________________
क्षेप-क्षेमदर्शिन शब्दरत्नमहोदधिः।
७११ क्षेप पुं. (क्षिप्+घञ्) निहा- क्षेपं करोति चेद् दण्ड्यः । क्षेम पुं. (क्षि+मन्) ते नमन . गंधद्रव्य, ते. नामे पणानर्धत्रयोदश । - याज्ञवल्क्यः २।२०७, विक्षे५- म. यदुवंश. २0%1. (न.) ऽस्या, सुशण -ब्राह्मणं क्षेपं संप्राप्तवांस्तत्र प्रकृत्या कोपनः प्रभुः-भा. शा.
कशलं पृच्छेत क्षत्रबन्धमनामयम । वैश्यं क्षेमं समागम्य अ. ४९, प्रे२५॥ ४२वी., भोsaj, ५g, ति२२४१२
शूद्रमारोग्यमेव च ।। -मनु० २।१२७ । मुस्ति, ४२वी, मो.गंगj, aij, गर्व, वि.संज, गुरछो
પોતાના જન્મથી તારા પર્યત ચોથું, તેરમું, તથા कुन्दक्षेपानुगमधुकरश्रीयुषामात्यबिम्बम्, -मेघ० ४९,
बावीस , नक्षत्र- कृताः क्षेमाश्च पन्थानः सुखं गच्छन्ति ફેંકવું, ગણિતમાં મેળવવાની સંખ્યા.
खेचराः ।। -रामा० ५।८।१७ । सुजी.. (त्रि.) क्षेपक त्रि. (क्षिप्+ण्वुल) ३४२, विक्षे५ ४२।२,
प्रत्यारावाणु, सुधी. (पु.न.) भेगवेदी वस्तुनु २क्षा નિંદા કરનાર, પ્રેરણા કરનાર, મોકલનાર, લેપનાર,
४२ -उपेयादीश्वरं चैव योग-क्षेमार्थसिद्धये ।। -
याज्ञ० सं. आचाराध्यायः । તિરસ્કાર કરનાર, લાંઘણ કરનાર, ગર્વ કરનાર, વિલંબ
क्षेमक पुं. (क्षेम+स्वार्थे क) योर नामर्नु सुगंधी द्रव्य, ते કરનાર, ગાળો દેનાર, એક ગ્રંથકારનો શ્લોક બીજા
नामनी से राक्षस - एतस्मिन्नेव काले तु पुरीं वाराणसी ગ્રંથકારના શ્લોક સાથે એકઠો કરી દેનાર.
नृपः । शून्यां निवेशयामास क्षेमको नाम राक्षसः ।। क्षेपण न, (क्षिप्+ल्युट) ३७, प्रे२j, जानु ung,
-हरिवंशे २९।७६ । ते नमानी पडुवंशी र २0%, वसत. undो- विधवा यौवनस्था च नारी भवति
नागविशेष - नागः शङ्खमुखश्चैव तथा कुष्माण्डककंशा । आयुषः क्षेपणार्थं तु दातव्यं स्त्रीधनं
कोऽपरः । क्षेमकश्च तथा नागो नागः पिण्डारकस्तथा।। सदा ।।, हेवी, धन, अपवाह, वि.in २वो, -महा० ११३५।११ ।
મારણ, મલ્લનો એક જાતનો વ્યાપાર, લંઘન, વિક્ષેપ. क्षेमकर त्रि. (क्षेमं करोति कृ+अच्) त्या५५४१२.४, क्षेपणि स्त्री. (क्षिप्+अनि) 4 k वेसुं, नौ.3, मांगसि..
मे तनी. 1m, oll. (स्री. क्षेपणि+ङीप्) | क्षेमकार त्रि. (क्षेमं करोति कृ+ अण्) मंग८.४२.४, क्षेपणी-क्षेपण्यस्तोमराश्चोग्राश्चक्राणि मुषणानि च-रामा० अत्या15२४ -पितुः प्रियङ्करो भर्ता क्षेमकारस्तप६७।२४.
स्विनाम् । -भट्टि. ५।७७ । क्षेपणीय त्रि. (क्षिप् + अनीयर) १. ३४१ योग्य, | क्षेमकृत् त्रि. (क्षेमं करोति कृ+क्विप्) इत्या 151२.5,
२. निहवा योग्य, 3. वि.सं. २॥ योग्य. (पुं.) मे इल्याए। २०२ -दुर्लभं प्राकृतं वाक्यं दुर्लभः क्षेमकृत् જાતનું બિંદીપાલ નામનું હથિયાર, પાષાણ ફેંકવાનું
सुतः । दुर्लभा सदृशी भार्या दुर्लभः स्वजनः प्रियः ।। शस्त्र-तत्र घोरं रघोर्यद्धं पार्वतीयगणैरभत । नाराचं -चाणक्ये ५४. (पुं.) ५२मेश्व२. क्षेपणीयाश्मनिष्पेषोत्पतितानलम् ।। -रघु० ४।७७ ।
क्षेमङ्कर त्रि. (क्षेमं करोति खच् मुम् च) इत्या15t२४. क्षेपपात पुं. अक्षा अने. ति. भंजनो यो ३४
-पन्थानं वः प्रवक्ष्यामि शिवं क्षेमङ्करं द्विजाः -महा० ‘સિદ્ધાંત શિરોમણિ' ગ્રંથના ગોલાધ્યાયમાં પ્રસિદ્ધ
१४।३५।३७ ।
क्षेमकरी स्त्री. (क्षेमं करोति क्षेमंकर+डीप्) ते नामानी छ. -क्रान्तिपातः-तीपं यथा स्फुटाः क्षेत्रपाताश्च
में हेवी -क्षेमान् देवेषु सा देवी कृत्वा दैत्यपतेः बलनबोधकृत्-सि० शि० गोलाध्यायः ।
क्षयम् । क्षेमङ्करी शिवेनोक्ता पूज्या लोके भविष्यति ।। क्षेपदिन न. २.२ प्रसिद्ध में. क्षयन132.
-तन्त्रम् । स॥२॥ शुनने सूयवती में तनी सम.. क्षेपिमन् पुं. (क्षिप्रस्य भावः इमनिच् क्षेपादेशः) शीघ्रता
क्षेमजित् पुं. (क्षेमं जयति) मे २%नाम -स तु ___-3d.
मगधदेशे षट् त्रिंशद्वर्षपर्यन्तं राजा भविष्यात तस्य क्षेपिष्ठ त्रि. (अतिशयेन क्षिप्रः क्षिप्र+इष्ठन् क्षेपादेशः)
नामान्तरं क्षेमाच्चि:-मत्स्यपु० । અત્યંત શીધ્ર, અત્યંત જલ્દી કરનારું.
क्षेमदर्शिन् त्रि. (क्षेमं पश्यति दृश्+णिनि) भंगलन क्षेपीयस त्रि. (क्षिप्+ईयसुन्) बडु २३, अत्यंत. तावY. દર્શન કરનાર, મંગલદા. () તે નામનો કોશલ क्षेप्तृ त्रि. (क्षिप्+तृच्) ३२, प्रे२५॥ ४२८२ -उपास्पृश्य हेशनो २५% -कोशलानामाधिपत्यं स प्राप्तं
ददौ शापं क्षेप्तारं वालिनं प्रति । रामा० ४।९।८४ । । क्षेमदर्शिनम् । -महा० १२८२।६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org