________________
खकामिनी-खज]
शब्दरत्नमहोदधिः।
७१५
खकामिनी स्त्री. (खं सुखमाकाशं वा कामयते कम्+स्वार्थे | खगेन्द्रध्वज पुं. (खगेन्द्रः गरुडो ध्वजोऽस्य) विष्णु _णिङ् णिनि डीप्) यार्थ.51, हु, समजा पक्षी... ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलम्खकुन्तल पुं. (खमाकाशः कुन्तलमिवास्य) महावि., श्री-भाग० १।१८।१६. शिव.
खगेश पुं. (खगानामीशः) र ५क्षी- खगेश्वरः खक्ख् (भ्वा. पर. अक. सेट-खक्खति) स.. खगोड पुं. मे तनु जर. खक्खट पुं. (खक्ख+अटन्) 1431, यार, होस, 58t२. खगोल पुं. (खगस्य गोल:) 415२३५. oml, खक्खोल्क पुं. (खे-आकाशे खेषु-इन्द्रियेषु वा उल्का इव) माशभंउल. સૂર્ય, આકડાનું ઝાડ, કાશી નગરીમાં રહેલ તે નામના खगोलविद्या स्त्री. (खगोलस्य विद्या) ज्योतिर्विधा, मे साहित्य -खक्खोल्को नाम भगवानादित्यः
જ્યોતિષશાસ્ત્ર. परिकीर्तितः-काशीखण्डे ५० अध्याये ।
खग्गड पुं. (खे आकाशे गलति गल्+अच्) मे खग पुं. (खे गच्छति गम्+ड) ५६0. -अधुनीत खगः
___ तर्नु घास- २. स नैकधा तनुम्-नै० २।२ । Cl, सूर्य वगैरे अड,
खकर पुं. (खं+कृ+अप्) योदयानी. 4.2, वागर्नु, हेव पक्षी, वायु -तमांसीव यथा सूर्यो वृक्षाग्निर्धनान्
____ य. खगः-महा०, 2.5 तनु, पतंगयु-ती.3. (पुं. ब.)
खच् (तुदा. पर. स. सेट् खवति) सारे ४२, पवित्र नव. संन्यानी संश.. (त्रि.) मा.शम ति ४२२.
२j, मामा ४२. (त्र्यादि. प. स. सेट-खच्नाति) खगखान न. (खगाना खानम्) ऊसउनाबाद, काउनु
पवित्र २j, सामु ४२j, उत्पन्न २. (चुरा. उभय. पोवा, ठेमा पंजीमो. २३ ते.
स. सेट-खचयति, खचयते) Mirg, tul.diog. खगगति स्त्री. (खगानां गतिः) 440नी गति. खगङ्गा स्त्री. म. vidu.
खचमस पुं. (खे आक्राशे चम्यतेऽसौ चम्-असच्) खगपति पुं. (खगानां पतिः) रू. ५६.
__यंद्र, ५२.
खचर पुं. (खे आकाशे चरति चर्+ट) वायु, मेघ, खगण पुं. सुरूवशी. ते. नामनो मे २0%t. खगम पुं. (खे गच्छति) ५६0, ना२ गंधर्व
सूर्य, -खचरस्य सुतस्य सुतः खचरः खचरस्य पिता वगैरे.
न पुनः खचरः । खचरस्य सुतेन हतः खचरः खगवक्त्र पुं. (खगस्य वक्त्रमिवाकारो यस्य) में
खचरी परिरोदिति हा खचर ! ।। -महा० । राक्षस., જાતનું ઝાડ, નકુચ નામનું વૃક્ષ.
मे तनुं गीत, ५क्षा, विद्याधर. (त्रि.) शमां खगवती स्त्री. (खगः-खगसादृश्यं आकाशस्थित्वेन
३२नार, गगनम यालना२. अस्त्यस्य खग +मतुप्+ ङीष्) भूमि, पृथ्वी.
खचारिन् त्रि. (खे आकाशे चरति चर्+णिनि) 45शमi खगशत्रु पुं. (खगस्य शत्रुरिव) 4°४ ५६ी, पृश्रिया
ગતિ કરનાર-આકાશમાં ફરનાર વિદ્યાધરાદિ. ____ नामनी वनस्पति.
(पुं. ख+ चर्+णिनि) ति स्वामी. खगस्थान न. (खगानां स्थानम्) वक्षनी पोल, पक्षानो खचित त्रि. (खच्+क्त) मिश्रित-संयुत- शकुन्तनीभागो.
डखचितं बिभ्रज्जटामण्डलम्-श०७।११ । उj, हु खगाधिप पुं. (खगानामधिपः) ५६मानी. २०%81, 13. रेडं, भगवाहीधेj, व्याप्त, tuell wiधेदु. खगान्तक पं. (खगस्यान्तकः) सीय पक्षी, ४ खज् (भ्वा. पर. स. सेट-खजति) मथ, पदव, ५क्ष.
मथा नमg, iसत. ४२j. (भ्वा. पर. अक. खगासन पुं. (खगः गरुडः, आसनमस्य खगस्य सट्-खजीत) सूहाथ,दागा थ...
सूर्यस्यासनमिव उदयस्थानं यत्र वा) विष्प, ध्यायस. | खज पुं. (खज्+अच्) रवैयो, ७७छी, ५vी, यमयो, पर्वत. (न.) मे तनु, स.न.
पयस्यन्तर्हितः सर्पिर्यद्वद् निर्मथ्यते खजैः-वाभटे ३. खगेन्द्र पुं. (खगानां इन्द्रः) .3- पतत्त्रीणां च गरुडः अ० । थी. (पुं. खज+कप्) खजक मंथन, इन्द्रत्वेनाभ्यषिच्यत-महा० १।३१।३५ ।
रवैयो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org