Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
७१४
क्षौरी स्त्री. अस्त्रो, सभयो.
क्ष्णु (अदा. पर. स. सेट् - क्ष्णौति) तीक्ष्ण कुं, ते
शब्दरत्नमहोदधिः ।
કરવું.
क्ष्णुत त्रि. (क्ष्णु + क्त) तीक्षण सुरेल, ते४ईरेल. क्ष्णोत्र न. (क्ष्णु + करणे त्रल्) अस्त्र ते४ ४२वानुं शाश नामे यंत्र, सराहा.
क्ष्मा स्त्री. (क्षमते भारं क्षम् +अच् उपधालोपश्च) पृथ्वी - द्यौस्तत् सटोत्क्षिप्तविमानसङ्कुला प्रोत्सर्पतः क्ष्मा च पदातिपीडिता ।। भाग० ७।८।३३; खेडनी संख्या.
क्ष्माज पुं. ( क्ष्मायाः जायते जन्+ड) मंगणग्रह, नरडासुर. क्ष्मातल न. ( क्ष्मायाः तलम् ) पृथ्वीनी सपाटी, भूतल
- यद् दिव्यस्ति क्ष्मातले खेऽन्यतो वा । त्वत्संबन्धं त्वत्स्वरैर्व्यञ्जनैश्च ।। मार्क०, पृथ्वी.. क्ष्माधृति पुं अश्मीर देशनो रोड राम- क्ष्माधृतिः प्रौढसामर्थ्यः सानुमानिव तोयदे : - राजत० ५।४८२ । क्ष्मानाथ पुं. ( क्ष्माया नाथः) २४- क्ष्मापः, क्ष्मापतिः,
क्ष्मापालः, क्ष्माभुज् । तत्रस्थाः क्ष्माभुजः पृष्ठारतनिवेदनकारणम् - राजत० ५।५५ ।
क्ष्माभृत् पुं. (क्ष्मां बिभर्ति पालयति धारयति वा भृ + क्विप्) सभ, पर्वत.
क्ष्माय् (भ्वा. आ. सक. सेट्-क्ष्मायते) साववु, पाववु, गाव- क्ष्माये च मही रामः शशङ्केत्ता शुभागमम् । भट्टि० १४ ।२९, अ. प. क्ष्मायित त्रि. ( क्ष्माय् + क्त) घुणावेल, अभ्यावेस. क्ष्मायितृ त्रि. ( क्ष्माय् + तृच्) धूशावनार, उभ्भावनार. क्ष्मील् (भ्वा. पर. अ. सेट-क्ष्मीलति ) निभेष-भटडुं भारवु, पसारो भारवी, आज भींगवी. विड् (भ्वा. आ. अक सेट-क्ष्वेडते) लीनुं थवुं, अस्पष्ट शब्द अरवो, सक. भूडुवु. क्ष्विण्ण त्रि. ( क्ष्विद् + क्त) भूडेल, लीनुं थयेल.
[ क्षौरी-खकक्षा
विद् (दिवा पर सेट् स. अ. क्ष्विद्यति) अस्पष्ट शब्द ४२वो, जवा४ ९२वो. (भ्वा पर. अ. सेट्क्ष्वेदति भुक्त वुलीनुं थवं.
वेड पुं. (विड् + भावादो घञ्) अस्पष्ट जेवो छांतनी शब्द, स्निग्ध-लीनुं थवुं त्याग ४२वो, भूडुवु-छोउवु, खेड भतनो अननो रोग- करालं यत् क्ष्वेडं कवलितवतः कालकलना । - आनन्दलहरी २९, २, विष, स्नेह. (न. क्ष्विड् + अच्) राता खडडानुं पांडु } ई. (त्रि.) दुरासह, दुष्प्राय, डुटिल, बांडुं वजी गयेस, घातडी, दुष्ट.
वेडन न. ( विड् + ल्युट् ) अस्पष्ट शब्द खो निःश्वासक्ष्वेडनादेव भर्त्सयन्तमिव स्थितम् -महा० ३।१७८।२६, संगीतमां अस्पष्ट उच्चार, भूडुवु, त्याग डवो.
क्ष्वेडा स्त्री. (क्ष्विड्+घञ्+टाप् ) सिंहनाह, सिंहना ठेवी सुलटोनो नाह, मुग्धे ! कण्ठभुवं ब्रवीषि मम किं सक्ष्वेडतामीयुषीम् - वक्रोक्तिपञ्चाशिका - ३६ । वसनी सणी, शेषातडी वृक्ष.
क्ष्वेडित त्रि. (विड् + क्त) सिंहनाह, सिंहगर्भना. हेषितस्वनमित्रैश्च क्ष्वेडितास्फोटितस्वनैः । महा० १।६९।६ ।
क्ष्वेल (भ्वा. पर. सेट्स. क्ष्वेलति) यासकुं, गति ४२वी, -वु. अ. डीडा रवी, रमवुं आस्फोटननिनादांश्च बालानां क्ष्वेलतां तथा । - रामा० ५।१०।१३ । क्ष्वेला स्त्री. ( क्ष्वेल् + अ+टाप्) डीडा, रमत. - क्ष्वेलिका स्त्री. (क्ष्वेला + स्वार्थे कन्+टाप् अत इत्वं) डीडा, रमत..
Jain Education International
ख
ख व्यंथन पैडी जीने उठस्थानीय ड्रस्वाक्षर (न. खन् +ड) स्वर्गसोड, खडाश, गगन खं केशवोऽपर इवाक्रमितुं प्रवृत्तः-मृच्छ० ५।२ । - पावद् गिरः खे मरुतां चरन्ति - कु० ३।७२ | ज्ञानेन्द्रिय -खानि चैव स्पृशदद्भिः मनु० २ । ६० । ज्ञान, सुख, त्याग, शून्यता, पोसाश, भालु, संवेधन, भीडु, शून्य, शडेर,
-
वेली स्त्री. (क्ष्वेल + ङीप् ) डीडा, २भत - क्ष्वेल्यावलोकहसितैर्व्रजसुन्दरीणाम् उत्तम्भयन् रतिपतिरमयाञ्चकार ।। श्रीमद्भागवतम् १०. स्कन्ध अ. २९।४३ ।
जिन्दु, क्षेत्र, हर्ष, वर्तन, अम, मंगल, वाहनांनी જાળ, હરકોઈ નક્ષત્રથી દશમું નક્ષત્ર, એક જાતની उपधातु-अजरण, क्षत, ब्रश, परब्रह्म (पुं. खर्वयति स्वरश्मिभिरिति खर्व् + अन्तर्भूत- णिच् +ड) सूर्य, विष्णु, हाथी.
खकक्षा स्त्री. सूर्यनां डिएगोना प्रयार सुधीनुं वेष्टनार બ્રહ્માંડ, વિવરવાળું ગગનમંડળ.
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864