Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 795
________________ ७४८ शब्दरत्नमहोदधिः। [गभीका-गमनाह गभीका स्त्री. (गभीरे कायति कै+क पृषो. रलोपः) | पञ्चत्वमुपागतः । प्रति+आ+गम् ॥७॥ 4जी. ४, ગાંભાર નામનું એક જાતનું વૃક્ષ. ७२. उद+गम लाये ४ - असावातोदग गभीर त्रि. पुं. (गच्छति जलमत्र गम्+ईरन् भान्तादेशश्च) तरेणुमण्डला-ऋतु० १।१०, -इत्युद्गताः पौरवघूमुखेभ्यः मी२. -निष्कम्पनिर्मलपयोधिगभीरवीरा धीराः परस्य शृण्वन् कथाः-रघु० १८।२०, 16j, य. . परिवादगिरः सहन्ते-प्रबोधचन्द्रोदये ४१५ । ई, प्रति+उद्+गम् सामे. सक्ष्य 51.6४५. पामती, 6j, गडन- कालेन सर्वत्र गभीररंहसा -भाग० १।५।१८, सम॥ ४, -उप+गम् सभी५ ४ -सुप्तां मत्तां हुप्रवेश, हुबोध, सिष्ट, अघ, गली२. २०६, जो प्रमत्तां वा रहो यत्रोपगच्छति-मनु० ३।३८, सवा४, मंह नि. अभि+उप+णम् प्रतिज्ञा ४२वी, स्वीt२. नि+गम् गभीरध्वनि पुं. (गभीरश्चासौ ध्वनिश्च) मी२. २०६, नियमथी. प्राप्त २j -यत्र दुःखान्तं च निगच्छतिઊંડો અવાજ. गभीरात्मन् पुं. (गभीरः दुर्लक्ष्य आत्मा स्वरूपमस्य) भग० १८३६, नियमपूर्व भाव. निर्+ गम् नी॥ परमेश्वर. - हुतवहपरिखेदादाशु निर्गत्य कक्षात्-ऋतु० १।२, गभीरिका स्री. (गभीरो ध्वनिर्विद्यतेऽस्याः ठन् टाप्) परा+गम् ॥छ। ३२j, योत२६ ४j. -स्फुटपरम्परामोटुं ना, नौमत. गतपङ्कजम् शि०-६।२, परि+गम् योत२६ %8j . गभोलिक पुं. मसूर, uk, . मोशी.ई. यथा हि मेरुः सूर्येण नित्यशः परिगम्यते-महा०, गम् (भ्वा. पर. अनिट-गच्छति) मन. ४२ गच्छति प्रति+गम् विपरीत ४, यांथी. भाव्या डोय. त्या पनः शरीरं धावति पश्चादसंस्ततं चेतः -श० १३४. ४. वि+गम् विशेषेरी , विच्छे थी, ६८ j, व्यतीत यj -काव्यशास्त्रविनोदेन कालो गच्छति ५३j -सन्ध्ययापि सपदि व्यगमि-शि० ९।१७, धीमताम्-हितो० ११, प्राप्त. ४२, teej. अति सम्+गम् सभाम. १२वी, भण. -एते भगवत्यौ साथै गम् मी00. ४. वि+अति साथै. गम् विशेष कलिन्दकन्यामदाकिन्यौ संगच्छेते-अनर्घ० ७. । शन. मोगा ४. अधि+गम् भगवं. . | गत पुं. (गम्+यथायथं भावादी अप्) ®तवानी. अधिगच्छति महिमानं चन्द्रोऽपि निशापरिगृहीतः - ઇચ્છાવાળા રાજાનું પ્રયાણ, માર્ગ, રસ્તો, એક જાતનો मालवि० १।१३, -तेभ्योऽप्यधिगन्तुं निगमान्तविद्याम् જુગાર, ગમન કરવું, નહિ જોયેલો માર્ગ, સમાન उत्तर० २।३, सम्+अधि +गम् सारी रात मेणव, 416, ४qual. मा. वगेरे, भैथुन -गुर्वङ्गनागमः-मनु० अनु+गम् प्राप्त थ, ५७॥ ४, -ओदकान्तात् ११।५५, ५.मी. स्निग्धो जनोऽनुगतव्यः -श० ४, -मार्ग गमक पुं. (गमयति प्रापयति बोधयति वा मूर्च्छनादि मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मतिरन्वगच्छत-रघ० लक्षणैर्य आत्मानं गम्+णिच्+ण्वुल्) मे २ २।२, अनुस२j, 1505२वी, अन्तर्+गम् अंतध्यान स्व२. (जै, प्रा. गमअ वा गमग) मालावी, स२॥ थ, वय्ये. ४, -अन्तर्गतस्य मरुतः स किलानुभावः 406नो वास्यसमूड, वन, २, गमनास. कल्याण० १०, अप+गम् (२ थj, न. ५भ. (पुं.) गमन ४२वन.२ को -तदेव गमकं पाण्डित्यअपि+गम् पोताना २५ वारेमा प्रवेश ४२वी, वैदग्ध्ययोः मा० १७, ५डोयाउना२, ९वना२. अभि+गम् सामे. ४. अव+गम् ej. -कथं गमकारित्व न. (गमकारिणो भावः त्व) भवियारी५. शान्तमित्यभिहिते श्रान्त इत्यवगच्छति मूर्खः-मृच्छ० गमथ पुं. (गम्+अथच्) 42भा, भुसा३२, मा. १, -आ+गम् भावj. -आगमिताऽपि विदूरम्-गीत० १२, गमन न. (गम्+ल्युट) गमन २- श्रोणीभारादलसगमना अधि+आ+गम् प्राप्त. २९, भगव. अनु+आ+गम् ___ मेघ० ८२, -न च मे रोचते वीर ! गमनं दण्डक અનુકરણ કરવું, સારી રીતે જવું, પાછળ જવું, સામા प्रति-रामा० ४।१३।११, ४, तेयधुनु, प्रया, स्त्री. भाव. अभि+आ+गम् सामा भाव, प्राप्त २j. પાસે મૈથુન માટે જવું, પ્રાપ્ત કરવું, જાણવું, ઉપભોગ. - अभ्यागते वनशिखण्डिनि चन्दनस्य-कल्याण० ८, । | गमनार्ह त्रि. (गमन+अ+अच्) गमन ४२वा योग्य, उप+आ+ गम् सभी भाव -तृप्तिमुपागतः, . ४वा योग्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864