Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 766
________________ खण्डखर्जूर-खण्डित] खण्डखर्जूर न. ( खण्डेन पक्वं खण्ड इव स्वादु वा खर्जूरम्) भेड भतनुं स्वादिष्ट जरूर. खण्डज पुं. (खण्ड इव जायते जन्+ड) गोण. खण्डजोद्भवज पुं. (खण्डज उद्भवोऽस्य तस्माज्जायते जन्+ड) खेड प्रहारनी जांड. शब्दरत्नमहोदधिः । खण्डताल पुं. (खण्डेन वाद्यांशभेदेन निर्वृत्तस्तालः) संगीतशास्त्र प्रसिद्ध खेड प्रहारनो तास - द्रुतमेकं भवेद् यत्र खण्डतालः स उच्यते । अपरं नियमं विना सङ्गीतदामोदरे । खण्डधारा स्त्री. (खण्डे एकदेशे धारा यस्याः ) Stतर. खण्डन न. ( खडि भावे ल्युट् ) आप, छेवुं -घटय भुजबन्धनं जनय रदखण्डनं देहि पदपल्लवमुदारम्mano, eg, Rusza seg, anal- vis, સામનો, અભિપ્રાય-યુક્તિ વગેરે તોડી નાખવાં તે, સરખું नहि री हेवु. (त्रि. खण्ड् कर्तरि + ल्युट् ) जंडन ४२नार, मंडित $२नार - स्मरगरलखण्डनं मम शिरसि मण्डनम्गीतगोविन्दे । -रसखण्डनवर्जितम् - रघु० ९ । ३६ । खण्डनखण्डखाद्य न. ( खण्डनं पदार्थस्य निर्वचनीयता:निराकरणं खाद्यम् खण्ड इव) श्रीहर्ष प्रशीत ते નામનો વેદાન્તનો એક ગ્રંથ. खण्डनरत त्रि. (खण्डने रतः) मंडन अरवामां आसत. USAT. (BUSH+37) visa seg, Heg, alsg. खण्डनीय त्रि. (खण्ड् + अनीयर् ) उन ४२वा योग्य. खण्डपत्र न. पांडानी समूह. खण्डपरशु पुं. (खण्डयतीति खण्डः परशुरस्य) शिव, भाहेव, -सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः - महा० १६ । १४९।७४, - महेश्वर्य लीलाजनितजगतः खण्डपरशोः - गङ्गा० १, परशुराम, विष्णु. खण्डपर्शु पुं. (खण्डः पर्शरस्य) भसभपट्टी पुरनारी, शिव, परशुराम, राहु, भांगेसा हांतवाणो हाथी. खण्डपाल पुं. (खण्डं पालयति स्वशिल्पसाधनतया पालि+ण्वुल्) हो, उसवाई भी हाई जनावनार. खण्डप्रलय पुं. (खण्डस्य प्रलयः) पृथ्वी वगेरे उनी પ્રલય, અમુક ભાગનો નાશ. खण्डफण पुं. (खण्डा खण्डिता फणाऽस्य) खेड भतनी सर्प खण्डमण्डल पुं. (खण्डः खण्डितः मण्डलः) वर्तुस ગોળાકારનો એક ભાગ, અસંપૂર્ણ ગોળ, અસંપૂર્ણ मंडल (त्रि. खण्डो मण्डलो यस्य) भेने संपूर्ण મંડલ નથી તે, અપૂર્ણ મંડલવાળું. Jain Education International ७१९ खण्डमोदक पुं. (खण्ड इव मोदयति मुद् + णिच्+ण्वुल्) खेड भतनी जांड, सार्डर, यवासशर्डरा. खण्डर त्रि. (खण्ड + चतुरर्थ्याम् अश्मादि० र ) जंडनी પાસેનો પ્રદેશ વગેરે. खण्डल पुं. न. (खण्डं लाति ला+क) खंडने धारण २नार. खण्डलवण न. (खण्डं च तल्लवणं च ) अणुं भीहु, जिलवा, संगणणार. खण्डशर्करा स्त्री. (खण्ड इव शर्करा ) खेड भतनी सा२. खण्डशस् अव्य. (खण्ड + शस्) 52 5251, जंडे खंड, ટુકડે ટુકડા. खण्डशाखा स्त्री. (खण्डा खण्डिता शाखाऽस्याः) खेड भतनो वेसो, महीषवल्ली. खण्डसर पुं. (खण्ड इव सरति सृ+अच्) खेड भतनी साड२. खण्डाभ्र न. ( खण्डं च तदभ्रं च ) पायेस वाहण, વીખરાયેલું વાદળું, દાંતમાં પડેલ ક્ષતવિશેષ. खण्डामलक न. (खण्डं खण्डितमामलकम् ) खांजणानुं ચૂર્ણ, સાકરમાં પકવેલા આંબળા. खण्डाली स्त्री. (खण्डं पद्मादिखण्डमालाति आ+ला+क गौरा. ङीप् ) तलावडी, नानुं सरोवर, (खण्डं दन्तनखादिखण्डनमालाति आ + ला+क + ङीष् ) अभी स्त्री, તેલનું એક માપ. खण्डिक पुं. (खण्ड + अस्त्यर्थे ठन्) वटाएगा ते नामना खेड ऋषि, जगस, डा - त्रिपुटः खण्डिकोऽपि स्यात् कथ्यन्ते तद्गुणा इति । खण्डिक त्रि. (खण्ड् + इकन्) झोपायमान थयेल, डोध पाभेल. - खण्डिकोपाध्यायः शिष्यस्य चपेटिकां ददाति -महाभाष्यम् । खण्डिकादि पाशिनीय व्याडरा प्रसिद्ध रोड शब्द गएरा - खण्डिक, वडवा, क्षुद्रक, भिक्षुक, शुक्र, उलूक, श्वत्, अहन्, युगवरत्न, हलबन्ध । afusa fa. (afs+m) dèa, siùa, visu sŽA, - चन्द्रे कलङ्कः सुजने दरिद्रता विकासलक्ष्मीः कमलेषु चञ्चला । मुखेऽप्रसादः सधनेषु सर्वदा यशो विधातुः कथयन्ति खण्डितम् - शब्दार्थचिन्ता० पायेला अंगवाणु, जोडवाणु, साभुं थयेसुं, वजराई गयेयुं, विश्वासघात रेसुं -खण्डितयुवतिविलापम् - गीत० ८. । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864