Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
खट्टा-खड्गचर्मघर]
शब्दरत्नमहोदधिः।
७१७
खट्टा स्त्री. (खट्ट कर्मणि अच् टाप) Muzal, yu2. | वृतस्त्वं पात्रेसमितैः खटवारूढः प्रमादवान्-भट्टि० खट्टाका स्त्री. नानी Muzel..
। ५।१०, खट्विका सुखसंभूता शुक्ल-रक्तासिताम्बराः खट्टाश पुं. (खट्टः सन् अनुते अश् व्याप्तौ अच्) मे - युक्तिकल्पतरुः, तरछोउ, भाविनीत, प्रमाही. ___ di, 10. प्र.l, nel. Caus. (स्त्री. खट्टास+ | खट्विका स्त्री. (खट्वा+इ+कन्) नानो Muzel, ५, ङोष्) खट्टाशी, खट्टासी लि.दा..
ढोए. खट्टास पुं. (खट्ट इवासति दिप्यते अस् दीप्तौ अच्) खड् (भ्वा. आ. स. सेट-खण्डते) मंथन ४२, Hinj, __ खट्टाश श६ मी.
टु७८ ४२६. (चुरा. उभय. स. सेट- खण्डयति, खट्टि पुं. (खट् + इन्) प्रेतन. 6032 65 °४ानी शय्या, खण्डयते) tuj, मेह, j, थार. (न. खण्डयते81630.
छिद्यते धान्ये पक्वे सति इति खड्+अप) से. खट्टिक त्रि. (खट्टनं आवरणं खट्टः स शिल्पत्वेनास्त्यस्य तर्नु घास. पुं. (खड्+अप) मे तनुं पी .
ठन्) 11.4थी. पक्षीभाने. भा२नारी पाघि. तकं कपित्थचाङ्गेरी-मरिचाजाजि-चित्रकैः । -चक्रदत्तः, खट्टिका स्त्री. (खट्टी स्वार्थे क, संज्ञायां कन् वा अत છાશની કઢી, તે નામે એક ઋષિ, કાપવું, કટકા इत्वम्) नानी 40240, 61630...
४२al, मे. खट्टेरक त्रि. (खट्ट+कर्मणि एरक) नीयु, inj. खडक न. (खड संज्ञायां कन्) हूई, 13, स्था. खट्वा स्त्री. (खट्यते निद्रालुभिः खट् आकाङ्क्षायाम् खडक्किका स्त्री. (खडक् इत्यव्यक्तं शब्दं करोतीति क्वन्) Muzal, 402- अष्टाभिः काष्ठखण्डैश्च खट्वेति कृ+ड+ङीष् ततः स्वार्थे कन् टाप् पूर्वहस्वश्च) च प्रचक्षते ।
પાછળનું બારણું, ગુપ્તદ્વાર, ખાનગી બારણું, નાની खट्वाका स्त्री. (खट्वा+स्वार्थे अल्पार्थे वा क) Muzell, छा-0. 3५८. मारी. (स्री. खडक्+कृ+ड+गौरी० નાની ખાટલી.
ङीष्) खडक्की । - खट्वाङ्ग न. (खट्वायाः अङ्गम्) Mized-ढालियान खडतू पुं. (खड्+अतू) लाई भने । 43 तर,
मे. अंग, स, पायो, साल क३ - विचित्रख- બાહુ અને જંઘાનું આભરણ. ट्वाङ्गधरा नरमालाविभूषणा-मार्कण्डेय० ८७।६ । | खडयवागू स्त्री. (खडपक्वा यवागूः) मे तन, पी. શિવનું એક અસ્ત્ર, પ્રાયશ્ચિત્ત જેને લાગ્યું હોય તેને | खडयूष पुं. (खडपक्वो यूषः) ५.७५. ७२. ધારણ કરવાનું એક જાતનું પાત્ર. (કું.) તે નામનો खडिक त्रि. (खडमस्त्यस्य ठन्) नमन घासवाणु. સૂર્યવંશી એક રાજા.
खडिका, खडी स्त्री. (खडी+कन्, स्री. खड्+अप्+डीए) खट्वाङ्गादिलीप पु. ते नामनो मे २%.
खडी या, मी. खट्वाङ्गधर (खट्वाङ्गं धरति धृ+अच्) शिव. (त्रि.) खडू स्त्री. (खड्+ऊ) भूतनी शय्या, 61631, पाडु ખટ્વાંગ ધારણ કરનાર.
અને જંઘાનું આભરણ. खट्वाङ्गभृत् पुं. (खट्वाङग बिभर्ति भृ+क्विप्) शिव, | खडूर त्रि. (खडमस्त्यस्य ऊरच्) उuj.
भाव. (त्रि.) ५in पा२४॥ ४२८२. खडोन्मत्ता स्त्री. (खडेन उन्मत्ता) 3 घासथी. उन्मत्त खट्वाङ्गमुद्रा स्त्री. तंत्रशास्त्रोत . Ut२नी. मुद्रा.
थयेट. . खट्वाङ्गवन न. ते. नामर्नु मे. वन.
खङ्ग न.. (खड्+गन्) दो, advis. (पुं. खडति खट्वाङ्गिन् पुं. (खट्वाङ्ग + इनि) शिव, भाव.. भिन्नत्तीति खड+गन) गेंन शा. तसवार- न हि
(त्रि. खवाङ्ग+इनि) Hain लेनी. से. डोय ते.. खड्गो विजानाति कर्मकारं स्वकारणम्-उद्भटः । खट्वाङ्गी स्त्री. (खट्वाङ्ग+ङीप्) . तनु पात्र- ગેંડો, તે નામે એક બૌદ્ધ, તે નામનું એક સુગંધી
खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने । - मनु० १११०५ ।
खड्गकोष पुं. (खड्गस्य कोषः) तलवार , भ्यान.. खट्वारूढ त्रि. (खट्वायामारूढः) uueen 6५२ २ढेस, खड्गचर्मधर पुं. (खड्गचर्म धारयति) ढाल-तलवार नीय, म., 5032, मूल, मवणे भाग ४२- ધારણ કરનાર સિપાહી યોદ્ધો વગેરે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864