Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 750
________________ क्षीरविषाणिका -क्षीरिन् ] क्षीरविषाणिका स्त्री. (क्षीरमिव विषाणमग्रभागोऽस्त्यस्याः ठन्) विछाटी नामनी वनस्पति, क्षीरडाडोसी नामनी वनस्पति शब्दरत्नमहोदधिः । क्षीरवृक्ष पुं. (क्षीरप्रधानो वृक्षः) जरा आउ, वउनुं ઝાડ, પીપળાનું ઝાડ, મહુડાનું ઝાડ, રાયણનું ઝાડ. -क्षीरवृक्षकषायैर्वा क्षीरेण च विमिश्रितैः । सुश्रुते, - राजादनः क्षीरवृक्षः पलाशी वानरप्रियः । क्षीरशर पुं. (क्षीरं शीर्य्यतेऽत्र शृ आधारे अण्) तपावेसा દૂધમાં દહીં નાંખવાથી વિકૃત થયેલો પદાર્થ आमिक्षा | क्षीरशाक न. अनुं य पछी झटी गयेयुं दूध. क्षीरशीर्ष पुं. (क्षीरमिव शीर्षमस्य) श्रीवास नामनुं એક જાતનું ચંદન. क्षीरशुक्ल पुं. (क्षीरमिव शुक्लः) शृंगाट४- शांगो, राया. क्षीरशुक्ला स्त्री. (क्षीरमिव शुक्ला) क्षीरकाकोली २७६ दुखी, घोणुं भोंयो, विहारी६ -क्षीरशुक्लां पयस्यां चष्टयाह्नं विधिना पिबेत् । वातपित्तहितान्येतान्यादीनि तु कफानिले ।। चरके ७. अ० । क्षीरश्री त्रि. (क्षीरेण श्रीयते मिश्रीक्रियते श्री + कर्मणि क्विप्) दूधना ठेवी शोभावाणुं, दूध मिश्र सोमरस वगैरे. (स्त्री. क्षीरस्य श्रीः) दूधनी शोला. क्षीरषट्पलक न. ( क्षीरेण षण्णां पञ्चकोलानां पलमत्र कप्) वैद्य शास्त्र प्रसिद्ध दूध खने पंथडोल मिश्रित ઔષધ રૂપ એક ઘી. क्षीरषष्टिक न. ( क्षीरेण पक्वं षष्टिकम्) दूधभां रांधेला . साठी योजा. क्षीरस पुं. (क्षीरं स्यति सो+क) समिक्षा, तपावेसा દૂધમાં દહીં નાંખવાથી, વિકૃત થયેલો પદાર્થ. ( स्त्री. क्षीरस्य सन्तानोऽस्त्यस्य उन्) - क्षीरसन्तानिका वृष्या स्निग्धा पित्तानिलापहा- राजवल्लभः । खाभिक्षा. क्षीरसमुद्र पुं. (क्षीरतुल्यः स्वादुरसः समुद्रः ) क्षीर સમુદ્ર, દૂધના જેવા સ્વાદિષ્ટ પાણીનો દરિયો. क्षीरसर्पिस् न. (क्षीरेण पक्वं सर्पिः) वैद्यशास्त्र प्रसिद्ध દૂધ સાથે પકાવેલું ઔષધ રૂપ એક પ્રકારનું વૃત घी. क्षीरसागर पुं. (क्षीरतुल्यः सागरः) क्षीरसमुद्र. क्षीरसागरसुत पुं. ( क्षीरसागरस्य सुतः) थंद्र, डयूर क्षीरसुता लक्ष्मी. Jain Education International ७०३ - क्षीरसार पुं. (क्षीरस्य सारः ) भाषा, घी - ईषच्छलेष्मकरं गौल्यं पित्तघ्नं तर्पणं गुरु । पुष्टिं चैवाभिधा तस्य क्षीरसारस्तत् क्षीरसः ।। राजनिघण्टः । क्षीरस्फटिक पुं. (क्षीरमिव शुभ्रः स्फटिकः) खेड भतनो ईटि भशि - सूर्यकान्तः सूर्यमणिः सूर्याण्सा दहनोपलः । - हेमचन्द्रः । क्षीरस्वामिन् पुं. भरोषना टीडाडार खेड शाब्दि पंडित. क्षीरहिण्डीर पुं. (क्षीरस्य हिण्डीर: ) दूधनुं झला. क्षीरहृद पुं. (क्षीरपूर्णो हृदः) दूधनो डुड. क्षीरा स्त्री. (क्षीरं तद्वर्णोऽस्त्यस्याः अच्) अडोसी नामनी वनस्पति. क्षीराद पुं. (क्षीरमत्ति) घावसुं जाऊ. क्षीराब्धि पुं. (क्षीरस्य दुग्धरसस्याब्धिः) क्षीरसमुद्र. क्षीराब्धिज पुं. (क्षीराब्धौ जायते जन्+ड) चंद्र, पूर क्षीराब्धितनय, क्षीराब्धिसुतः । (न.) भोती, समुद्रसव. - (स्त्री.) क्षीराब्धिजा लक्ष्मी ततश्चाविरभूत् साक्षात् श्रीरमा भगवत्परा । रञ्जयन्ती दिशः कान्त्या विद्युत्सौदामिनी यथा ।। भाग० ८।८।८ - क्षीराब्धितनया, क्षीराब्धिसुता । क्षीराविका स्त्री. (क्षीरमवति अव् + अण् + ङीप् स्वार्थे क +टाप्) छूधी, छूधेसी (स्त्री. क्षीरमवति अव् + अण् + ङीप् ) क्षीरावी । इयं च बकुलपत्रतुल्यपत्रा लताच्छेदे क्षीरं स्रवतीति सुभूतिः । क्षीरा पुं. (क्षीरमाह्वयते स्पर्द्धते आ + ह्वे+क) सर वृक्ष, पीजी बेरभे, खेड भतनुं देवहार वृक्ष. क्षीराह्वा स्त्री. (क्षीर+आ+ह्वे+क+टाप्) क्षीरडाडोसी नामे वनस्पति. क्षीरिका स्त्री. (क्षीरं तत्तुल्यस्वादोऽस्त्यस्य उन्) रायग गणेसी जहूर, दूधपार्ड, जीर -क्षीरिका दुर्जरा प्रोक्ता बृंहणी बलवर्धिनी - भावप्र० । क्षीरिणी स्त्री. (क्षीरिन्+ ङीष् ) दूधाजी गाय, क्षीरडाडोसी वनस्पति - श्रीरिणी तिक्तशीता च रेचनी शोफतापनुत् क्रमिदोषकफघ्नी च पित्तज्वरहरा परा ।। राजनिघण्टः । क्षीरिन् पु. (क्षीरतुल्यनिर्यासोऽस्त्यस्य क्षीर + इनि) दूधना જેવો રસ જેમાંથી નીકળે એવી વનસ્પતિ. જેમકે- થોરનું झाड, खडडानुं आउ -सीमावृक्षांश्च कुर्वीत न्यग्रोधाश्चत्थकिंशुकान् । शाल्मलीन् शालतालांश्च क्षीरिणश्चैव पादपान् ।। मनु० ८।२४६, पीपरनुं आर, जरानुं उ. (त्रि. क्षीर् + इनि) दूधवाणुं. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864