________________
७३८ शब्दरत्नमहोदधिः।
[गणशस्-गणोत्साह गणशस् अव्य. (गण वीप्सावृत्तौ कारकार्थे शस्) २) | गणितव्य त्रि. (गण्+तव्यच्) 4योग्य, २५त ગણે કરીને, સમૂહ સમૂહે કરીને.
७२योग्य. गणश्रि पुं. (गणं गणरूपं श्रयति श्रि+क्विप्) समुदाय । गणिताध्याय पुं. (गणितं ग्रहगतिस्थित्यादिगणनमરૂપે રહેલા મરુત વગેરે દેવો.
धीयतेऽत्र) 'सिद्धान्तशिरोम' नमन यतिष अंथनो गणहासक पुं. (गणान् हासयति हस्+णिच्+ण्वुल्) मेरा अध्याय..
योर नामर्नु सुगंधी द्रव्य. (त्रि.) समुहायने सवर. गणितिन् त्रि. (गणित+इनि) ना२, ९त्री. ४२८२. गणाग्रणी, गणाधिप पुं. (गणानाम् अग्रणीः) पति, गणिन् त्रि. (गण+ इनि) समुदायवाणु, itualj. (पुं. गोश. (त्रि.) समुदायमा अग्रेस२.
गणोऽस्यास्ति इनि) माया, २७८ 6५२री, गणाचल पु. (गणभूयिष्ठ: अचल:) सास. पर्वत. __ परिच्छेद, सिद्धान्त. गणधिपति त्रि. (गणानामधिपतिः) सहायनो पति, गणिपिटक न. (जै. प्रा. गणिपिडग, गणिपिडय) સૈન્ય સમૂહ વગેરેનો રક્ષક.
‘આચારાંગ’ આદિ બાર મુખ્ય જૈન આગમ ગ્રંથ, गणान न. (गणानामन्नम्) घनी. मालिनु मन, द्वाiol. -तत् तु जिनैरुक्तमाध्यात्मिकप्रवचनानां
भने ने माटे तैयार. ४३j, अन्न. - गणान्नं गणिकानं पिटकम् । (स्री. गणिपिटका ।) च लोकेभ्वः परिकृन्तति-मनु० ।
गणिविद्या स्त्री. (जै. प्रा. गणिविज्जा) पत्र विशेष गणाभ्यन्तर त्रि. (गणायोत्सृष्टमठादौ अभ्यन्तरः __-योतिष भने निमित्तशास्त्र. तदुपजीवनासक्तः) समुदाय ने सौंपेल. धन. वगेरे ७५२ । गणीभूत त्रि. (गण+च्चि+भू+क्त) समुहाय३५. थयेख ना२.
ગણરૂપ થયેલ. गणावच्छेदक (जै. परा. गणावच्छेपय, गणावच्छेइय, गणेय त्रि. (गण+एय) शव योग्य.. तरी १२वा
गणावच्छेदय वा) साधुमो.नी. वस्त्र-पात्र-माहिया. __eums- गणेयो निःशेषगुणोऽपि स स्यात्-नैप० ३।४०। સારસંભાળ કરનાર સાધુ.
गणेरु पुं. (गण+एरु) sofit२ नामनु वृक्ष६, २७,२८३रीनु, गणावच्छेदिनी स्त्री. (जै. प्रा. गणावच्छेइणी) १७. आ3. (स्त्री. गण+एरु) वश्या स्त्री, डाय.....
સાધ્વીઓની સાર-સંભાળ કરનાર સાધ્વી. गणेरुक पुं. (गणेरु+स्वार्थ क) 30.0रीनु जाड. गणि स्त्री. (गण+इन्) ij, पत्री.
गणेरुका स्त्री. (गणेरुषु वेश्यासु कायति कै+क) ९. गणिका स्त्री. (गणः समूहोऽस्त्यस्याः भर्तृत्वेन ठन्) | स्त्री..
वेश्या -गुणानुरक्ता गणिका च यस्य वसन्तशोभेव गणेश गणेशान पुं. (गणानामीशः ईशानो वा) ५२, वसन्तसेना- मृच्छ. १६ ।, -गणिकानां पृथग् मञ्चाः एपति, माहेव. -गणेशः जगतः शम्भुं लोककारणम् शुभैरास्तरणाम्बरैः -हरिवंशे ८५।९ । दूध, 80रीनु. -महा० ३।३९१७८, -काव्यस्य लेखनार्थाय गणेशः वृक्ष, डाथी, नारी स्त्री.
स्मर्यतां मुने ! - महा० १।१७३ । गणिकापति पुं. (गणिकायाः पतिः) व्यमियारी पुरुष, गणेशकुण्ड न. नहा नहीमा २३८ विशेष. २४.
गणेशकुसुम न. (गणेश इव रक्तत्वात् कुसुमम्) तुं. गणिकारिका, गणिकारी स्री. (गणिकारी स्वार्थे क इस, दास. २.
ह्रस्वः । गणिं करोति कृ +अण्+ङीष्) ५२मारीनु । गणेशखण्ड न. शपुरा मानो मे 13. ॐ3, सलिनु ॐ3.
गणेशजननी स्त्री. (गणेशस्य जननी) हुहवी, पार्वती गणित न. (अण+भावे क्त) वं. शास्त्र -गणितमथ । -गणेशजननी दुर्गा राधा लक्ष्मीः सरस्वती-तन्त्रम् ।
कलां वैशिकी हस्तिशिक्षां ज्ञात्वा-मृच्छ० १।४, शत- गणेशभूषण न. (गणेशं भूषयति भूषि+ल्यु) सिन्दूर. अडानी गति. स्थिति वगैरेनी गरा- पारे पदार्द्ध गणितं गणेश्वर पुं. (गणानामीश्वरः) गो, शिव, युद्र वगैरे यदि स्यात्-नैष० ३।४० । (त्रि. गण कर्मणि क्त) तत्रीस. संघभूत हेवा. AD, पा२८. २४ात. ४२८.. -दुःखं च विविधं त्तर तत्र | गणोत्साह पुं. (गणे गणभावे सम्भूयकरणे उत्साहोऽस्य) गणितं न तया तथा ।। -शिवपु. १११२७..
2. तनुं पशु, गेडा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org