________________
गणदीक्षिन्- गणवतीसुत ]
शब्दरत्नमहोदधिः ।
७३७
થઈ જાય છે ત્યાં આ ન્યાય વપરાય છે. गणपर्वत पुं. (गणभूयिष्ठः पर्वतः) उसास पर्वत. गणपाठ पुं. (गणानां स्वरादिगणानां पाठोऽत्र) व्या २५
गणदीक्षिन पुं. (गणान् बहुशिष्यान् दीक्षयति दीक्ष् + णिनि ) | गणपतिन्याय पुं. भ्यां थोडी ४ युक्तिथी भोटु अभ ઘણા શિષ્યોને દીક્ષા આપનાર આચાર્ય આદિ, જેણે ગણપતિના પૂજનની દીક્ષા લીધી હોય તે, જ્ઞાતિ અને અનેક મનુષ્યોનું કામ કરાવનાર, ઉપાધ્યાય. (त्रि. ) घशा शिष्योने दीक्षा खापनार, गोशनी दीक्षावाणुं, पुरोहित वगेरे. गणदीक्षित त्रि. ( गण+ दीक्ष् + क्त) भेजे गएापतिना પૂજનની દીક્ષા લીધી હોય તે, જેણે અમુક કાર્યની સમાપ્તિ સુધીનો નિયમ લીધો હોય તે. गणदेवता स्त्री. (गणभूता देवता) समूह३५ छेव साहित्य
रुद्रवसु वगेरे - महाराजिकसाध्याश्च रुद्राश्च गणदेवता । गणद्रव्य न. ( गणस्वामिकं द्रव्यम्) के द्रव्य उपर गएानी સત્તા હોય તે દ્રવ્ય, ગણની માલિકીનું દ્રવ્ય, સાધારણ
द्रव्य.
गणद्वीप पुं. न. ( गणानां सप्तानां राज्यत्वात् द्वीपः )
જેમાં સાત રાજાઓનું રાજ્ય છે તેવો એક બેટ. गणन न. ( गण भावे ल्युट् ) गएावु, गएरात्री रवी. गणधर पुं. (जै. प्रा. गणहर) गशधर, तीर्थपु२ना मुख्य
શિષ્ય, આચાર્યની આજ્ઞાનુસાર સાધુ સમુદાયને લઈને મહીમંડલમાં વિચરનાર સમર્થ સાધુ. गणना स्त्री. (गण्+युच्) गारावु, गएरात्री रवी -यदि त्रिलोकी गणनापरा स्यात् - नैषध० ३ | ४०, का वा गणना सचेतनेषु अपगतचेतनान्यपि संघट्टयितुमलं (मदनः) का० १५७ ।
गणनाथ पुं. ( गणानां प्रमथादीनां नाथः) एशधर वगेरे गायति, महादेव. (त्रि.) अमुद्ध अर्ध समुहायनो नेता.
गणनायक पुं. (गणानां नायकः) गए।घर वगैरे गएायति, गणेश- लेखको भारतस्यास्य भव त्वं गणनायक ! | -महा० १।१ । ७७, शिव. (त्रि.) हरडोई रोजांनी
नाय.
गणनायिका स्त्री. (गणानां नायिका) हुर्गा देवी, पार्वती. गणनीय त्रि. ( गणयितुमर्हति गण् + अनीयर् ) गावा
યોગ્ય, ગણત્રી કરવા યોગ્ય.
गणपति पुं. (गणानां पतिः) गाघर, गणेश- अत्तुं वाञ्छति शाम्भवो गणपतेराखुं क्षुधार्त्तः फणी-पञ्च० १।१७० । शिव. (त्रि.) अभुङ समूहनी नायड. गणपतिकल्प पुं. (गणपत्युद्देशेन कल्पः ) गाशपतिना પૂજન વગેરેની વિધિ બતાવનાર ગ્રંથ.
Jain Education International
શાસ્ત્ર પ્રસિદ્ધ સ્વરાદિ ગણપાઠ ગ્રંથ.
गणपाद पुं. (गणस्येव पादोऽस्य) महाद्देवना गए। જેવા જેના પગ હોય તે.
गणपीठक न. ( गणस्य पीठ इव कायति कै+क) छाती.
गणपुङ्गव पुं. (गणः पुङ्गव इव) श्रेष्ठ गए, ते नामनो खेड देश, ते देशनी शुभ. (त्रि. गणेषु पुङ्गवः) સમુદાયમાં શ્રેષ્ઠ.
गणपूज्य पुं. (गणो गणेशः प्रमथो वा पूज्योऽत्र ) ते नामनो खेड हेश, ते देशनो राभ. (त्रि. गणेषु पूज्यः) समुहायां पूभ्वा योग्य.
गणपूर्व पुं. (गणानां ग्रामादिस्थलोकानां पूर्वः प्रधानम् ) गामनी पटेल, नाय, भुजी. गणभर्तृ पुं. (गणानां प्रमथादीनां भर्त्ता) गाधर, महादेव, गणपति गणभर्तुरुक्षा - कि० ५।४२ (त्रि. गणानां भर्त्ता) समुहायनो स्वामी, समुद्दायनो पोषङ. गणयज्ञ पुं. (गणस्य कर्त्तव्यः यज्ञः) समुद्दाये रवानी
यज्ञ..
गणयाग पुं. ( गणोद्देशेन शान्त्यर्थं यागः ) समुद्दायनी શાંતિ માટે કરવામાં આવતો યજ્ઞ.
गणरत्न न. ( गणाः स्वरादयः रत्नानीव यत्र ) ते नामनो પાણિનીએ બનાવેલો એક ગ્રંથ જેમાં સ્વરાદિ ગણોના અર્થનું શ્લોકો દ્વારા કથન કર્યું છે. गणराज्य न. ते नामनो खेड देश. गणरात्र न ( गणानां रात्रीणां समाहारः ) रात्रिखोनो સમુદાય.
गणरूप, गणरूपक पुं. (गणा बहूनि रूपाण्यस्व । गणरूप + प्रज्ञायां कत्) खडडानुं आउ. गणरूपिन् पुं. (गणा बहूनि रूपाणि सन्त्यस्य इनि) घोणा खडडानुं जाउ.
गणवत् त्रि. ( गणोऽस्त्यस्य मतुप् मस्य वः) गरावाणुं, સમુદાયવાળું.
गणवती स्त्री. ( गणवत् स्त्रियां ङीप् ) हीवोहासनी माता.. गणवतीसुत पुं. ( गणवत्याः सुतः) द्विवोहास राम.
For Private & Personal Use Only
www.jainelibrary.org