________________
७४८ शब्दरत्नमहोदधिः।
[गभीका-गमनाह गभीका स्त्री. (गभीरे कायति कै+क पृषो. रलोपः) | पञ्चत्वमुपागतः । प्रति+आ+गम् ॥७॥ 4जी. ४, ગાંભાર નામનું એક જાતનું વૃક્ષ.
७२. उद+गम लाये ४ - असावातोदग गभीर त्रि. पुं. (गच्छति जलमत्र गम्+ईरन् भान्तादेशश्च)
तरेणुमण्डला-ऋतु० १।१०, -इत्युद्गताः पौरवघूमुखेभ्यः मी२. -निष्कम्पनिर्मलपयोधिगभीरवीरा धीराः परस्य
शृण्वन् कथाः-रघु० १८।२०, 16j, य. . परिवादगिरः सहन्ते-प्रबोधचन्द्रोदये ४१५ । ई,
प्रति+उद्+गम् सामे. सक्ष्य 51.6४५. पामती, 6j, गडन- कालेन सर्वत्र गभीररंहसा -भाग० १।५।१८,
सम॥ ४, -उप+गम् सभी५ ४ -सुप्तां मत्तां हुप्रवेश, हुबोध, सिष्ट, अघ, गली२. २०६, जो
प्रमत्तां वा रहो यत्रोपगच्छति-मनु० ३।३८, सवा४, मंह नि.
अभि+उप+णम् प्रतिज्ञा ४२वी, स्वीt२. नि+गम् गभीरध्वनि पुं. (गभीरश्चासौ ध्वनिश्च) मी२. २०६,
नियमथी. प्राप्त २j -यत्र दुःखान्तं च निगच्छतिઊંડો અવાજ. गभीरात्मन् पुं. (गभीरः दुर्लक्ष्य आत्मा स्वरूपमस्य)
भग० १८३६, नियमपूर्व भाव. निर्+ गम् नी॥ परमेश्वर.
- हुतवहपरिखेदादाशु निर्गत्य कक्षात्-ऋतु० १।२, गभीरिका स्री. (गभीरो ध्वनिर्विद्यतेऽस्याः ठन् टाप्)
परा+गम् ॥छ। ३२j, योत२६ ४j. -स्फुटपरम्परामोटुं ना, नौमत.
गतपङ्कजम् शि०-६।२, परि+गम् योत२६ %8j . गभोलिक पुं. मसूर, uk, . मोशी.ई.
यथा हि मेरुः सूर्येण नित्यशः परिगम्यते-महा०, गम् (भ्वा. पर. अनिट-गच्छति) मन. ४२ गच्छति
प्रति+गम् विपरीत ४, यांथी. भाव्या डोय. त्या पनः शरीरं धावति पश्चादसंस्ततं चेतः -श० १३४. ४. वि+गम् विशेषेरी , विच्छे थी, ६८ j, व्यतीत यj -काव्यशास्त्रविनोदेन कालो गच्छति
५३j -सन्ध्ययापि सपदि व्यगमि-शि० ९।१७, धीमताम्-हितो० ११, प्राप्त. ४२, teej. अति
सम्+गम् सभाम. १२वी, भण. -एते भगवत्यौ साथै गम् मी00. ४. वि+अति साथै. गम् विशेष
कलिन्दकन्यामदाकिन्यौ संगच्छेते-अनर्घ० ७. । शन. मोगा ४. अधि+गम् भगवं. . | गत पुं. (गम्+यथायथं भावादी अप्) ®तवानी. अधिगच्छति महिमानं चन्द्रोऽपि निशापरिगृहीतः -
ઇચ્છાવાળા રાજાનું પ્રયાણ, માર્ગ, રસ્તો, એક જાતનો मालवि० १।१३, -तेभ्योऽप्यधिगन्तुं निगमान्तविद्याम्
જુગાર, ગમન કરવું, નહિ જોયેલો માર્ગ, સમાન उत्तर० २।३, सम्+अधि +गम् सारी रात मेणव,
416, ४qual. मा. वगेरे, भैथुन -गुर्वङ्गनागमः-मनु० अनु+गम् प्राप्त थ, ५७॥ ४, -ओदकान्तात्
११।५५, ५.मी. स्निग्धो जनोऽनुगतव्यः -श० ४, -मार्ग
गमक पुं. (गमयति प्रापयति बोधयति वा मूर्च्छनादि मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मतिरन्वगच्छत-रघ० लक्षणैर्य आत्मानं गम्+णिच्+ण्वुल्) मे २ २।२, अनुस२j, 1505२वी, अन्तर्+गम् अंतध्यान
स्व२. (जै, प्रा. गमअ वा गमग) मालावी, स२॥ थ, वय्ये. ४, -अन्तर्गतस्य मरुतः स किलानुभावः
406नो वास्यसमूड, वन, २, गमनास. कल्याण० १०, अप+गम् (२ थj, न. ५भ.
(पुं.) गमन ४२वन.२ को -तदेव गमकं पाण्डित्यअपि+गम् पोताना २५ वारेमा प्रवेश ४२वी,
वैदग्ध्ययोः मा० १७, ५डोयाउना२, ९वना२. अभि+गम् सामे. ४. अव+गम् ej. -कथं
गमकारित्व न. (गमकारिणो भावः त्व) भवियारी५. शान्तमित्यभिहिते श्रान्त इत्यवगच्छति मूर्खः-मृच्छ०
गमथ पुं. (गम्+अथच्) 42भा, भुसा३२, मा. १, -आ+गम् भावj. -आगमिताऽपि विदूरम्-गीत० १२,
गमन न. (गम्+ल्युट) गमन २- श्रोणीभारादलसगमना अधि+आ+गम् प्राप्त. २९, भगव. अनु+आ+गम्
___ मेघ० ८२, -न च मे रोचते वीर ! गमनं दण्डक અનુકરણ કરવું, સારી રીતે જવું, પાછળ જવું, સામા
प्रति-रामा० ४।१३।११, ४, तेयधुनु, प्रया, स्त्री. भाव. अभि+आ+गम् सामा भाव, प्राप्त २j.
પાસે મૈથુન માટે જવું, પ્રાપ્ત કરવું, જાણવું, ઉપભોગ. - अभ्यागते वनशिखण्डिनि चन्दनस्य-कल्याण० ८, ।
| गमनार्ह त्रि. (गमन+अ+अच्) गमन ४२वा योग्य, उप+आ+ गम् सभी भाव -तृप्तिमुपागतः, . ४वा योग्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org