________________
७३६ शब्दरत्नमहोदधिः।
[गडु-गणदीक्षा गडु पुं. (गड+उन्) LAi3-. ना. स. रो। -न च हितो० १।९३ । सेनानी. अ.मु. संध्या म २७
अजागलस्तनवदन्तर्गडुना तेन किं वेति वाच्यम् - રથ, ૨૭ હાથી, ૮૧ ઘોડા અને ૧૩૫ પાયદળ वेदान्तभाष्यम् । शल्यास्त्र-स. तर्नु, सस्त्र, मारो, લશ્કર હોય, ચોર નામે સુગંધી દ્રવ્ય, ગણપતિ, દેવ
२७, ५८नी जारी, यो-४न्तु विशेष. મનુષ્ય અને રાક્ષસ એવા નામધારી અમુક નક્ષત્રગણ, (त्रि. गड्+उ) धु, उमडं, नि.२ मे.वो आई વેપારીવર્ગ, વ્યાકરણ પ્રસિદ્ધ ધાતુઓનો સમુદાય, ५.हाथ.
ગણપાઠ ગ્રંથ, પાણિનીય સ્વરાદિ સ્વરૂપ પ્રતિપાદક गडुक पुं. (गडुगलगण्ड इव कायति मध्ये कै+क)
ગ્રન્થ, તે નામે એક દૈત્ય, સ્વપક્ષ, વાક્ય, છન્દ શાસ્ત્ર પાણીની ઝારી, તે નામે એક ઋષિ.
પ્રસિદ્ધ ભગણ વગેરે ગણ, એક જાતની સંખ્યા, गडुकण्ठ त्रि. (गडुः कण्ठे यस्य) ने 8 गरोग મહાદેવ, ધ્રુવસંજ્ઞાવાળું નક્ષત્રવિશેષ. थयो. डोय. त..
गणक पुं. (गण+ण्वुल) ज्योतिषी, हैव, शतगडुर त्रि. (गडुः कुब्जरोगोऽस्त्यस्य गडु+र) धु,
शास्त्री.-रे पान्थ पुस्तकघर ! क्षणमत्र तिष्ठ, दुई, dis. (त्रि.) गडुल (लच्) ।
वैद्योऽसि किं गणकशास्त्रविशारदोऽसि । केनौषधेन गडेर पुं. (गड+एरक्) u3२, घेटुं.
मम पश्यति भर्तुरम्बा किं वाऽऽगमिष्यति पतिः गडेरी स्त्री. (गडेर स्त्रियां ङीष्) ५.४२, धेटी.
सुचिरप्रवासी-सुभा० । -चर्मकारस्य द्वौ पुत्रौ-गणको गडोत्थ न. (गडदेशात् उत्तिष्ठति उत्+ स्था+क) मे.
वाद्यपूरकः । सं[तिविशेष. (त्रि.) एत्री तर्नु स ..
७२४२, २५८२. गडोल पुं. (गड्+ओलच्) हु तापनी गोली,
गणकर्णिका स्त्री. (गणस्य गणेशस्य कर्णवत् पत्रमस्याः प्रास, अजीओ, on.
कष् अत इत्वम्) ४२५२५uk 3. गड्डक पुं. (गडुक पृषो.) २. नमर्नु, ४६५ात्र..
गणकार पुं. (गणं धात्वादिगणपाठं करोति कृ+अण्) गड्डर पुं. (गड्+डर) ४२, धेटो.
વ્યાકરણ પ્રસિદ્ધ ધાતુગણ વિષયક ગ્રંથકાર, ત્રીજો गड्डरिका स्त्री. (गड्डुर+ठन्+टाप् च) घे ७२रानी
पाउ4- भीमसेन. dि. -गडरिकाप्रवाहेणैषां भेदः-काव्य०८, नुं भूण
गणकारि पुं. (गणं धात्वादिगणपाठं कृ+इञ्) व्या७२५१અજ્ઞાત છે એવી અવિચ્છિન્ન પ્રવાહવાળી નદી વિશેષ.
શાસ્ત્ર પ્રસિદ્ધ ધાતુગણનો ગ્રંથ બનાવનાર. गड्डल पुं. (गड्+डल) ५.४२, धेटो.
गणकी स्त्री. (गणकस्य स्त्री ङीष्) ति॥स्त्रीनी गड्डुलिका स्त्री. गड्डुरिका श६ (भो.
स्त्री, शशीनी स्त्री. गण (चुरा. उभय. स. सेट-गणयति, गणयते) संध्या ४२वी, Duj- लीलाकमलपत्राणि गणयामास पार्वती
गणकूट पुं. न. (गणरूपं कूटम्) विalswi 6५योगी
गए2. नामाक्षरं गणय गच्छसि यावदन्तम् -श० ६।११ ।
गणचक्रक न. (गणानां धार्मिकगणानां चक्रं संभूय અંદાજ લગાવવો, મૂલ્ય નક્કી કરવું, વિચાર કરવો -न त्वं तृणेनापि गणयामि, -त्वया विना
भोजनमत्र कप्) धार्मि मनुष्यन से.ऽत्र मणी थयेस
भोलन. सुखमेताबदजस्य गण्यताम् -रघु० ८।१९, अव+गण अब 5२वी., अपमान ४२. वि+गण विशेष
गणता, स्त्री. गणत्वम् न. (गणस्य भावः तल, त्व) सावं.
एन. समूह गण पुं. (गण्यते, गणयति वा कर्मण्यण् कर्त्तर्यच् वा |
गणतिथ त्रि. (गण असंख्यावाचकत्वेऽपि पूरणे डट) गण् +अच्) समूड- गुणिगणगणनारम्भे न पतति
સમુદાયને પૂર્ણ કરનાર, कठिनी ससंभ्रमात्, -गणा नमेरुप्रसवावतंसाः -कुमा०
गणदीक्षा स्त्री. (गणस्य दीक्षा) तिन पूनानी १५५, समुदाय, ४थ्था, प्रमथ नामे भाविनी ॥५॥
દીક્ષા, કાર્યની સમાપ્તિ પર્યન્ત આરંભેલ વ્રત વગેરે -न गणस्याग्रतो गच्छेत् सिद्धे कार्य समं प्रमथः - ।
નિયમનો સ્વીકાર કરવો તે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org