Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
७८०
शब्दरत्नमहोदधिः।
[गृहेनदिन-गै
गृहेनर्दिन् (गृहे एव नर्दति न युद्धे नई इनि) घरमा | गेप (भ्वा. आ. सेट् अ.-गेपते) 5४, sing, यासg. जाई isl२, आयर, जी.एस.
| गेय त्रि. (गै+कर्तरि यत्) ना२, dual योग्य- गेयो गृहेश, गृहेश्वर पुं. (गृहस्य ईशः) घ२५९., शिनो । माणवकः साम्नाम्-पा० ३।४।६८ । (न. गै+भावे स्वामी.
यत्) on, ouri, न, यन- अनन्ता वाङ्मयस्येह गृहोपकरण, गृहोपस्कर न. (गृहस्य उपकरणम्) ५२नो गेयस्येव विचित्रता -शि० २७२ ।। स२सामान, ५२वमरी..
गेच् (भ्वा. आ. स. सेट-गेवते) सेवां, सेवा ४२ गृहोलिका स्त्री. (गृहे वलते चलते क्वुन्) रोजी.. संतोष ५usal. गृह्णत् त्रि. (ग्रह+शत) ५. ४२, ५.६उतुं, भगवत. गेष् (भ्वा. आत्म स. सेट-गेषते) Aug, शो५. ४२वी.. गृह्य पुं. (ग्रह+क्यप्) घरमा २3. पक्षी, भृग बोरे, गेष्ण पुं. (गेष्+न) ५, dis.
ઘરનો અગ્નિ, વેદોક્ત કર્મપ્રયોગને જણાવનાર गेष्णु पुं. (गै+इष्णुच्) गवैयो, य.टेनो unt 'मिसूत्र' वगेरे ग्रंथ. (न.) 25, घर
धंधो छ त गाना२. 51.5°४, शुद्ध-भगवा२-गुहा. (त्रि.) स्वतंत्र,
गेह न. (गो गणेशो गन्धर्वो वा ईहः ईप्सितो यत्र) घर. પરાધીન, સ્વપક્ષનું, ઘરમાં થનાર, ઘર સંબંધી પકડવા
___ -सा नारी विधवा जाता गेहे रोदिति तत्पतिः-सुभा० । યોગ્ય, ગ્રહણ કરવા યોગ્ય, સ્વીકારવા યોગ્ય, આધાર
गेहिन त्रि. (गेहे+णिनि) घरवाणु, गृहस्थ, ३२५४.. २।मतुं, माश्रय वेतुं -गुणगृह्याः वचने विपश्चितः
गेहिनी स्त्री. (गेहिन्+ङीप्) माया, स्वस्त्री, ५२वाणी.. कि० २१५ ।
___-मदगेहिन्याः प्रिय इति सखे ! चेतसा कातरेणगृह्यक पुं. (गृह्य+कन्) घरमा २७८-५६. भृग, वगैरे.
मेघ० ७७ । गृह्यगुरु पुं. (गृह्यो गुरुः) शिव, भडाव.
गेहेनर्दिन् पुं. (गेहे नर्दति न+इन्) ५२८i. ५.४ गृह्यसूत्र न. (गृह्यं सूत्रम्) वेहन ७ । पै.. मे.
___isl२, अय२, बी.एस. અંગ, કલ્પસૂત્ર' નામે તેનો બીજો ભાગ જેમાં સ્માત
गेहेक्ष्वेडिन्, गेहेदृप्त, गेहेधृष्ट, गेहेमेहिन्, गेहेविजितिन्, કર્મનું વિવેચન હોય છે. गृह्या स्त्री. (गृह्य+स्त्रियां टाप्) न॥२नी ना२ न.७i.
गेहेवादन, गेहेव्याड, गेहेशूर (त्रि. गेहे एव क्ष्वेडते
क्ष्वेड्+ इनि । त्रि. गेहे दृप्तः । त्रि. गेहे घृष्टः) घ२i આવેલું નાનું ગામ. गु (चुरा. आत्म. स. सेट-गारयते) uj, ४५uaj,
अयर, जी.एस. ag[न. २j, enj, (व्यादि पर. सेट् स.-गृणाति)
गेहोपवन न. (गेहसमीपस्थमुपवनम्) घरनी. पासेनो श०६ ४२वी, सवा ७२वी, उ, स्तुति. ४२वी,
यो. प्रशं.२४२वी. -केचिद् भीताः प्राञ्जलयो गृणन्ति
गेह्य न. (गेहे भवः गेहाय हितं वा यत्) घरमा थन॥२, भग० ११।२१ । अनु+गृ ५ पोताना इथन ने.
घरना उितनु. अनुसशन पछीथी प्रोत्साउन ४२, . -अनुगृणाति
गै (भ्वा. पर. अक. अनि.-गायति) uj, न. ४२j. नी ४ ते ४ अर्थमा प्रतिगृणाति ५९५ थाय छे. -अहो ! साधु रेभिलेन गीतम् -मृच्छ० ३, . (तुदा. पर. स. सेट गिलति) nng, xj,
ग्रीष्मसमयमधिकृत्य गीयताम्-श० १, अनु+ गै भा. अव+गृ-आत्म. अवगिरते धीमेथी डे. -
अनुगायति ५७ uj - अनुगायति काचिदुदञ्चिततथावगिरमाणैश्च पिशाचैर्मांसशोणितम्-भट्टि० ८।३०।।
पञ्चमरागम्-गीत० १, अभि+गै अभिगायति सन्भुज उद+ग उदगीर्य -महान. -उदगिरतो यदगरणं फणिनः Puj, योत२३थी. ouj. अव+गै अवगीतम् नि:j. पुष्णासि परिमलोद्गारैः-भामि० १।११ । सम्+गृ
उद्+गै या स्वरथी Puj, येथी. uj. - आ. संगिरते - प्रतिशत ४२वी..
उद्गास्यतामिच्छति किन्नराणाम् -कु० १।८; . गेद् (भ्वा. आ. अ. सेट-गेदते) गमन ४२, ४j.
उद्गीयमानं वनदेवताभिः-रघु० २।१२, उप+गै पासे. गेन्दुक, गेण्डुक पुं. (गच्छति गम्+ड इन्दुरिवार्थे
oup. - शिष्यप्रशिष्यैरुपगीयमानमवेहि तन्मण्डनकन् । पृषो० वा डत्वे) २भवानी ६७, पोल.
मिश्रधाम- शङ्करदिग्विजये । नि+गै निश्चयपूर्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864