Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
७०८ शब्दरत्नमहोदधिः।
[क्षुभ-क्षुरी क्षुभ त्रि. (शुभ+क) क्षोभ पामनार, गभराना२,, पुत्र-नाशं प्राप्नोति मूढो वध-बन्धनानि ।। .
जगमना२, प्रवत्त: -ये च तेऽनुचराः सर्वे पादोपान्तं तिथ्यादितत्त्वम् । समाश्रिताः । माठरारुणदण्डाद्यास्तांस्तान् वन्देऽशनि- | क्षुरधान न. (क्षुरो धीयतेऽत्र धा आधारे+ल्युट) मनी. क्षुभान् ।। -महा० ३।३।६९ ।।
કોથળી, ઘાંયજાના ઓજારની પેટી. क्षुभा स्त्री. (क्षुभ्+क+टाप्) सूर्यनो ते. नाम.नी. मे । क्षुरधार पुं. (क्षुरस्य धारा इव धारा यस्य) . तनु
परिष६. -क्षुभया सहिता मैत्री याश्चान्या भूतमातरः । थिया२. -'खङ्गांश्च दीप्तान् दीर्घाश्च कलापांश्च
ताश्च सर्वा नमस्यामि पान्तु मां शरणागतम् ।। महाधनात् । विपाठान् क्षुरधारांश्च धनुभिर्निर्दघुः सह ।। क्षुभित त्रि. (क्षुभ्+क्त) खावेस, व्याप थयेस, -महा० ४।६।२८ । रामरायेद, भयभीत थयेट, उपस.
क्षुरधारा स्त्री. (क्षुरस्य धारा) अस्त्रानी घार, मे. क्षुभ्नादि पुं. गिनीय व्या४२४५ प्रसिद्ध मे २४, तनुं हथिया२- अन्तकः पवनो मृत्युः पातालं
यथा- क्षुभ्ना, नृनमन, नन्दिन्, नन्दन, नगर, हरिनन्दी, | वडवामुखम् । क्षुरधारा विषं सर्पो वह्निरित्येकतः हरिनन्दन, गिरिनगर, नृतियङि प्रयोजयति नरीनृत्यते ।। स्त्रियः । -महा० ४।६।१२ । नर्तन. गहन. नन्दन, निवेश, निवास, अग्नि, अनूप, क्षुरपत्र पुं. (क्षुरमिव पत्रमस्य) अस्त्रावी. यावा, एतानि उत्तरपदानि प्रयोजयन्ति ।। यथा-परिनतनम्, ला, अस्त्रावi vibiauj 153 -ततोऽन्तो परिगहनम्, परिनन्दनम्, शरनिवेश, शरनिवास, ___ दीर्घपत्रः स्यात् क्षुरपत्रस्तथैव च । - भावप्र० । शराग्निदर्भानूपः । पाठान्तरम्-यथा क्षुभ्ना, तृप्नु, नृनमन, | क्षुरपत्रिका स्त्री. (क्षुर इव पत्रमस्याः कप् अत इत्वम्) नर, नगर, नन्दन, यवृति, गिरिनदीगृह, नमन, निवेश, પાલંગ નામનું એક જાતનું શાક. निवास, अग्नि अनूप, आचार्यभोगीन, चतुर्हायन, क्षुरपवि त्रि. (क्षुरतुल्या पविर्धाराऽस्य) ती.६९६ सय ईरिकादीनि वनोत्तरपदानि संज्ञायाम्-इरिका तिमिर, ભાગવાળું.
समीर, कुबेर, हरि, कार-इति क्षुभ्नादिः । क्षुरप्र पुं. (क्षुर इव पृणाति हिनस्ति पृ+क) घास क्षुभ्यत् (क्षुभ्+यत्) गभरातुं, मगमगतुं, क्षाम. पामतुं, કાપવાનું ઓજાર દાતરડું, ખરપડો વગેરે, એક જાતનું डासतुं.
नाए. -स तु द्रोण त्रिसप्तत्या क्षुरप्राणा समापयत् । क्षुमत् त्रि. (क्षु+अस्त्यर्थे मतुप्) अनवाणु, अननी ५४ - महा० ४।५३।४६ । (न.) क्षुरप्रगम् । સ્તુતિ કરવા યોગ્ય.
क्षुरभाण्ड न. (क्षुरस्य भाण्डम्) अस्त्री. मवाना क्षुमा स्त्री. (क्षु+म+टाप्) सणसी., Ast, 1., ४4.स., अथजी. क्षुरधान श६ मी. - पञ्चतन्त्रे १. तन्त्रम् ।
ते नामनी सता. (त्रि.) शत्रुने पावना२. क्षुरमर्दिन् पुं. (क्षुरं मद्नाति मृद्+णिनि) 14. वाह, क्षुम्प (भ्वा. पर. सक. सेट-क्षुम्पति) गमन. ७२j, ___ us, नापित -पुस्तं लेप्यादिकर्म स्यात् नापितश्चण्डिल: ___ .
क्षुरी । क्षुरमर्दी दिवाकोतिर्मुण्डकः । (पुं. क्षुरेण क्षुर् (तुदा. पर. स. सेट-क्षुरति) ५, ६, २५ ___ मुण्डति मुण्ड्+णिनि) क्षुरमुण्डिन् ।
वी, टी21. , anj, Huj, lej. क्षुरा स्री. (क्षुर्+अव्+टाप्) मेमो. नामनी वनस्पति. क्षुर पुं. (क्षुर्+क क्षु+रक् वा) मनु थिया२ । क्षुराङ्ग पुं. (क्षुर इव अङ्गमस्य) वनस्पति..
सस्त्री. वगैरे, ५शुनपरी, 4 - सर्वकण्टकपापिष्ठं क्षुरिका स्त्री. (क्षुर+ङीप् स्वार्थे कन् टाप् पूर्वह्वस्वश्च) हेमकारं तु पार्थिवः । प्रवर्तमानमन्याये छेदयेल्लववत् ७२री, मे.. तनुं श.. क्षुरैः ।। गोम, मे. तनी. वनस्पति. पुं.. क्षुरिकापत्र पुं. (क्षुरिका क्षुरिकेव पत्रमस्य) 51स. (क्षुर+स्वार्थे क) क्षुरकः ।।
___ नामर्नु घास, मा. क्षरक पं. (क्षर+क्वन) गोप. तिस वक्ष. क्षुरिणी स्त्री. (क्षुर् अस्त्यर्थे इनि+ङीप्) 145, क्षुरकर्मन् न. (क्षुरसाध्यं कर्म) 3 stual, मत, વાળંદની સ્ત્રી, વરાક્રાંતા નામની વનસ્પતિ.
मुंउन वगै३ ४२रावत -यो जन्ममासे क्षुरकर्मयात्रां क्षुरिन् पुं. (क्षुर्+इन्) 1म, ५शु. कर्णस्य वेधं कुरुते च मोहात् । नूनं स रोगं धन- क्षुरी स्त्री. (स्वल्पः क्षुरः+डीप्) ७२, छूरी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864