Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 824
________________ गृध्रवट-गृहतटी शब्दरत्नमहोदधिः। ७७७ गृध्रवट पुं. (गृध्रोपलक्षितो वटोऽत्र स्थाने) ते नमन गृहकच्छप पुं. (गृहे कच्छप इव) ६५वान. ५८५२, तीर्थ वटवानो ५८०२. गृध्रसी स्त्री. (गृध्रमषि स्यति सो+क ङीष्) मे तनो | गृहकन्या स्त्री. (गृहे कन्येव) दुवा२ नामनी वनस्पति. વાયુનો રોગ, કમરની નીચેના ભાગમાં પીડતો વાયુ. ___-कुमारी गृहकन्या च कन्या धृतकुमारिका -भावप्र० । - गृध्रस्यां तु नरं सम्यक् रेकेण वमनेन वा-भावप्र० । । गृहकपोत पुं. (गृहे स्थितः कपोतः) घ२i पाणेj, गृध्राणी पुं. (गृध्र इवानीति अन्+अच् गौराः ङीष्) उतर. ધૂમ્રપત્રા નામનું વૃક્ષ. गृहकपोती स्त्री. (गृहकपोतः स्त्रियां जातित्वात् ङीष्) गृध्री स्त्री. (गृध्र स्त्रियां ङीष्) ४श्य५नी पत्नीनी में ઘરમાં પાળેલી કબૂતર માદા. पुत्री, धक्षिी . गृहकर्तृ त्रि. (गृहं करोति कृ+तृच्) ५२ जनावनार, गृभ न. (गृह वेदे हस्य भः) ५२. ભૂખરા વર્ણવાળો અત્યંત નાનો એક જાતનો ચકલો. गृभण न. (ग्रह+अन वेदे हस्य भः) अ॥ ७२j, गृहकारक पुं. (गृहं करोति कृ+ण्वुल्) ५२ जनावना२, ५४वं. में पसं.२ ति. -सूत्रकारस्य संभूतिः सोपानगृभि पुं. (ग्रह+कि सम्प्रसारणम् वेदे हस्य भः) AL गृहकारकः -पराशरपद्धतौ । उियो. ____७२, ५७७j. गृहकारिन् त्रि. (गृहं करोति कृ+णिनि) घ२ जनावनार गृभीत त्रि. (ग्रह+क्त वेदे हस्य भः) अ॥ ४२८... में तनो . -वको भवति हृत्वाऽग्निं गृहकारी ___ (पुं.) A 5२८. यश. ह्युपस्करम् -मनु० १२।६६ । गृष्टि स्री. (गृह्णाति सकृद् गर्भम् ग्रह् कर्तरि क्तिच् पृषो०) | | गृहकार्य न. (गृहस्य कार्यम्) घ२र्नु म.. मे मत. प्रसव पामेला. य. -आपीनभारोतह- गृहकुक्कुट पुं. (गृहे रुद्धः कुक्कुटः) ५२म. पाणेदो नप्रयत्नाद् गृष्टिः रघु० १।१८ । ४. मे ४ 4॥२ ४ोj, छ तवी. 05 स्त्री. तावत् संस्कृतं पठन्ति । गृहकुकुर पुं. (गृहस्य कुकुरः) ५२म पाणेदो तरी. दत्तनवनस्या इव गृष्टिः सूसूशब्दं करोति-मृच्छ० ३. । गृहकूलक पुं. (गृहस्य कूले समीपे भवः कन्) थियि८ વરાહકાન્તા નામની વનસ્પતિ, બોરડીનું ઝાડ, કાશ્મરી નામનું એક જાતનું શાક. નામની વનસ્પતિ. गृहगोधा, गृहगोधिका, गृहगोलिका स्री. (गृहस्य गृष्टिका स्री. अश्मरी नामनी वनस्पति. __ गोधेव । गृहगोधा+कन्+टाप्) गराणी. गृष्ट्यादि पुं. पालिनीय. व्या४२४ प्रसिद्ध थे. २०६, गृहचूल्ली स्त्री. मे. प्रा२नु घ२. समूड-यथा- गृष्टि हृष्टि बालि हलि विश्नि अजवस्ति गृहच्छिद्र न. (गृहस्य च्छिद्रं यस्मात्) मुटुं4.515, घरमां मित्रयुः । २२, कुटुंबहु. (न. गृहस्य च्छिद्रम्) घरमां. गृह (भ्वा. आ. सेट स.-गर्हते) निन्६ ६२वी, गl पाउसुंबा. ४२वी. (चुरा. आ. स. सेट-गर्हयते) ॥ ४२j, गृहज पुं. (गृहे दास्यां जायते जन्+ड) ५२i 6त्पन्न __453वु, वे, भगवj, स्वीस२. थयेट से हास. (त्रि. गृहे जायते जन्+ड) ५२मां गृह न. (गृह्यते धर्माचरणाय ग्रह गेहार्थे क) ५२, स्त्री. 6त्पन्न थनार. -न गृहं गृहमित्याहुहिणी गृहमुच्यते - पञ्च० ४।८१ । गृहजात त्रि. (गृहे जातः जन्+क्त) घरमा उत्पन्न नम, भेष ब.३ शिमवन, मुटुंग. (पुं. ब.) ५२ येस. (पुं.) घ२म 64न ययेद मे. गुदाम. -तत्रागारं धनपतिगृहानुत्तरेणास्मदीयम्-मेघ० ७५, - गृहज्ञानिन् पुं. (गृहे ज्ञानीव) ५२vi u-l, अनुभव स्फटिकोपलविग्रहा गृहाः, शशभृद्भित्तनिरङ्कभित्तयः- वगरनी, भू, ४, य२, 35ो२. नै० २७६ । मुटुंब. गृहणी स्त्री. (गृहे नीयते नी कर्मणि क्विप्) sis, गृहक न. (गृह+कन्) मना४ वग३ जवानी 180२- ચોખાનું પાણી. वमा२. गृहतटी स्त्री. (गृहस्य तटीव) हेवी, री, शे. पात. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864