Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
७६०
गाथपति पुं. रुद्रव. गाथा स्त्री. ( गीयते इति गै+थन्) खेड भतनी छंह, आर्याछंह, गान, गीत, गाथा -अत्र गाथा वायुगीताः कीर्तयन्ति पुराविदः । यथा बीजं न वप्तव्यं पुंसा परपरिग्रहे मनु० ९।४२ ।
गाथाकार त्रि. (गाथां करोति कृ + अण्) गाथा जनावनार. गाथिक त्रि. (गै+थकन्) गाना गाथिका स्त्री. ( गाथिक+टाप्) गाथा, श्लोड, अविता. गाथिन् त्रि. (गाथा स्तोत्रादि अस्त्यस्य इनि) गानार, ગાથાઓવાળું, ગવાતા સામવાળું.
गादि पुं. (गदस्य अपत्यम् इञ्) गह नामना याहवनी पुत्र.
गादित्य त्रि. ( गदितेन निर्वृत्ताहि ञ्य) हेवाथी थयेल. गाधू (भ्वा. आ. सेट् अ. - गाधते) प्रतिष्ठा थवी,
गाधितासे नभो भूयः - भट्टि० २२ २, स्थिर वुं. स० गूंथ, रयतुं, गोडव, भेणववानी ईच्छा ४२वी. गाध पुं. ( गाधू + भावादौ घञ्) स्थान, भेणववानी ईच्छा, तवस्पर्श, ताग, तजियुं. (त्रि. गाध्+अच्) તળિયાવાળું, તલસ્પર્શવાળું છીછરું-ઊંડું નહીં તે सरितः कुर्वती गाधाः पथश्चाश्यानकर्दमान् - रघु०
४ ।२४ ।
गाधि पुं. (गाध् + इनि) चंद्रवंशमां पेहा थयेस अन्यडु देशनो ते नामनो खेड राम -कान्यकुब्जो महानासीत् पार्थिवः सुमहाबलः । गाधीति विश्रुतो लोके वनवासं जगाम ह ।। महा० ११५ ।१९, વિશ્વામિત્રનો પિતા.
शब्दरत्नमहोदधिः ।
गाधिज, गाधितनय, गाधिन्, गाधिसुत, गाधेय पुं. ( गाधेर्जायते जन्+ड) गाधिनो पुत्र ब्रह्मर्षि विश्वामित्र - कुबेरश्च धनैश्वर्यं ब्राह्मण्यं चैव गाधिजः - मनु० ७।४२, विश्वामित्रस्तु गाधेयो राजा विश्वरथश्चह - हरि० २७।१७
-
Jain Education International
गाधिन् पुं. गाधि नामनो राम. गाधिपुर न. ( गाधेः पुरम् ) वर्तमान नो४ नामे शहेर
- कन्यानां यत्र कुब्जत्वं व्यधाद् गाधिपुरे मरुत्राजतरङ्गिणी ४ । १३४ ।
गाधेयी स्त्री. ( गाधेय स्त्रियां ङीप् ) गाधि राभनी उन्या સત્યવતી-ચીક ઋષિની પત્ની. गान न. ( गीयते इति गै+भावे ल्युट् । (गा गतौ ल्युट् वा, गा स्तुतौ ल्युट् ) गायन, गीत, गान -जपकोटिगुणं
[गाथपति- गान्धार
ध्यानं ध्यानकोटिगुणो लयः । लयकोटिगुणं गानं गानात् परतरं नहि ।। कश्चित् सामगान, ध्वनि, अवा, नाह, गमन, स्तवन.
गानिन् त्रि. ( गानमस्त्यस्य इनि) स्तुति ४२नार, गमन કરનાર, ગાયન કરનાર.
गानिनी स्त्री. (गानिन् स्त्रियां ङीप् ) वनस्पति ag. गानीय त्रि. (गै अनीयर्र ) गावा योग्य.
गान्तु त्रि. (गम्+तुन् वृद्धिश्च) ४नार, भुसाइ२, गानार गात्री स्त्री. (गन्त्र्येव गन्त्री + स्वार्थे अण् + ङीप् ) जगह
भेडवा योग्य गाडी, बेलगाडी..
गान्दिक त्रि. (गन्दिकायां भवः सिन्ध्वा अप्) गंहिड નામની નદીમાં થનાર.
गान्दिनी स्त्री. (गा दे णिनि पृषो.) अशीराभनी पुत्री अडूरनी माता, गंगा नही -श्वफल्कः काशिराजस्य
भार्याविन्द- गान्दिनी नाम सा- हरिवंशे ३४ ।७। गान्दिनीसुत, गान्दितनय, गान्दिनीपुत्र, गान्दिनीभू पुं. (गान्दिन्याः सुतः) अडूर, भीष्मपितामह, आर्तिऽस्वाभी. गान्दिनीतनयः गान्दिनीपुत्रः, गान्दिनीभूः - रिपोगिरा गुरुमपि गान्दिनीसुतम् - शि० १७।१२ । गान्दी स्त्री. खडूरनी भाता. गान्धपिङ्गलेय पुं. (गन्धपिङ्गलायाः अपत्यम् शुभ्रादि ढक् ) ગંધ પિંગલાનો પુત્ર.
गान्धर्व त्रि. (गन्धर्वस्येदं) गंधर्व संबंधी, गंधर्व नो हेव होय भेवुं जस्त्र वगेरे (पुं. गन्धर्व + अण्) સ્ત્રીપુરુષની સમ્મતિથી કરાતો તે નામનો એક વિવાહ, - गान्धर्वः समयान्मिथः याज्ञ० १।१६१ - कथमप्यबान्धवकृता स्नेहप्रवृत्तिः - श० ४।१५ - इच्छयाऽन्योऽन्यसंयोगः कन्यायाश्च वरस्य च । गान्धर्वः स तु वज्ञेयः मैथुन्यः कामसंभवः ।। मनु० २१३२, ते જાતના ગાનાર ગન્ધર્વદેવ, તે નામનો એક ઉપદ્રીપ - नागद्वीपस्तथा सौम्यो गान्धर्वस्त्वथ वारुणः विष्णुपुराणे । ते नामनो से उपवेह, घोडी. (न.) गा, गान, भेड भतनुं संगीत, गायनमा.. गान्धर्विक त्रि. ( गान्धर्वे कुशलः ठक् ) संगीतशास्त्रमां
दुशण.
गान्धर्वी स्त्री. ( गान्धर्व + ङीप् ) दुर्गा देवी, वा गान्धार पुं. (गन्ध एव स्वार्थे अण् तं ऋच्छति ऋ + अण्)
સિન્દૂર, તે નામનો એક દેશ, સાત સ્વરમાંનો તૃતીય स्वर, गांधार देशनो शुभ. (त्रि. गन्धारे भवः अण् )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864