Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 801
________________ क्षय. ७५४ शब्दरत्नमहोदधिः। [गर्भावक्रान्ति-गल् गर्भावक्रान्ति स्त्री. (गर्भस्य अवक्रान्तिः अव+क्रम्+भावे | गर्व (भ्वा. पर. अक. सेट-गर्वति) 5२वी, म..२ क्तिन्) ®वर्नु गलत सावते. ४२वी. (चुरा. उभ. अ. सेट-गर्वयति, ते) मार गर्भाशय पुं. (गर्भस्य आशयः आ+शी+आधारे अच्) | १२वो, गर्व ४२वो. 6४२म गलन. २३वान स्थान, स्थणे. २. २३ त. गर्व पुं. (गर्व+घञ्) गर्व -मा कुरु धनजनयौवनगर्वं - गर्भाधानक्षणपरिचयानूनमाबद्धमालाः-मेघ० ९.।। हरति निमेषात् काल: सर्वम्- मोह०, -मुधेदानीं गर्भाष्टम पुं. (गर्भात् गर्भग्रहणसमयादष्टमः) ग. २यो. यौवनगर्वं वहसि-मालवि० ४, अभिमान. ६६, मे. ते समयथी. 408भो. मालिनी वर्ष.वगैरे - गर्भाष्टमेऽब्दे तनो व्यजियारी भाव. - रूपधनविद्यादिप्रयुक्तात्मोकुर्वीत ब्राह्मणस्योपनायनम् । गर्भादेकादशे राज्ञो त्कर्षज्ञानाधीनपरावहेलनं गर्वः -रस०, -गर्वो मदः गर्भात्तु द्वादशे विशः-मनु० २।३६ । प्रभावश्रीविद्यासत्कुलतादिजः । अवज्ञासविलासाङ्गगर्भास्पन्दन न. (गर्भस्यास्पन्दनम्) मनो नाश, गमना | दर्शनाविनयादिकृत्-सा० द० ३।१५० । गर्वर त्रि. गर्विष्ठ अभिमानी. गर्भास्राव पुं. (गर्भस्यास्रावः) गर्भस्रावः २०६ हु... गर्वाट पुं. (गर्वेण अटति अट+अच्) द्वा२५८, थोड६८२. गर्भिणी स्त्री. (गर्भोऽस्त्यस्याः इनि डीए) सामा, गर्वित त्रि. (गर्वो जातोऽस्य इतच्) लेने ग. ह. गवती स्त्री. - गोगर्भिणीप्रियनवोलपमालभारि थयेर छेते, भविष्ठ, महोन्मत्त, मात्मिभानी -कोऽर्थान् सेव्योपकण्ठ-विपिनावलयो भवन्ति- मा० ९।२ । प्राप्य न गर्वितः -पञ्च० १।१४६; - प्रेमगर्वितविपक्षगर्भिणीदौर्हद् न. (गर्भिण्याः दोर्हदम्) मन मनोरथ, मत्सरात्-रघु० । ગર્ભિણીને થતી વિવિધ ઈચ્છા. गर्ह (भ्वा. उभ. सक, सेट-गर्हति, ते) निंह, निन्हा गर्भिण्यवेक्षण न. (गर्भिण्याः अवेक्षणम्) मि.एन ७२. (चुरा. उभय. स. सेट-गर्हयति, गर्हयते) निन्, नि.न्हा ७२वी. -विषमां हि दशां प्राप्य देवं સંભાળ રાખવી તે, સુઆણીપણું, ગર્ભિણીની પરિચય. गर्हयते नरः-हितो० ४।३ ।। गर्भित त्रि. (गर्भो जातोऽस्य तार० इतच्) fauj, गर्हण न. (गर्ह ल्युट) ( २j, निह.. જેને ગર્ભ રહ્યો હોય તે. (૧) તે નામનો એક गर्हणा स्त्री. (गर्ह+युच्) निन्, नि-६८ ४२वी, २२, કાવ્યનો દોષ. निंह, घिर. गर्भङ्क पुं. (गर्भ अङ्कमध्येऽङ्कः) -1231 2.5wi | गर्हणीय त्रि. (गर्ह + अनीयर) नि-हवा योग्य, (३.२al ___i, isनो पे20 is, मो. गर्भाङ्क २०६. योग्य. गभेतृप्त पुं. (गर्भः शिशौ अन्ने वा तृप्तः अलुक् स०) | गर्दा स्त्री. (गर्ह+अ) नन्ह -कुलपतनं जनगर्हाम-पञ्च० શિશુ-બાળક અને અન્નના વિષયમાં તૃપ્ત. । १।१८७, -येन येनाचरेद्धर्मं तस्मिन् गर्हा न विद्यतेगर्भोपघात पुं. (गर्भस्य उपघात:) मेरा मनो महाभा० अनु० । નાશ, મેઘની જલોત્પાદન શક્તિનો નાશ. गर्हित त्रि. (गर्ह+क्त) नन्हेj, २j, निन्द.. - गर्भापघातिनी स्री. (ग) उपहन्ति उपहन्+णिनि) मनो अतिद हता लङ्का अतिमाने च कौरवाः । अतिदाने नाश २नारी स्त्रीय वगेरे. बलिर्बद्धः सर्वमत्यन्तगर्हितम् -चाण० ५० । गर्भापनिषद् स्री. (गर्भस्वरूपोपपादिका उपनिषद्) fu गर्हिन् त्रि. (गर्ह+णिनि) नि.न्हा ४२४२. સ્વરૂપ વગેરેને જણાવનાર એક ગ્રંથ. गर्दा त्रि. (गर्ह+यत्) निन्हवा योग्य. -गये कुर्यादुभे गर्मुच्छद पुं. (गर्मुतो नडस्य छद इव छदोऽस्य) मे. कुले-मनु० ५।१४९ । જાતનું ધાન્ય-એક જાતના ચોખા. गर्दावादिन् त्रि. (गर्दा वदति वद्+णिनि) निन्दा गर्मुटिका स्त्री. (गर्मुत इव उटं पर्णमस्य) में तना योग्य बोलना२. योमा. गल् (भ्वा. पर. सेट-गलति) स. ulj, मक्ष ७२, गर्मुत् स्री. (ग+उति मुट् च) मे. तनु धान्य, न. अ. स.व. -जलामिव गलत्युपदिष्टम्-का० १०३ । तर्नु घास, सोनु. जी xj, emj. (चुरा. आ. अ. सेट-गालयते) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864