________________
गजस्कन्ध-गडि] शब्दरत्नमहोदधिः।
७३५ गजस्कन्ध पुं. (गजस्य स्कन्ध इव स्कन्धोऽस्य) ते. | गजाह्वयः पुं. (गजेन आह्वयो यस्य) । (स्त्री. गजोपपदा નામનો એક દૈત્ય.
आह्वा यस्य) गजाह्वा । गजाख्य पुं. (गजं गजकर्णमाख्याति पत्रेण आ+ख्या+क) गजेन्द्र पुं. (गज इन्द्र इव) द्रनाथी भैरावत, श्रेष्ठ
चक्रमर्द नामर्नु वृक्ष, दुउिया. (न. गजतुल्यं नाम डी. -किं रुष्टासि गजेन्द्रमन्दगमने-शृङ्गार० ७, - यस्य) स्तिनापुर.
गजपुङ्गवस्तु, घोरं विलोकयति चाटुशतैश्च भुङ्क्तेगजाग्रणी पुं. (गजेषु अग्रणीः) द्रनो भैरावत हाथी, भर्तृ० २।३१, २४यूथनो पति. (पुं.) अगस्त्यना श्रेष्ठ थी.
શ્રાપથી ગજેન્દ્રતાને પામેલો ઇન્દ્રધુમ્ન રાજા. गजाजीव पुं. (गजैस्तत्पालनादिभिराजीव्यते जीव्+घञ्) गजेष्टा स्त्री. (गजानामिष्टा) भोंय ओj. હાથીનો મહાવત.
गजोदर पुं. (गजस्योदरमिव उदरमस्य) ते. नामनी सड गजाण्ड पुं. (गजास्याण्डमिव मूलमस्य) मे तनो.
हैत्य. भूगो.
गजोषणा स्त्री. (गजोपपदा उषणा) 40५२ -गजाह्वा । गजादिनामन्, गजादिनामा स्त्री. (गज इति शब्दः
गञ्ज पुं. (गजि+घञ्) अपमान, ति२२४१२, वाट, ___ आदौ यस्याः । तादृशं नामास्याः वा टाप्) २४५५२.
नेस, नं।२, 161२, Must, 20नी, पाभरनु घर, गजानन, गजास्य पुं. (गजस्याननमिवाननं यस्य ।।
અનાજ વેચવાનું પીઠું, ગોવાળિયાનું રહેઠાણ, બજાર, गजस्यास्यमिवास्यं यस्य) पति. श-शनिदृष्ट्या
३नुं वास. शिरच्छेदात् गजवक्त्रेण योजितः । गजाननः शिशुस्तेन
| गञ्जन त्रि. (गजि+ल्युट) अपमान. ४२नार, ति२२४१२ नियतिः केन बाध्यते ।। -ब्रह्मवैवर्त० ६. अ० ।
२२ -स्थलकमलगञ्जनं मम हृदयरञ्जनम् -गीत. (न. गजास्याननम्) थार्नु भो हुँ.
१०. । नेत्रे स्वजनगञ्जने-सा० द० । गजारि, गजासुहृद् पुं. (गजानामरिः असुहृद् वा)
| गजा स्त्री. (गज+टाप्) ६३नु पाहु, ४८३ वेयवानी शिव, थानो शत्रु, सिंड, .5 तनु वृक्ष -
દુકાન, ગાંજાનું ઝાડ, ખાણ, પામરનું ઘર, નીચ લોકોનું गजारिस्तरुसिंहयोः -हेमचन्द्रः ।
२361९, ३र्नु वास, [01-२ति... गजारूढ त्रि. (गजे आरूढः) 10. ५२ यस..
गजाकिनी स्त्री. inwiथी. जनावर. भौषधि.
गजायिका स्त्री. oid, in. गजारोह पुं. (गजमारोहति आ+रुह+अण) यीनो.
गञ्जिका स्री. (गजैव स्वार्थे कन्) ६८३र्नु पाई, ३महावत.
न. गजाशन पुं. (गजैरश्यते अश्+ल्युट्) पी५णानुं जाउ, |
| गड् (भ्वा. पर. अ. सेट-गण्डति) up. 6५२ रोग स. तनु, वृक्ष, (न.) भनी. देवभूग, भगर्नु
कोरेगें थ, उभाग. (भ्वा. पर. स. सेट
-गडति) सीयg, ७iaj, प्रवासी ५६14 - ४ वडे. गजाशना स्री. (गजः अशनो भक्षको यस्याः) wini
गड पुं. (गड्+अच्) में.5 तर्नु भ७j, प्रतिरोध, ५७६, योउ -गजाशना-कुम्भिक-दाडिमानां रसैः कृते तैलवृते
આચ્છાદન, વિધ્વ, ખાઈ, વ્યવધાન, તે નામનો એક सदनि-सुश्रुते ४० अ० । उमसभूग, सोपान वृक्ष.
हेश. गजासुर पुं. (गजाकारोऽसुरः) ते. नामनो मे ससुर, । गडक पुं. (गड+कन्) मे तनुं ॥७९. दैत्य -महिषासुरपुत्रोऽसौ समायाति गजासुरः । -
गडदेशज न. (गडदेशें शाम्भरदेशे जायते जन्+ड) काशीखण्डे ६००३
શાંભર દેશમાં થયેલું મીઠું. गजासुरद्वेषिन् पुं. (गजासुरं द्वेष्टि द्विष्+णिनि) मावि, |
| गडयन्त पुं. (गड्+णिच्+झच् हस्वः) 45j, मेघ.. शिव.
गडलवण न. (गडदेशजं लवणम्) में तनु भाई, गजास्य पुं. (गजस्यास्यमेवास्यं यस्य) पति, गोश. | ४.३२. भी.
(न. गजस्य आस्यम्) डायान, मुम. (पुं. गजस्या- गडि पुं. (गड् + इन्) जियो. मह, मासुमण. - स्यमिवास्यं यस्य) सुर दैत्य.
गुणानामेव दौरात्म्याद् धुरिधूर्यो नियुज्यते । असंजातगजाह्न न. (गजसहिता आह्वा यस्य) स्तिनापुर. किणस्कन्धः सुखं स्वपिति गौर्गडिः - काव्य० १०. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org