________________
गणोत्साहा-गण्डारि]
शब्दरत्नमहोदधिः।
७३९
गणोत्साहा स्त्री. (गणोत्साह+स्त्रियां ङीप्) ७. शिशु० ९।४७, ५डोj सभा, नेत्र अने, due. वय्ये नो. गण्ड पुं. (गडि वदनैकदेशे अच्) ut, समj, - मध्य शि. (त्रि.) वि. Dueवाणु.
गण्डाभोगे पुलकपटलम् -मा० २।५, - तदीयमा- | गण्डभित्ति स्त्री. (गण्ड एव भित्तिर्यस्य) थाना दारुणगण्डलेखम् -कु० ७८२, थान स्थल, । ગંડસ્થળનું છિદ્ર, જેમાંથી મદ ઝરે છે. શ્રેષ્ઠ ગાલ - ५२५ोटो, शी, -अयमपरो गण्डस्योपरि विस्कोटः । निर्धातदानामलगण्डभित्तिः (गजः) -रघु० ५।४३ । -मुद्रा० ५, वीथीन में.3 , रोशनी में. (मा, | गण्डमाला स्त्री. (गण्डानां स्फोटकानां माला यस्याः) ચિહ્ન, વીર યોદ્ધો, ઘોડાનું ઘરેણું, ગાંઠ, ગ્રન્થિ, વિખુંભ ગંડમાળ નામનો રોગ, ગળામાં થતો એક રોગ જેમાં वगेरे योग पैडी शभो योग -स्वकार्यकर्ता उts सूझी. य. ॐ, 36भा रोग -गलस्य पार्श्वे परकार्यहर्ता गण्डोद्भवः स्यादतिगण्डवाक्यः-कोष्ठी- गलगगण्ड एकः स्याद् गण्डमाला बहुभिस्तु गण्डैः प्रदीपः, गेडी ५२, stml, पि23-2ी.
-हारीतोत्तरे ३७ अ० । गण्डक पुं. (गण्ड+स्वार्थे क) गे31, ois, या२नी | गण्डमालिका स्त्री. (गण्डानां ग्रन्थीनां माला यत्र कप् સંખ્યાથી ગણવાની એક રીત, પ્રતિરોધ, જુદું કરવું, | टाप् अत इत्वम्) सामानो वेदो.
જ્યોતિર્વિદ્યાનો એક ભાગ, એક જાતનું મત્સ્ય, गण्डमालिन् त्रि. (गण्डमाला अस्त्यस्य इनि) उभणना शेउदान२२ -अनेकवेत्राघातनिर्मितबहुगात्रगण्डकम् रोगवाj.. -महा० । गुहा.
गण्डयन्त पुं. (गडि+झच्) मेघ. गण्डकारी स्त्री. (गण्डं ग्रन्थिं भग्नसंयोजनरूपं करोति) गण्डली पुं. (गण्ड इव भूमेरुच्छूनप्रदेशः शूद्रशैलस्तत्र વનસ્પતિ, રીસામણી, ખેરનું ઝાડ.
लीयते ला+क्विप्) मडाव.. गण्डकाली स्त्री. (गण्डेषु ग्रन्थिषु काली) वनस्पति, गण्डलेखा स्त्री. (लिख्यतेऽत्र लेख-स्थली गण्डः स्थलीव) રીસામણી, ખેરનું ઝાડ.
श्रेष्ठ उस्थ, उत्तम. Due. गण्डकी स्त्री. (गण्ड जातौ ङीष्) ते. नामनी में नही गण्डशिला स्त्री. (गण्डः भूमेरुच्छूनप्रदेश इव शिला)
म. ule थाय छ. - गण्डक्याश्चैकदेशे ___ भोटो. ५थ्थ२. च शालग्रामस्थलं स्मृतम् -स्मृतिः । ते नहीनी गण्डशैल पुं. (शैलस्य गण्ड इव राजद. पूर्वनिपातः) मधिष्ठात्री देवी, गे30.
ભૂકમ કે તોફાન વગેરેથી પર્વત ઉપરથી પડેલો गण्डकीपुत्र पुं. (गण्डक्याः पुत्रः) uteम. शिला. भोटो. ५८५२ -किं पुत्रि ! गण्डशैलभ्रमेण नवनीरदेषु गण्डकीशिला स्त्री. (गण्डक्यामुत्पन्ना शिला) सयाम निद्रासि । अनुभव चपलाविलसितगर्जितदेशान्तरशिवा.
भ्रान्तीः ।। -आर्यास० १७१ । (पुं.) स, उपोल, गण्डकुसुम न. (गण्डस्य हस्तिकपोलस्य कुयुममिव)
હાથીના કુંભસ્થળમાંથી ઝરતું પાણી, મદ गण्डसाह्वया स्त्री. (गण्डेन सहित आह्वयो यस्याः) गण्डकूप पुं. (गण्डे कूपः) पर्वतमा य्य प्रशमi ગંડકી નદી.
२.दो को -उद्देशो गण्डकूपस्तु पर्वतस्याभिधीयते - गण्डस्थल न., गण्डस्थली स्त्री. (गण्डस्य स्थलम् हारावली ।
गण्डस्थलीना Que. -गण्डस्थलेषु मदवारिषु -पञ्च० गण्डगात्र न. (गण्ड इव उच्चावचं गात्रमस्य) भां १।१२३, -गण्डस्थलीः प्रोषितपत्रलेखाः -रघु० ६७२। પુષ્કળ ફળ હોય તેવું વૃક્ષ, સીતાફળ.
गण्डाङ्ग पुं. (गण्ड इव उच्छूनमङ्गं यस्य) मे तनो गण्डदूर्वा स्त्री. (गण्डयुक्ता ग्रन्थिमती दूर्वा) से गे. तनी. हुवा-प्रोज3.
गण्डाङ्की स्त्री. (गण्डाङ्ग+डीए) में.. गण्डपाद त्रि. (गण्डस्य पाद इव पादोऽस्य) iउना गण्डान्त न. ज्योतिषशास्त्रप्रसिद्ध तिथि, नक्षत्र भने
જેવા જેના પગ હોય તે, ગેંડાના જેવા પગવાળું. લગ્ન એ ત્રણેનો સન્ધિકાળ. गण्डफलक न. (गण्डः फलकमिव) विशut. Put, - | गण्डारि पुं. (गण्डरोगस्यारिः नाशकत्वात्) विहार
घृतमुग्धगण्डफलकैर्विवभुर्विकसद्भिरास्यकमलैः प्रमदाः- वृक्ष, यना२ वृक्ष.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org