Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
क्षेप-क्षेमदर्शिन शब्दरत्नमहोदधिः।
७११ क्षेप पुं. (क्षिप्+घञ्) निहा- क्षेपं करोति चेद् दण्ड्यः । क्षेम पुं. (क्षि+मन्) ते नमन . गंधद्रव्य, ते. नामे पणानर्धत्रयोदश । - याज्ञवल्क्यः २।२०७, विक्षे५- म. यदुवंश. २0%1. (न.) ऽस्या, सुशण -ब्राह्मणं क्षेपं संप्राप्तवांस्तत्र प्रकृत्या कोपनः प्रभुः-भा. शा.
कशलं पृच्छेत क्षत्रबन्धमनामयम । वैश्यं क्षेमं समागम्य अ. ४९, प्रे२५॥ ४२वी., भोsaj, ५g, ति२२४१२
शूद्रमारोग्यमेव च ।। -मनु० २।१२७ । मुस्ति, ४२वी, मो.गंगj, aij, गर्व, वि.संज, गुरछो
પોતાના જન્મથી તારા પર્યત ચોથું, તેરમું, તથા कुन्दक्षेपानुगमधुकरश्रीयुषामात्यबिम्बम्, -मेघ० ४९,
बावीस , नक्षत्र- कृताः क्षेमाश्च पन्थानः सुखं गच्छन्ति ફેંકવું, ગણિતમાં મેળવવાની સંખ્યા.
खेचराः ।। -रामा० ५।८।१७ । सुजी.. (त्रि.) क्षेपक त्रि. (क्षिप्+ण्वुल) ३४२, विक्षे५ ४२।२,
प्रत्यारावाणु, सुधी. (पु.न.) भेगवेदी वस्तुनु २क्षा નિંદા કરનાર, પ્રેરણા કરનાર, મોકલનાર, લેપનાર,
४२ -उपेयादीश्वरं चैव योग-क्षेमार्थसिद्धये ।। -
याज्ञ० सं. आचाराध्यायः । તિરસ્કાર કરનાર, લાંઘણ કરનાર, ગર્વ કરનાર, વિલંબ
क्षेमक पुं. (क्षेम+स्वार्थे क) योर नामर्नु सुगंधी द्रव्य, ते કરનાર, ગાળો દેનાર, એક ગ્રંથકારનો શ્લોક બીજા
नामनी से राक्षस - एतस्मिन्नेव काले तु पुरीं वाराणसी ગ્રંથકારના શ્લોક સાથે એકઠો કરી દેનાર.
नृपः । शून्यां निवेशयामास क्षेमको नाम राक्षसः ।। क्षेपण न, (क्षिप्+ल्युट) ३७, प्रे२j, जानु ung,
-हरिवंशे २९।७६ । ते नमानी पडुवंशी र २0%, वसत. undो- विधवा यौवनस्था च नारी भवति
नागविशेष - नागः शङ्खमुखश्चैव तथा कुष्माण्डककंशा । आयुषः क्षेपणार्थं तु दातव्यं स्त्रीधनं
कोऽपरः । क्षेमकश्च तथा नागो नागः पिण्डारकस्तथा।। सदा ।।, हेवी, धन, अपवाह, वि.in २वो, -महा० ११३५।११ ।
મારણ, મલ્લનો એક જાતનો વ્યાપાર, લંઘન, વિક્ષેપ. क्षेमकर त्रि. (क्षेमं करोति कृ+अच्) त्या५५४१२.४, क्षेपणि स्त्री. (क्षिप्+अनि) 4 k वेसुं, नौ.3, मांगसि..
मे तनी. 1m, oll. (स्री. क्षेपणि+ङीप्) | क्षेमकार त्रि. (क्षेमं करोति कृ+ अण्) मंग८.४२.४, क्षेपणी-क्षेपण्यस्तोमराश्चोग्राश्चक्राणि मुषणानि च-रामा० अत्या15२४ -पितुः प्रियङ्करो भर्ता क्षेमकारस्तप६७।२४.
स्विनाम् । -भट्टि. ५।७७ । क्षेपणीय त्रि. (क्षिप् + अनीयर) १. ३४१ योग्य, | क्षेमकृत् त्रि. (क्षेमं करोति कृ+क्विप्) इत्या 151२.5,
२. निहवा योग्य, 3. वि.सं. २॥ योग्य. (पुं.) मे इल्याए। २०२ -दुर्लभं प्राकृतं वाक्यं दुर्लभः क्षेमकृत् જાતનું બિંદીપાલ નામનું હથિયાર, પાષાણ ફેંકવાનું
सुतः । दुर्लभा सदृशी भार्या दुर्लभः स्वजनः प्रियः ।। शस्त्र-तत्र घोरं रघोर्यद्धं पार्वतीयगणैरभत । नाराचं -चाणक्ये ५४. (पुं.) ५२मेश्व२. क्षेपणीयाश्मनिष्पेषोत्पतितानलम् ।। -रघु० ४।७७ ।
क्षेमङ्कर त्रि. (क्षेमं करोति खच् मुम् च) इत्या15t२४. क्षेपपात पुं. अक्षा अने. ति. भंजनो यो ३४
-पन्थानं वः प्रवक्ष्यामि शिवं क्षेमङ्करं द्विजाः -महा० ‘સિદ્ધાંત શિરોમણિ' ગ્રંથના ગોલાધ્યાયમાં પ્રસિદ્ધ
१४।३५।३७ ।
क्षेमकरी स्त्री. (क्षेमं करोति क्षेमंकर+डीप्) ते नामानी छ. -क्रान्तिपातः-तीपं यथा स्फुटाः क्षेत्रपाताश्च
में हेवी -क्षेमान् देवेषु सा देवी कृत्वा दैत्यपतेः बलनबोधकृत्-सि० शि० गोलाध्यायः ।
क्षयम् । क्षेमङ्करी शिवेनोक्ता पूज्या लोके भविष्यति ।। क्षेपदिन न. २.२ प्रसिद्ध में. क्षयन132.
-तन्त्रम् । स॥२॥ शुनने सूयवती में तनी सम.. क्षेपिमन् पुं. (क्षिप्रस्य भावः इमनिच् क्षेपादेशः) शीघ्रता
क्षेमजित् पुं. (क्षेमं जयति) मे २%नाम -स तु ___-3d.
मगधदेशे षट् त्रिंशद्वर्षपर्यन्तं राजा भविष्यात तस्य क्षेपिष्ठ त्रि. (अतिशयेन क्षिप्रः क्षिप्र+इष्ठन् क्षेपादेशः)
नामान्तरं क्षेमाच्चि:-मत्स्यपु० । અત્યંત શીધ્ર, અત્યંત જલ્દી કરનારું.
क्षेमदर्शिन् त्रि. (क्षेमं पश्यति दृश्+णिनि) भंगलन क्षेपीयस त्रि. (क्षिप्+ईयसुन्) बडु २३, अत्यंत. तावY. દર્શન કરનાર, મંગલદા. () તે નામનો કોશલ क्षेप्तृ त्रि. (क्षिप्+तृच्) ३२, प्रे२५॥ ४२८२ -उपास्पृश्य हेशनो २५% -कोशलानामाधिपत्यं स प्राप्तं
ददौ शापं क्षेप्तारं वालिनं प्रति । रामा० ४।९।८४ । । क्षेमदर्शिनम् । -महा० १२८२।६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864