Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 797
________________ ७५० शब्दरत्नमहोदधिः। [गरघ्न-गरुद्योधिन् गरन त्रि. . (गरं हन्ति हन् टक्) २नो नाश | गरिष्ठ त्रि. (अतिशयेन गुरुः गुरु+इष्ठन् गरादेशः) ७२८२, वनस्पति. विशेष-eus, ववर. मत्यंत. भारे, अत्यंत श्रेष्ठ. (पुं.) ते. नामनो मे. गरघ्नी स्त्री. (गरघ्न स्त्रियां डीप्) में तनी माछी, २८%, ते. नामनो मे. दैत्य. ___ of नही... गरी स्री. (गृ+पचाद्यच् ङीप्) देवतादी नामर्नु मे. वृक्ष. गरण न. (गृ सेचने गृ निगरणे वा भावे ल्युट) | गरीयस् त्रि. (अतिशयेन गुरुः गुरु+ ईयसुन् गरादेशः) सिंयj, छiaj, गजी ४, bulg, ऊर. घ. मोटु -वृद्धस्य तरुणी भार्या प्राणेभ्योऽपि गरीयसी गरद न. (गरेण सेचनेन दीयते दो खण्डने कर्मणि । -हितो० १।११२, -मतिरेव बलाद् गरीयसी-हितो० घबर्थे क) 9. (त्रि. गरं ददाति दा+क) २. २८६, अत्यंत. भो, घशु मारे. सपना२, अपथ्य.31२.3 - अग्निदो गरदश्चैव-स्मृतिः। गरुड पुं. (गरुद्भ्यां पक्षाभ्यां डयते डी+ड पृषो० गरद्रुम पुं. (गरयुक्तो द्रुमः) में तर्नु मेरी जाउ. | तलोपः) विनु वाउन २७ पक्षी 38 विनिताथी गरभ पुं. (गृ+अभच्) गला, गमभा २ लाग. ઉત્પન્ન થયેલો કશ્યપનો પુત્ર હતો, વીસ પ્રકારના गरल न. (गिरति जीवनम् गृ+अलच्) विष, २ . મહેલોમાંથી એક પ્રકારના મહેલનો ભેદ, સૈન્યમાં कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः-गीत० ३, | રચાતો એક પ્રકારનો યૂહ. -स्मरगरलखडनं मम शिरसि मण्डनम्-गीत. १०. । गरुडध्वज पुं. (गरुडो ध्वजोऽस्य) विष्णु) -महाक्षो ઘાસનો પૂળો, સપનું ઝેર, એક જાતનું માપ. गरुडध्वजः-विष्णुसहस्र० । गरलारि पुं. (गरलस्यारिः) भ२.5त. भाल, पन.. गरुडपुराण न. (गरुडायोक्तं विष्णुना पुराणम्) अढा२ गरवत पुं. (गरः गरणं सर्पादिग्रसनरूपं व्रतमस्य) भो२ પુરાણમાંનું સત્તરમું “ગરુડપુરાણ.” गरुडमन्त्र पुं. (गरुडस्य मन्त्रः) तंत्रस॥२'मा ४९तो. ५क्ष, मयूर. એક મંત્ર જેનાથી ઝેર ઊતરે છે. गरव्रती स्त्री. (गरव्रत+ङीप्) मयूरी-द.. गरुडमुद्रा स्त्री. तंत्रशास्त्रोऽत. 2.5 4.51२नी. मुद्रा. गरस् न. (गृ+वा० असुन्) (मक्ष॥ ४२j, un. गरुडरुत न. तनो या२. य.२९वामा छ, छैन। गरहन् पुं. (गरं हन्ति हन्+विच्) २नो नाश 5२॥२ એકેક પાદમાં સોળ સોળ અક્ષરો હોય છે. કૃષ્ણાર્જક અને વર્વરરૂપ ઔષધિ વિશેષ. गरुडवेगा स्त्री. (गरुडस्य वेग इव वेगो गमने यस्याः) गरा स्त्री. (गृ गृ वा अच् अजादेराकृतिगणत्वात् टाप्) એકદમ વધી જતો એક જાતનો વારાહી નામે વેલો. દેવદાલી નામનું વૃક્ષ, ગળી જવું, ભક્ષણ કરવું, ભોજન. गरुडव्यूह पुं. (गरुड इव आकृत्या व्यूहः) ते. नमन गरागरी स्त्री. (गरं मूषिकविषमागिरति गृ+अच् गौरा० એક સૈનિકનો બૃહ, સૈન્યની રચના. ङीष्) देवता नामनु मे तनुं वृक्ष -गरागरी च गरुडाग्रज पुं. (गरुडस्य अग्रजः) अ२५, सूर्यनो साथि. वेणी च तथा स्याद् देवताडकः -चरकः । गरुडाङ्क, गरुडाङ्कित, गरुडचिह्नाङ्कित, गरुडाश्मन् गरात्मक न. (गरस्य विषस्येवात्मा यस्य क्यप्) सरावान न., गरुडोत्तीर्ण पुं. (गरुड इव अङ्कं तुल्यवर्णत्वात् । पी४. ___ गरुडो वर्णेन उत्तीर्णः) भ२४. मा. गराधिका, गरायिका स्त्री. (गरे गरप्रतीकारे अधिका | गरुडोपनिषत् स्त्री. 'अथवा आवेडं ते. नामर्नु श्रेष्ठा । गर इव आचरति क्यच्+ण्वुल्) दाम.. એક ઉપનિષતું गरि (गुरुं करोति इत्यर्थे णिच् गुरोर्गरादेशः उभ; अक. गरुत् पुं. (गृणाति शब्दायते वायुवेगवशादिति गृ गृ सेट-गरयति-ते) मारे ४२. __ वा उति) ५क्षीमानी. ५in, जावं, गm. गरिमन् पुं. (गुरोर्भावः इमनिच् गरादेशः) मा३५४, | गरुत्मत् पुं. (प्रशस्तौ गरुतौ स्तोऽस्य मतुप्) २७, भी15 -यस्य स्वयं सुरगुरुर्गरिमाम्बुराशेः - कल्याण | अग्नि, ४२305 पक्षा. -गरुत्मदाशीविषभीमदर्शनैः२, गिरिं गरिम्ना परितः प्रकम्पयन्-भाग० ८।२।२२, | रघु० ३५७ ।। શ્રેષ્ઠતા (સ્ત્રી) અણિમા વગેરે આઠ સિદ્ધિમાંની તે | गरुद्योधिन् पुं. (गरुता युध्यति युध+णिनि) भाई નામની એક સિદ્ધિ. पक्षी. द्रा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864