________________
७१४
क्षौरी स्त्री. अस्त्रो, सभयो.
क्ष्णु (अदा. पर. स. सेट् - क्ष्णौति) तीक्ष्ण कुं, ते
शब्दरत्नमहोदधिः ।
કરવું.
क्ष्णुत त्रि. (क्ष्णु + क्त) तीक्षण सुरेल, ते४ईरेल. क्ष्णोत्र न. (क्ष्णु + करणे त्रल्) अस्त्र ते४ ४२वानुं शाश नामे यंत्र, सराहा.
क्ष्मा स्त्री. (क्षमते भारं क्षम् +अच् उपधालोपश्च) पृथ्वी - द्यौस्तत् सटोत्क्षिप्तविमानसङ्कुला प्रोत्सर्पतः क्ष्मा च पदातिपीडिता ।। भाग० ७।८।३३; खेडनी संख्या.
क्ष्माज पुं. ( क्ष्मायाः जायते जन्+ड) मंगणग्रह, नरडासुर. क्ष्मातल न. ( क्ष्मायाः तलम् ) पृथ्वीनी सपाटी, भूतल
- यद् दिव्यस्ति क्ष्मातले खेऽन्यतो वा । त्वत्संबन्धं त्वत्स्वरैर्व्यञ्जनैश्च ।। मार्क०, पृथ्वी.. क्ष्माधृति पुं अश्मीर देशनो रोड राम- क्ष्माधृतिः प्रौढसामर्थ्यः सानुमानिव तोयदे : - राजत० ५।४८२ । क्ष्मानाथ पुं. ( क्ष्माया नाथः) २४- क्ष्मापः, क्ष्मापतिः,
क्ष्मापालः, क्ष्माभुज् । तत्रस्थाः क्ष्माभुजः पृष्ठारतनिवेदनकारणम् - राजत० ५।५५ ।
क्ष्माभृत् पुं. (क्ष्मां बिभर्ति पालयति धारयति वा भृ + क्विप्) सभ, पर्वत.
क्ष्माय् (भ्वा. आ. सक. सेट्-क्ष्मायते) साववु, पाववु, गाव- क्ष्माये च मही रामः शशङ्केत्ता शुभागमम् । भट्टि० १४ ।२९, अ. प. क्ष्मायित त्रि. ( क्ष्माय् + क्त) घुणावेल, अभ्यावेस. क्ष्मायितृ त्रि. ( क्ष्माय् + तृच्) धूशावनार, उभ्भावनार. क्ष्मील् (भ्वा. पर. अ. सेट-क्ष्मीलति ) निभेष-भटडुं भारवु, पसारो भारवी, आज भींगवी. विड् (भ्वा. आ. अक सेट-क्ष्वेडते) लीनुं थवुं, अस्पष्ट शब्द अरवो, सक. भूडुवु. क्ष्विण्ण त्रि. ( क्ष्विद् + क्त) भूडेल, लीनुं थयेल.
[ क्षौरी-खकक्षा
विद् (दिवा पर सेट् स. अ. क्ष्विद्यति) अस्पष्ट शब्द ४२वो, जवा४ ९२वो. (भ्वा पर. अ. सेट्क्ष्वेदति भुक्त वुलीनुं थवं.
वेड पुं. (विड् + भावादो घञ्) अस्पष्ट जेवो छांतनी शब्द, स्निग्ध-लीनुं थवुं त्याग ४२वो, भूडुवु-छोउवु, खेड भतनो अननो रोग- करालं यत् क्ष्वेडं कवलितवतः कालकलना । - आनन्दलहरी २९, २, विष, स्नेह. (न. क्ष्विड् + अच्) राता खडडानुं पांडु } ई. (त्रि.) दुरासह, दुष्प्राय, डुटिल, बांडुं वजी गयेस, घातडी, दुष्ट.
वेडन न. ( विड् + ल्युट् ) अस्पष्ट शब्द खो निःश्वासक्ष्वेडनादेव भर्त्सयन्तमिव स्थितम् -महा० ३।१७८।२६, संगीतमां अस्पष्ट उच्चार, भूडुवु, त्याग डवो.
क्ष्वेडा स्त्री. (क्ष्विड्+घञ्+टाप् ) सिंहनाह, सिंहना ठेवी सुलटोनो नाह, मुग्धे ! कण्ठभुवं ब्रवीषि मम किं सक्ष्वेडतामीयुषीम् - वक्रोक्तिपञ्चाशिका - ३६ । वसनी सणी, शेषातडी वृक्ष.
क्ष्वेडित त्रि. (विड् + क्त) सिंहनाह, सिंहगर्भना. हेषितस्वनमित्रैश्च क्ष्वेडितास्फोटितस्वनैः । महा० १।६९।६ ।
क्ष्वेल (भ्वा. पर. सेट्स. क्ष्वेलति) यासकुं, गति ४२वी, -वु. अ. डीडा रवी, रमवुं आस्फोटननिनादांश्च बालानां क्ष्वेलतां तथा । - रामा० ५।१०।१३ । क्ष्वेला स्त्री. ( क्ष्वेल् + अ+टाप्) डीडा, रमत. - क्ष्वेलिका स्त्री. (क्ष्वेला + स्वार्थे कन्+टाप् अत इत्वं) डीडा, रमत..
Jain Education International
ख
ख व्यंथन पैडी जीने उठस्थानीय ड्रस्वाक्षर (न. खन् +ड) स्वर्गसोड, खडाश, गगन खं केशवोऽपर इवाक्रमितुं प्रवृत्तः-मृच्छ० ५।२ । - पावद् गिरः खे मरुतां चरन्ति - कु० ३।७२ | ज्ञानेन्द्रिय -खानि चैव स्पृशदद्भिः मनु० २ । ६० । ज्ञान, सुख, त्याग, शून्यता, पोसाश, भालु, संवेधन, भीडु, शून्य, शडेर,
-
वेली स्त्री. (क्ष्वेल + ङीप् ) डीडा, २भत - क्ष्वेल्यावलोकहसितैर्व्रजसुन्दरीणाम् उत्तम्भयन् रतिपतिरमयाञ्चकार ।। श्रीमद्भागवतम् १०. स्कन्ध अ. २९।४३ ।
जिन्दु, क्षेत्र, हर्ष, वर्तन, अम, मंगल, वाहनांनी જાળ, હરકોઈ નક્ષત્રથી દશમું નક્ષત્ર, એક જાતની उपधातु-अजरण, क्षत, ब्रश, परब्रह्म (पुं. खर्वयति स्वरश्मिभिरिति खर्व् + अन्तर्भूत- णिच् +ड) सूर्य, विष्णु, हाथी.
खकक्षा स्त्री. सूर्यनां डिएगोना प्रयार सुधीनुं वेष्टनार બ્રહ્માંડ, વિવરવાળું ગગનમંડળ.
For Private & Personal Use Only
www.jainelibrary.org