________________
गन्धाढ्या-गभि शब्दरत्नमहोदधिः।
७४७ गन्धाढ्या स्त्री. (गन्धेन आढ्या) में तनो सुगंधावणो | गन्धिनी स्त्री. (गन्धिन्+ङीप्) मु२६ नामर्नु, सुधा મોસમી ગુલાબ, ગંધ પ્રસારણી લતા, પીળી જૂઈ, તરુણ | દ્રવ્ય, વનસ્પતિ, તાલીશપત્ર. स्त्री.. -गन्धाढ्याऽसौ भुवनविदिता केतकी स्वर्णवर्णा | गन्धिपर्ण, गन्धिपत्र पुं. (गन्धि गन्धयुक्तं पर्णं पत्रं -भ्रमराष्टके
वास्य) सप्त२७६ नामर्नु वृक्ष. गन्धाधिक न. (गन्धोऽधिकोऽत्र) मे तन स२. गन्धेन्द्रिय न. (गन्धग्राहकमिन्द्रियम्) i | ४२नारी गन्धाधिका स्त्री. (गन्धेन अधिका) वरीयानी. मान्द्रिय, नासि... गन्धापकर्षण न. (गन्धस्य अपकर्षणम्) of थी. गन्धोत, गन्धौतु पुं. (गन्धप्रधानः ओतुः वा वृद्धिः) કાઢવી તે.
એક જાતનો બિલાડો.. गन्धाम्ला स्त्री. (गन्धयुक्तोऽम्लो रसो यस्याः) ucl गन्धोत्कटा स्त्री. (गन्धेन उत्कटा-उग्रा) मन वृक्ष. बी .
गन्धोत्तमा स्री. (गन्धेन उत्तमा-उत्कृष्टा) महि२, ६३. गन्धार पुं. ब. व. (गन्धं ऋच्छति ऋ+अण्) ते नामे | गन्धोद, गन्धोदक न. (गन्धवासितमदकम) सगंधवाणं में धार हेश, ते शिनो २५%1. (पुं. गन्धं ऋच्छति
l, faसित पा-४६. ऋ+अण) सात. स्वरमानी. जी.ओ. स्व२-धार.
गन्धोपजीविन् पुं. (गन्धं गन्धद्रव्यमुपजीवति उप+ गन्धारग्राम पुं. (जै. द. गन्धारगाम) - सात.
___ जीव्+णिनि) सुगंधा. ५हाथो. वयनार. મૂર્છાનાનો આશ્રયભૂત શ્રુતિસમૂહ.
गन्धोलि(ली) स्त्री. (गन्ध+ओलि+वा ङीप्) वनस्पति. गन्धारि पुं. (गन्धस्य अरिः) वनस्पति घमासो, गंधार
यूरो, मे तनी भोथ, भद्रमुस्ता. (स्त्री. गन्धु हेश. गन्धारी स्त्री. (गन्धं लेशरूपं गर्भमृच्छति अण्-गौरा० ङीप्)
अर्द्दने वा ओल्लच् गौरा० ङीष्) सी...
गभ न. (भग पृषो० वर्णविपर्ययः) भ-योनि.. ગર્ભવતી સ્ત્રી. गन्धाला स्त्री. (गन्धायालति पर्याप्नोति अल्+अच्)
गभस्ति पुं. (गम्यते ज्ञायते गम्+डः विषयस्तं बभस्ति એક જાતનો સુગંધી વેલો, ગંધ પ્રસારણી લતા.
भासयति भस्+क्तिच्) 3२९, सूर्य- गभस्तिमान् गन्धालिका, गन्धाली स्त्री. (गन्धाली+कन् टाप् च । गन्धं
गभस्तिश्च विश्वात्मा भासकस्तथा- सूर्यस्तोत्रे । जाडु, अलति पर्याप्नोति अल+अच गौरा० ङीष) गंध डाथ, शिव, भानु 3. (त्री.) मानिनी पत्नी પ્રસારણી લતા, કપૂર કાચલી વનસ્પતિ, ગંધની પંક્તિ.
स्वा. (स्त्री. ब. व.) भांगणीमो. गन्धालीगर्भा स्त्री. (गन्धाली गन्धश्रेणी गर्भे यस्याः)
गभस्तिकर पुं. (गभस्ति करः इव यस्य) सूर्य, 24.530k નાની એલાયચી, ઝીણી કાગદી એલાયચી.
3. गन्धाश्मन् पुं. (गन्धयुक्तोऽश्मा) 3.
गभस्तिनेमि पुं. (गभस्तयः एव चक्रं तस्य नेमिरिव) गन्धाष्टक न. (गन्धानां गन्धद्रव्याणामष्टकम्) यंहन.
५२मेश्वर. वगेरे. 106 सुगंधी पार्थ-यंहन, मगर, पूर, उस.२,
| गभस्तिपाणि, गभस्तिहस्त पुं. (गभस्तिः पाणिरिव सुगंधीजी, रायन, स्तरी, २aixel - चन्दनागुरु- | हस्त इवाऽस्य रसाकर्षणाय) सूर्य, 4033k, उ. कर्परचोरकडकमरोचनाः । जटामांसी कपियता | गभस्तिमत् पुं. (गभस्तयो भूम्ना सन्त्यस्य मतुप्)
शक्तेर्गन्धाष्टकं विदुः ।। -शारदातिलकम् । सूर्य, भानु ॐउ, ते. नामनो 2. गन्धाता स्त्री. (गन्धेन आह्वयति आढे+क) सती. तुरा.सी... (न. गभस्तयो नित्यं सन्त्यत्र नित्ययोगे मतुप्) त. गन्धि न. (गन्ध+इन्) मे तन सर.
નામનું એક પાતાલ. गन्धिक पुं. (गन्धोऽस्त्यस्य ठन्) is, सुगंधी द्रव्यनो | गभस्ती स्त्री. (गभस्ति वा ङीप्) भनिनी पत्नी वेपारी.
स्वाहा. गन्धिन् त्रि. (प्रशस्तोगन्धोऽस्त्यस्य इनि) प्रशस्त. गंधवाj, गभस्तीश पुं. शाम २४८ ते नमर्नु में शिवलिंग
उत्तम. वाणु -अनोकहा कम्पितपुष्पगन्धि-रघु० । । गभि त्रि. (गच्छति नीरमत्र गम्+आधारे इन् भश्चान्तादेशः) (पुं. उस्तूरी मृग, Hi53, मे. नी. भी . मी, .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org