Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
गणोत्साहा-गण्डारि]
शब्दरत्नमहोदधिः।
७३९
गणोत्साहा स्त्री. (गणोत्साह+स्त्रियां ङीप्) ७. शिशु० ९।४७, ५डोj सभा, नेत्र अने, due. वय्ये नो. गण्ड पुं. (गडि वदनैकदेशे अच्) ut, समj, - मध्य शि. (त्रि.) वि. Dueवाणु.
गण्डाभोगे पुलकपटलम् -मा० २।५, - तदीयमा- | गण्डभित्ति स्त्री. (गण्ड एव भित्तिर्यस्य) थाना दारुणगण्डलेखम् -कु० ७८२, थान स्थल, । ગંડસ્થળનું છિદ્ર, જેમાંથી મદ ઝરે છે. શ્રેષ્ઠ ગાલ - ५२५ोटो, शी, -अयमपरो गण्डस्योपरि विस्कोटः । निर्धातदानामलगण्डभित्तिः (गजः) -रघु० ५।४३ । -मुद्रा० ५, वीथीन में.3 , रोशनी में. (मा, | गण्डमाला स्त्री. (गण्डानां स्फोटकानां माला यस्याः) ચિહ્ન, વીર યોદ્ધો, ઘોડાનું ઘરેણું, ગાંઠ, ગ્રન્થિ, વિખુંભ ગંડમાળ નામનો રોગ, ગળામાં થતો એક રોગ જેમાં वगेरे योग पैडी शभो योग -स्वकार्यकर्ता उts सूझी. य. ॐ, 36भा रोग -गलस्य पार्श्वे परकार्यहर्ता गण्डोद्भवः स्यादतिगण्डवाक्यः-कोष्ठी- गलगगण्ड एकः स्याद् गण्डमाला बहुभिस्तु गण्डैः प्रदीपः, गेडी ५२, stml, पि23-2ी.
-हारीतोत्तरे ३७ अ० । गण्डक पुं. (गण्ड+स्वार्थे क) गे31, ois, या२नी | गण्डमालिका स्त्री. (गण्डानां ग्रन्थीनां माला यत्र कप् સંખ્યાથી ગણવાની એક રીત, પ્રતિરોધ, જુદું કરવું, | टाप् अत इत्वम्) सामानो वेदो.
જ્યોતિર્વિદ્યાનો એક ભાગ, એક જાતનું મત્સ્ય, गण्डमालिन् त्रि. (गण्डमाला अस्त्यस्य इनि) उभणना शेउदान२२ -अनेकवेत्राघातनिर्मितबहुगात्रगण्डकम् रोगवाj.. -महा० । गुहा.
गण्डयन्त पुं. (गडि+झच्) मेघ. गण्डकारी स्त्री. (गण्डं ग्रन्थिं भग्नसंयोजनरूपं करोति) गण्डली पुं. (गण्ड इव भूमेरुच्छूनप्रदेशः शूद्रशैलस्तत्र વનસ્પતિ, રીસામણી, ખેરનું ઝાડ.
लीयते ला+क्विप्) मडाव.. गण्डकाली स्त्री. (गण्डेषु ग्रन्थिषु काली) वनस्पति, गण्डलेखा स्त्री. (लिख्यतेऽत्र लेख-स्थली गण्डः स्थलीव) રીસામણી, ખેરનું ઝાડ.
श्रेष्ठ उस्थ, उत्तम. Due. गण्डकी स्त्री. (गण्ड जातौ ङीष्) ते. नामनी में नही गण्डशिला स्त्री. (गण्डः भूमेरुच्छूनप्रदेश इव शिला)
म. ule थाय छ. - गण्डक्याश्चैकदेशे ___ भोटो. ५थ्थ२. च शालग्रामस्थलं स्मृतम् -स्मृतिः । ते नहीनी गण्डशैल पुं. (शैलस्य गण्ड इव राजद. पूर्वनिपातः) मधिष्ठात्री देवी, गे30.
ભૂકમ કે તોફાન વગેરેથી પર્વત ઉપરથી પડેલો गण्डकीपुत्र पुं. (गण्डक्याः पुत्रः) uteम. शिला. भोटो. ५८५२ -किं पुत्रि ! गण्डशैलभ्रमेण नवनीरदेषु गण्डकीशिला स्त्री. (गण्डक्यामुत्पन्ना शिला) सयाम निद्रासि । अनुभव चपलाविलसितगर्जितदेशान्तरशिवा.
भ्रान्तीः ।। -आर्यास० १७१ । (पुं.) स, उपोल, गण्डकुसुम न. (गण्डस्य हस्तिकपोलस्य कुयुममिव)
હાથીના કુંભસ્થળમાંથી ઝરતું પાણી, મદ गण्डसाह्वया स्त्री. (गण्डेन सहित आह्वयो यस्याः) गण्डकूप पुं. (गण्डे कूपः) पर्वतमा य्य प्रशमi ગંડકી નદી.
२.दो को -उद्देशो गण्डकूपस्तु पर्वतस्याभिधीयते - गण्डस्थल न., गण्डस्थली स्त्री. (गण्डस्य स्थलम् हारावली ।
गण्डस्थलीना Que. -गण्डस्थलेषु मदवारिषु -पञ्च० गण्डगात्र न. (गण्ड इव उच्चावचं गात्रमस्य) भां १।१२३, -गण्डस्थलीः प्रोषितपत्रलेखाः -रघु० ६७२। પુષ્કળ ફળ હોય તેવું વૃક્ષ, સીતાફળ.
गण्डाङ्ग पुं. (गण्ड इव उच्छूनमङ्गं यस्य) मे तनो गण्डदूर्वा स्त्री. (गण्डयुक्ता ग्रन्थिमती दूर्वा) से गे. तनी. हुवा-प्रोज3.
गण्डाङ्की स्त्री. (गण्डाङ्ग+डीए) में.. गण्डपाद त्रि. (गण्डस्य पाद इव पादोऽस्य) iउना गण्डान्त न. ज्योतिषशास्त्रप्रसिद्ध तिथि, नक्षत्र भने
જેવા જેના પગ હોય તે, ગેંડાના જેવા પગવાળું. લગ્ન એ ત્રણેનો સન્ધિકાળ. गण्डफलक न. (गण्डः फलकमिव) विशut. Put, - | गण्डारि पुं. (गण्डरोगस्यारिः नाशकत्वात्) विहार
घृतमुग्धगण्डफलकैर्विवभुर्विकसद्भिरास्यकमलैः प्रमदाः- वृक्ष, यना२ वृक्ष.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864