________________
७१० शब्दरत्नमहोदधिः।
[क्षेत्रपालरस-क्षेद क्षेत्रपालरस पुं. संग्रड युइत सोम अपातुं दूधवटी क्षेत्राजीव त्रि. (क्षेत्र तत्फलं शस्यं तेन आजीवति
में नामर्नु प्रसिद्ध में. मौषध- हिगुलं च विषं तानं | आ+जी+अण) तर 6५२ ®वना२-त. लोहं तालकटङ्गणम् । जीरमाहूरफेनं च समभागं क्षेत्रस्थ त्रि. (क्षेत्रं तिष्ठति स्था+क) १. अंतरमा विमर्पयेत् ।। यवार्धा टिका कार्या पथ्यं दुग्धोदनं રહેનાર, ૨. કાશી વગેરે પવિત્ર સ્થળમાં વાસ કરનાર. हितम् । अलवणं वारिहीनं च दातव्यं भिषजां वरः ।। | क्षेत्राधिदेवता स्त्री. (क्षेत्रस्य अधिदेवता) तरनो -भैषज्यरत्नावलो ।
भविष्ठाय हेव, तीर्थनी अधिष्ठाय ४५- देवं गुरुं क्षेत्रफल न. (क्षेत्रस्य फलम्) तम उत्पन्न प्येस गुरुस्थानं क्षेत्रं क्षेत्राधिदेवताम् । सिद्धं सिद्धाधिकारांश्च
અનાજ વગેરે. ગણિતશાસ્ત્ર પ્રસિદ્ધ ક્ષેત્રફળ. श्रीपूर्वं समुदीरयेत् ।। -संस्कारतत्त्वे प्रयोगसारः । क्षेत्रमालिका स्त्री. (क्षेत्रं मालयति मल्+णिच्+ण्वुल्) क्षेत्राधिप त्रि. (क्षेत्रस्य अधिपः) तरन gl. (पु.) વજ નામની વનસ્પતિ.
મેષ વગેરે બારે રાશિઓના સ્વામી મંગળ વગેરે क्षेत्रयमानिका स्त्री. (क्षेत्रे यमानिका) तम यती
ई- कुज-शुक्र-बुधेन्द्वक-सौम्य- शुक्रावनीभुवाम् । सभाह- उपाधिरुग्रगन्धे तु वचाक्षेत्रयमानिके । -
जीवार्किभानुजेज्यानां क्षेत्राणि स्युरजादयः ।। . नानार्थे त्रिकाण्डशेषः ।
ज्योतिस्तत्त्वम् । क्षेत्ररुहा त्रि. (क्षेत्रे रोहति रुह+क) तर अन२.
क्षेत्रानुपूर्वी स्त्री. (जै प्रा. खेत्तानुपुव्वी) क्षेत्र विषय (स्री. क्षेत्रे रोहति रुह+क टाप) में तनी 50530.
___ मानुषा-अनुभ.. क्षेत्रलिप्ता स्त्री. (क्षेत्रे लिप्तेव) मे तनी वे, भूमंगनी
क्षेत्रामलकी स्त्री. (क्षेत्रे जाता आमलकी) मोयमinel.. 5- गुर्वक्षरैः खेन्दुमितेरसुस्तैः, षड्भिः पलं तैटिका
क्षेत्रिक त्रि. (क्षेत्रमस्त्यस्य ठन्) तरनो स्वामी. खषडभिः । -सि० शि० कालामानाध्यायः।
(क्षेत्रस्येदं वा) तर , तर संबंधी. (पु.) मेर क्षेत्रलोक पुं. (जै. प्रा. खेत्तलोय) क्षेत्र३५. ८0., el.5151२१.. क्षेत्रविद् पुं. (क्षेत्रं वेत्ति विद्+क्विप्) शानी. पुरूष- यः
१२।२ मेडूत, थपति, तरनो घgl- हरेत् तत्र क्षेत्रवित्तपतया हदि विष्वगाविः प्रत्यक् चकास्ति भगवां
नियुक्तायां जातः पुत्रो यथौरसः । क्षेत्रिकस्य तु स्तमवेहि सोऽस्मि ।। -भाग० ८।२२।३५ । आत्मश,
तद्वीजं धर्मतः प्रसवश्च सः ।। -मनु० ९।१४५ ।
क्षेत्रिन् त्रि. (क्षेत्र+णिनि) लेने तर छोयते, अंतरवाj. इत-33२ना२. (त्रि.) क्षेत्रज्ञ श६२.. क्षेत्रविपाकी स्त्री. (जै. प्रा. खेतविवागी) संघय,
(पुं.) भेडूत 40-पति, भय, स्वामी. -भर्तुः पुत्रं સંસ્થાન, નામકર્મ આદિ ક્ષેત્રવિપાકી કર્મ પ્રકૃતિઓ.
