्यमिच्छति | गार्हस्थ्य न. (गृहस्थस्य भावः कर्म वा) स्थन क्यचि यलोपे-गार्गीयति) पोताने, ॥२L. 24६२७j. तव्य, स्थ५j, 6५२नो अर्थ हुआ.. - गार्हस्थ्यं (त्रि. (गार्ग्यस्येदम् छ यलोपश्च) ॥ संधी, ___धर्ममास्थाय ह्यसितो देवल: पुरा । ગાર્ડે કહેલું. गाल पुं. (गल्+घञ्) mj, ५५ थई , 2५.j, गार्ग्य पुं. (गर्गस्य अपत्यं गर्गा यञ्) of da४. ___२, पीजी ४. गार्त्तक त्रि. (गर्त्तदेशे भवः धूमा वुञ्) आत्त देशमा थना२... गालन न. (गाल्यते इति गल्-क्षारणे ल्युट) umj, गार्ल्समद पुं. (गृत्समदस्य अपत्यम् शिवा अण्) ____ोunj, पा. ४२. गृत्समहनो. पुत्र. (त्रि. गृत्समदस्येदम् अण) गृत्सम गालव पुं. (गल्+घञ् तं वाति वा+क) al-द६२ संवधी.. વૃક્ષ, કેન્દુક-કિંદરુ વૃક્ષ, તે નામના એક મુનિ - गाईभ त्रि. (गर्दभस्येदम् अण्) 11नु, 13संci.. गालवो दीप्तिमान् रामो द्रोणपुत्रः कृपस्तथा-भाग० गाईभरथिक त्रि. (गर्दभयुक्तं रथमर्हति ठक्) गधेडाथी. ८।१३।१५ । જોડેલા રથમાં જવા યોગ્ય. गालवि पुं. (गालवस्य अपत्यम् इञ्) यसव. पि.नो. गाऱ्या न. (गृघ्-गर्घ वा भावे घञ् गर्घ एव स्वार्थे पुत्र, मे. भुनि. ष्य) सोम, २७, भासहित. -पीत्वा जलानां निधिनातिगार्यात्- शि० ३७३ । मिया५५j, गालि पुं. (गाल्यते विक्रियते श्रवणमात्रेण मनो येन मा. गल+ इन्) भाश, २५, um -ददतु ददतु गार्द्ध त्रि. (गृघ्रस्येदम्) २.५. ५क्षीनु, ५. ५६. संबंधा.. गालीलिमन्तो भवन्तो वयमपि तदभावात् गाद्धपक्ष, गावासस् पुं. (गा पक्षो यस्य । गालिदानेऽसमर्थाः -भर्तृ० ३१३३ । गाघ्रः पक्षः वास इव यस्य) 0धनी ५inauj, गालित त्रि. (गल्+णिच्+कर्मणि क्त) ॥णेस, गाधनी.inवा, बारावगेरे -न हि गाण्डीवनिर्मुक्ता मोरपणेस, पाणाव.स. -गालितस्य सुवर्णस्य षोडशांशेन गार्द्धपक्षा सुतेजनाः -महा० ४।४८।२५ सीसकमत्नावली । गार्भ, गाभिकम् त्रि. (गर्भे गर्भवृद्धौ साधु अण् । गालिन् त्रि. (गल+णिनि) ॥णना२, ५us0. ॥३४ ४२८२, तत्रार्थे ठक्) न वृद्धि भाटे ४२वान, धान.. um ना२. (न. गर्भस्येदम् अण्) गf oil, मनु. गालिनी स्त्री. (गालयति द्रवीकरोत्याविद्यामिति गल+ गाभिण (गर्भिणीनां समूहः भिक्षा० अण्) मी णिच्+णिनि+ङीष्) ते. नमनमे. भुद्रा - સ્ત્રીઓનો સમૂહ, ગર્ભિણીઓનું ટોળું. कनिष्ठागुष्ठको सक्तौ करयोरितरेतरम् । तर्जनी गार्मुत त्रि. (गर्मुत इदम् अण) भुत नमन धान्य संबंधा. मध्यमानामा संहता भुग्नचर्विता । मुद्रेषः गालिनी गाष्टय पुं. (गृष्टेरपत्यम् ढक्) मे. मत प्रसव प्रोक्ता शप्तस्योपरि चालिता-राजसारः । પામેલી ગાયનો વાછરડો. गालोडन न. (गाः इन्द्रियाणि आलोट्यन्ते प्रमाद्यन्ते गार्टेयी स्त्री. (गृष्टेः अपत्यम् स्त्री ढक्) मे. मत. अनेन गो+ आ+लोडि+ल्युट) उन्भाइरो, भूता, પ્રસવ પામેલી ગાયની વાછરડી. ચિત્તભ્રમ થવો. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864