________________
७१२
शब्दरत्नमहोदधिः।
[क्षेमधन्वन्-क्षोद
क्षेमधन्वन् पुं. ते नामनी मे. २८% -नभस्यः । क्षेव (भ्वा. पर. स. सेट-क्षेवति) सेवQ, सेवा ४२वी..
पुण्डरीकस्तु क्षेमधन्वा ततः स्मृतः । क्षेमधन्वसुत- क्षे (भ्वा. पर. अ. अनिट्-क्षायति) नाश पाम, न
स्त्वासीद् देवानीकः प्रतापवान् ।। -हरिवंशे १५।२७। ___j, ५उता शाम Alaj, सान थy, भी. य. क्षेमधर्मन् पुं. ते नामनी में. २%.
क्षण्य न. (क्षीणस्य भावः ष्यञ्) क्षी५j-sludi. क्षेमंधर पुं. (जै. प्रा. खेमंधर) दीपना भैरवत क्षत त्रि. (क्षितेरयम् अण्) पृथ्वी संमंधी, क्षता
ક્ષેત્રમાં થનાર કુલકરમાંના છઠ્ઠા કુલકરનું નામ. (ત્રિ.). संबंधा. उपद्रव दूर 5२ना२.
क्षैतयत पुं. (क्षताय क्षीणतायै यतते यत्+अच्) क्षात क्षेमधूर्त पुं. त. नामनो . १२..
માટે પ્રયત્ન કરતો તે નામની એક ઋષિ. क्षेमधूर्ति पुं. ४य शिनी से. २५%81 -बृहत्क्षेत्रमथायान्तं | क्षेत्र न. (क्षेत्राणां समूहः अण्) मेतरोनो समूड, ugi
कैकयं दृढविक्रमम् । क्षेमधूर्तिमहाराज ! विव्याधोरसिं ___ त. मार्गणैः ।। -महा० ७।१०६।१ ।
क्षेत्रज्ञ न. (क्षेत्रज्ञस्य भावः) क्षेत्रश५५, नि२॥5॥२५, क्षेमपुरा स्त्री. (जै. प्रा. खेमपुरा) सु४२७ वि०४यनी मात्मत्व, ५, ५२मेश्व२त्व. (न.) क्षेत्रश५j. भुण्य नगरी-धानी...
क्षेत्रस्यम् । क्षेमफला स्त्री. (क्षेमं फलं यस्याः) मनु, उ. क्षेत्रपत्त्य न. (क्षेत्रपतेर्भावः) क्षेत्रपति५, वतन, क्षेममूर्ति स्त्री. ते नामनो एधिननी से भाई. ___वतनहारी, क्षेत्रनी. भासिडी. क्षेमरूप त्रि. (जै. प्रा. खेमरूप) मुख्या।।२४, 6पद्रव क्षैमिक न. (क्षेमेण निर्वृत्तं ठञ्) भेगवेल. वस्तुन। २०५५ २डित.
___ भाटे उपयोगी. क्षेमवत् त्रि. (क्षेम+मतुप्) स्यावाणु, नाश, . क्षैरहद त्रि. (क्षीरहदस्येदम् शिवा. अण्) दूधना ॥२॥ तन्दुरस्त.
संधी, दूधना द्रड संधी.. क्षेमवृद्धिन त्रि. (क्षेमस्य वृद्धमस्त्यस्य इनि) ल्याएवई, क्षैरेय त्रि. (क्षीरे संस्कृतम् ढञ्) दूधम राधेल. दूध , नीतिauj.
जी२ वगैरे. क्षेमलिका स्त्री. (जै. प्रा. खेमलिज्झिया) छैन मुनि. क्षैरेयी स्त्री. (क्षीर+ढञ्+ङीप्) ४२, २२५.52, वासुदी, ગણની એક શાખા.
दूधs. क्षेमा स्त्री. ते. नामना. मे. हेवा -निस्त्रिंशे पूजयेत् क्षेमां क्षोट (चुर. उभय. सेट् स.-क्षोटयति, क्षोटयते) ३७j, सर्वकामफलप्रदाम् । -देवीपु० । ते नमानी से પ્રેરણા કરવી, મોકલવું.
२. - अम्बिका लक्षणा क्षेमा देवीरम्भा क्षोजन न. भोरसीनो नाह. वसणीनो सवा०४. मनोरमा ।। -महा० १।१२३ १५९ । ५२k ॐ3. क्षोड पुं. (क्षोड्यते-बध्यतेऽस्मिन् क्षोड्+अप्) थान
(स्त्री. जे. प्रा. खेमा.) ४२७विशयनी भज्य. २००४धानी. बांधवानो पालो अथवा स्तंभ, ४बन्धन.. क्षेमाधि पुं. मिथिला नगरीनो .२% - क्षोड्य पुं. (क्षोड+यत्) यू[ ४२॥ योग्य.
अरिष्टनेमिस्तस्यापि श्रुतायुस्तत्सुपार्श्वकः । ततश्चि- क्षोण त्रि. (क्षि+वा डोनि) क्षयशीस, नाश ५।मवाना त्ररथो यस्य क्षेमाधिर्मिथिलाधिपः ।। -भाग. ९।१३।२३। સ્વભાવવાળું. क्षेमाफला स्त्री. 64k, ॐ3.
क्षोणी स्त्री. (+वा० डोनि) पृथ्वी, 2.5नी संध्या. क्षेमासन न. मे २र्नु भासन.
(स्त्री. क्षु+डोनि+ङीप्) क्षोणी । -क्षोणीनौकूपदण्डः क्षेम्य त्रि. (क्षेमाय साधु यत्) इल्याने भाटे योग्य, क्षरदमरसरित्पट्टिकाकेतुदण्डः-दशकुमार० । सौभाग्यवाणु, ना . (.) ते नामनो २०% - क्षोद पुं. (क्षुद्यते क्षुद्+कर्मणि घञ्) यूl, 42, (भावे घञ्) उग्रायुधस्य दायादः क्षेम्यो नाम महायशाः । क्षेम्यात् पास. कीर्णे : पिष्टातकोपः कृतदिवसमुखौ: सुवीरो नृपतिः सुवीरात् तु नृपञ्जयः ।। नृपञ्जयात् कुङ्कमक्षोदगौरैर्हेयालङ्कारभाभिर्भरनमितशिरःशेखराङ्क:
बहुरथ इत्येते पौरवाः स्मृताः ।। -हरिवंशे २०१४६ । | किरातैः -रत्नावलीनाटिका १. अङ्के । ६j, यूए४२j, क्षेय त्रि. (क्षेतुं योग्यः क्षि+यत्) क्षी४२वाने योग्य. २४, धू, न। ५२ वाय. ते ५०५२, ५२८.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org