विजानन्ति श्रुतिद्वधं तु भर्तरि । आहुरुत्पादक केचिदपरे क्षेत्रव्यहार पुं. ति२स्त्र प्रसिद्ध त्रि. 47३ क्षेत्रण
क्षेत्रिणं विदुः ।। -मनु० ९।३२ । આદિ જણાવનાર એક વ્યવહારવિશેષ.
क्षेत्रिणी स्त्री. (क्षेत्रिन्+ ङीप्) भ® नामनी वनस्पति. क्षेत्रसम्भव त्रि. (क्षेत्रे सम्भवति सम्+भृ+अच्) क्षेत्रमा
क्षेत्रिय पुं. (परक्षेत्रे चिकित्स्यः ) २ पुरु५, ५२२त्री. ५.2 थना२. (पुं) भीनी छो3.
पुरूष, असाध्य रोगा- अहं सूर्पनखा नाम्ना नूनं क्षेत्रसम्भूत त्रि. (क्षेत्रे सम्भूतः) तर लत्पन्न थयेल.
नाज्ञायिषि त्वया । दण्डोऽयं क्षेत्रियो येन मय्यपातीति (पु.) कुन्दर- 2.5 तर्नु घास.
साऽब्रवीत् ।। -भट्टि० ४।३२ । क्षेत्रनो घ0. (त्रि.) क्षेत्रसाधस् त्रि. (क्षेत्रं साधयति साधि+असुन्) त२ ખેતરનો સ્વામી, ખેતરમાં ઉત્પન્ન થયેલ ઘાસ વગેરે.
क्षेत्रेक्षु पुं. (क्षेत्रे इक्षुरिव) हुवार धान्य. क्षेत्रसंन्यास पुं. (क्षेत्रे संन्यासः) २ वगरे क्षेत्रमi | | क्षेत्रेजना स्री. (जे. प्रा. खेत्तेजणा) क्षेत्री. अपेक्षा રહેવું અને બીજે કોઈ ઠેકાણે ન જવું એવો નિયમ.
Aસ ટોડ ન જ એવો નિયમ. | કંપવું તે. क्षेत्रसीमा पुं. (क्षेत्रस्य सीमा) तरन. सीमा, मेत२नी क्षेत्रोपेक्ष पुं. श्व.३८ नमन यानी पुत्र- युगन्धरोऽन
६- सीमा क्षेत्रादिमर्यादा सा चतुर्विधा-जनपदसीमा मित्रस्य वृष्णिः पुत्रोऽपरस्ततः स्वफल्कश्चित्र-रथश्चैव । ग्रामसीमा क्षेत्रसीमा गृहसीमा चेति- मिताक्षरायां गान्दिन्याश्चस्वफल्कतः-भाग० ९।२४।१४, .5 या६५. व्यवहाराध्याय सीमाविवादशब्द द्रष्टव्यः । क्षेद पुं. (क्षिद्+घञ्) हिस०३२, मईसीस, ह.
ताले २नार.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org