________________
क्षोदक्षम-क्षौरिक]
शब्दरत्नमहोदधिः।
७१३
धातु.
क्षोदक्षम त्रि. (क्षोदं क्षमते क्षम्+अच्) वियारस क्षौद्र न. (क्षुद्राभिः सरवानिवृत्तम् अण्) मध- माक्षिकाः
વિચાર કરવામાં સમર્થ અથવા ટકી શકે તેવું. । कपिला सूक्ष्माः क्षुद्राख्यास्तत्कृतं मधु । -भावप्र०, क्षोदस् न. (क्षुद्+असुन्) ४५, ५usl.
५५, पृथ्वी४७८, २४, धूल. (न. क्षुद्रस्य भावः) क्षोदसह त्रि. (क्षोदं सहते सह+ अच्) (वय.२, सवियार क्षद्र५९. (.) यंपानं उ, स तनो एसि२. કરવામાં ટકી શકે તેવું.
क्षौद्रकी स्त्री. (ङीप्) क्षौद्रक्यम् (न. क्षुद्रकः आयुधजीक्षोदित त्रि. (क्षुद्+णिच्+क्त) यू[ ४३ख, हणेद, । विसंघः स्वार्थे ज्यट) ते. नामे मायुधवी संघ. __पासेस. (न.) यूए, ओ, सोट.
क्षौद्रज न. (क्षौद्रात् जायते जन्+ड) मधपूमाथी क्षोदिमन् पुं. (क्षुद्रस्य भावः इमनिच् क्षोदादेशः) भतिशय | येस. भी.. (त्रि.) ममiथी. 6त्पन्न 220. 05५५५
क्षुद्रता, क्षुद्रप.. क्षोदिष्ठ त्रि. (अतिशयेन क्षुद्रः इष्ठन् क्षोदादेशः) भतिक्षुद्र, | पु. भाक्षि नभनी से અત્યંત શુદ્ર.
क्षौद्रप्रिय पुं. (क्षौद्रमिव प्रियः स्वादुत्वात्) ५i क्षोदीयस् त्रि. (अतिशयेन क्षुद्रः ईयसुन् क्षोदादेशः) थनारी में तनो भडुडी. (त्रि. क्षौद्रं प्रियमस्य)
सत्यंत क्षुद्र, घj, क्षुद्र- बृहत्सहायः कार्यान्तं क्षोदीयानपि મધ જેને પ્રિય હોય છે. गच्छति-शिशु० २१०० ।
क्षौद्रमेह पुं. (क्षौद्रमिव मेहः) वैध.४२.स्त्र प्रसिद्ध मे. क्षोद्य त्रि. (क्षोदितुमर्हति, क्षुद् यत्) यूए ४२॥ योग्य. પ્રકારનો મીઠો પ્રમેહ રોગ, મધુપ્રમેહ. -बबन्धुर्बन्धनीयांश्च क्षोद्यान् संचुक्षुदुस्तथा । -रामा० क्षौद्रेय न. (क्षौद्रे भवः ठञ्) भी. २।८०।१० ।
क्षौम त्रि. (क्षमन+अण्) रेशम 3 नु, जनावे, वस्त्र क्षोधुक् त्रि. (क्षुध् वा. उकञ्) क्षुधावाj, भूजवाणु. वगैरे. (पुं. न. क्षमाया विकारः अण) शानु जनावद्यु, क्षोभ पुं. (क्षुभ्+घञ्) यावा, मणमण, आमा, वस्त्र वगैरे, २ मी. वस्त्र, हु, लु, ८२-३शम- क्षीमं व्याय, वित्तनी यंयता, वि.t२, 6वेरा, व्ययता- दुकूले स्यादट्टे पुं.- नपुंसकयोरिह । क्षौमं तु शणजेऽपि अथेन्द्रियक्षोभमयुग्मनेत्रः- कुमा० ।
स्यादतसीजे नपुंसकम् ।। महा० १।२००।३ । (पुं.) क्षोभक त्रि. (क्षुभ्+ण्वुल) क्षोम.॥२४, शम.२८वना२, शराना वस्त्रया वाटा २थ. (पुं.न. क्षम+अण) घर यित्तने यंयम ४२२. (पुं.) ते नमानी से. पर्वत. ઉપરની હવાવાળી મેડી, અટારી, એક પ્રકારની હવેલી, दुर्जराख्यस्य पूर्वस्यां पुरं नाम वरासनम् । तद्दक्षिणे ઘર ઉપરના ભાગની મેડી.
महाशैलः क्षोभको नाम नामतः ।। -कालिकापुराणे। क्षौमक पुं. (क्षौम इव कायति कै+क) मे .30२र्नु क्षोम न. (क्षु+मन्) 6५२नो भाण, 6५२नी. भाजी, સુગંધી દ્રવ્ય. मटारी, हुस.
क्षौमिक पुं. ५२नो अर्थ हुमो. क्षोमक पुं. डास.8-1. तनु सुगंधी द्रव्य. क्षौमी स्त्री. (क्षमैव स्वार्थे प्रज्ञा० अण्+ङीप्) अतसी, क्षौणि, क्षोणी स्त्री. (क्षु+नि वृद्धिश्च) पृथ्वी, मे.नी. शा. (क्षमाया अतस्या विकारः अण) मतसीमाथी
संध्या. (स्री. क्षु+नि+ङीप् वृद्धिश्च)- तस्य चोद्धरतः બનાવેલ-શણમાંથી કરેલી કામળી વગેરે.
क्षौर्णी स्वदंष्ट्राग्रेण लीलया । -भा० ३।१४।३ । क्षौर न. (क्षुरेण निर्वृत्तम् अण्) क्षौर उभ, वापतरावा, क्षीणीप्राचीर पुं. (क्षौण्याः प्राचीर इव) समुद्र
मत. १२04वी- केश-श्मश्रु- नखादीनां कर्तनं क्षौणीभुज् पुं. (क्षौणी भुनक्ति अवति भुज+क्विप्) | संप्रसाधनम् । -राजवल्लभः ।
A. -मन्थन्तो विटजल्पितैरुपहताः क्षोणीभुजस्ते | क्षौरपव्य त्रि. (क्षुरं पविरिव स्थार्थे ष्यञ्) अतितीक्ष! - __किल ।। -शान्तिशतकम् १।१९ ।।
नदीमुभयतो वाहां पञ्चपञ्चाद्भूतं गृहम् । क्वचिद्धंसं क्षौणीमय पुं. (क्षोणी+मयट) पृथ्वीमय, -क्षोणीमयो | चित्रकथं क्षौरपव्यं स्वयं भ्रमिः ।। -भाग० ६।५।८ ।
निखिलजीवनिकायकेतः । -भाग० २।७।१२, माटीमय, | क्षौरिक पुं. (क्षौरं शिल्पत्वेनास्त्यस्य ठञ्) म. પૃથ્વીનો આશ્રય.
| वाणह.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org