________________
गन्धारि- गार्गक]
ગાંધાર ભારત અને પર્શિયાની વચ્ચેનો વર્તમાન કંધાર ગંધાર દેશ, એ દેશમાં રહેનાર, ગાંધાર દેશમાં થનાર. (न. गन्ध एव गान्धं तं ऋच्छति ऋ + अण्) गन्धरस. गन्धारि पुं. (गन्धार इम् ) गांधार देशना राभनो पुत्रशङ्कुनि, हुर्योधननो भाभो.
गान्धारी स्त्री. ( गान्धारस्यापत्यं स्त्री इञ् ततो ङीप् ) ગાંધાર દેશના રાજાની પુત્રી, ધૃતરાષ્ટ્ર રાજાની પત્ની, गान्धारी किल पुत्राणां शतं लेभे वरं शुभा महा० १।११०।९, हुर्योधननी भाता, तंत्रशास्त्र प्रसिद्ध भेड नाडी, - सुषुम्णेडा- पिङ्गला च कुहूरथ पयस्विनी । गान्धारी हस्तिजिह्वा च वारणाऽथ यशस्विनी || - सङ्गीतदर्पणे २६, नैनोना रोड शासनदेवता, श्वासो वनस्पति, धमासी नामनी वनस्पति, गांभे गान्धारीतनय पुं. ( गान्धार्याः तनयः) गांधारीना सो पुत्रो, हुर्योधन विगरे.
गान्धारीतनया स्त्री. ( गान्धार्या तनया) गांधारीनी पुत्री, दुःशला, हूर्योधननी जन गान्धारेय पुं. (गान्धार्य्याः अपत्यम् ढक् )
दूर्योधन
વગેરે સો ભાઈ.
गान्धारेयी स्त्री. ( गान्धारेय स्त्रियां ङीप् ) हुर्योधननी બહેન દુઃશલા.
गान्धिक पुं. (गन्धो गन्धद्रव्यं पण्यमस्य ठक् ) सुगंधी દ્રવ્યો વેચનાર ગાંધી, એક જાતનો વર્ણસંકર કીટ विशेष (त्रि. गन्ध स्वार्थे ठक् ) हरडोई सुगंधी द्रव्य,
पण्यानां गान्धिकं पण्यं किमन्यैः काञ्चनादिकैः - पञ्च० १।१३, गंधप्रधान द्रव्यवानुं. गान्धिका स्त्री. (गन्धी स्वार्थे क) खेड भतनो डीडी (स्त्री) गान्धी ।
·
शब्दरत्नमहोदधिः ।
गामिन् त्रि. ( गम् + णिनि) गमन ४२नार - ननु सखीगामी दोषः - श० ४; द्वितीयगामी न हि शब्द एष नः- रघु० ३।४९, भविष्यमा ४ नार. गामुक त्रि. ( गम् + उकञ्) भवाना स्वभाववाणुं, नार. गाम्भीर्य न. ( गभीरस्य भावः ष्यञ् ) गंभीरता
मेघनिर्घोषगाम्भीर्यं प्रतिनादविधायिना - हेमचन्द्रः, भय शोऽडोद्याद्दिथी अविडारीपशु, गंभीरपशुं- गाम्भीर्यमनोहरं वपुः - रघु० ३।३२, तजियाना स्पर्शनुं अयोग्यप, जयपलता.
गाय न. (गै भावे घञ्) गायन, गीत. (त्रि. गै कर्त्तरि अण्) गानार, गान डरनार.
Jain Education International
७६१
गायक त्रि. (गै+ ण्वुल् ) गान ४२नार, गान हुरी सालविला यसावनार. (पुं.) गवैयो, नट. गायत् त्रि. (गै+ शतृ) गातुं, गान ४२तुं. गायत्र न. गान, गीत, गायन, स्तोत्र. गायत्री स्त्री. (गायन्तं त्रायते त्रै+क+ ङीष् ) खेड भतनी વેદોક્ત મંત્ર, છ અક્ષરના ચરણવાળો તે નામનો એક છંદ, વેદોક્ત છંદ, જેના અક્ષર ૨૪ છે અને यात्रा होय छे तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ऋक् ० ३ १६२ ।१०, जेरनुं आउ, गंगा.
गायत्रिन् पुं. (गायन्तं स्तोत्रमस्यास्ति इनि) उहूगाता सामगान डरनार, जेरनुं आउ.
गायन
त्रि. ( गायति सङ्गीतविद्यया उपजीवतीति गै+ शिल्पिनि ल्युट् ) गीतो गाई पोतानुं भवन यलावनार. -तथैव तत्पौरुषगायनीकृताः - नै० १ । १०३ | (पुं.) गवैयो गानार. सत्यं किलैतत् सा प्राह दैत्यानागसि गायनः महा० १।७८ । ३२ ।
गायनी स्त्री. (गायन + स्त्रियां ङीप् ) गानारी, गीतो
ગાઈ આજીવિકા ચલાવનાર સ્ત્રી.
-
गारित्र न. ( गीर्यते भक्ष्यते इति गृ कर्मणि पित्रन्) रांधेल योजा-भात.
गारुड, गारुडक न. गरुडायोक्तं भगवता तस्येदम् वा अण्) 'गरुडपुराए', और उतारनार खेड मंत्र, भरडत મિશ, ગરુડ, વ્યૂહ, ગરુડ જેનો દેવતા છે એવું એક अस्त्र, सोनुं. (त्रि.) गरुड संबंधी गरुडनु. -गरुडस्तु स्वयं वक्ता यत् तद् गारुडसंज्ञकः- शिवपु० । गारुडक पुं. (गारुडेन विषमन्त्रेण जीवति ठक् ) विषवैद्य,
साथ पहुउनार वाही, गारुडी.
गारुत्मत न. (गरुत्मान् देवताऽस्य अण्) गरुड भेनो દેવતા છે એવું એક અસ્ત્ર, મરકત મણિ गरुडाधिष्ठित रघु० १६ । ७७, तस्योल्लसत्काञ्चनकुण्डलाग्रप्रत्युप्तगारुत्मतरत्नभासा- शि० ३।५ । गारुत्मतपत्रिका, गारुत्मतपत्री स्त्री. (गारुत्मतमिव वर्णेन पत्रमस्याः कप्, कपि अत इत्वम्) पाहा नामनी खेड लता, अणी पाट. गार्ग पुं. (गार्ग्याः कुत्सितमपत्यम् ण् अण् वा गार्ग्यस्य संघः लक्षणं वा ) गगनो जराज पुत्र, गार्ग्यनो સંઘ વગેરે.
गार्गक त्रि. (गार्ग्यादागते वुञ) गार्ग्यथी जावेस, गार्ग्यना વંશમાં ઊતરી આવેલ.
For Private & Personal Use Only
-
www.jainelibrary.org