Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
क्षुद्रामलकसंज्ञ-क्षुभ्]
क्षुद्रामलकसंज्ञ पुं. (क्षुद्रामलकस्य संज्ञा यस्य) खेड જાતનું ઝાડ, કર્કટ વૃક્ષ. क्षुद्रामलिका स्त्री. ते नामनुं खेड आउ क्षुद्राम्र पुं. (क्षुद्रः आम्रः) हसड़ी भवनो खांजी. क्षुद्राम्रपनस, क्षुद्राम्लपनस पुं. बडुय वृक्ष, क्षुद्र इएस. क्षुद्राम्ला स्त्री. (क्षुद्रा अम्ला अम्लरसा) यांगेरी नामनी वनस्पति, जाटी खुशी..
क्षुद्रिका स्त्री. (क्षुद्रैव क+टाप्) डांस, भ२७२, उडी રોગ વિશેષ.
शब्दरत्नमहोदधिः ।
क्षुद्रीय स्त्री. (क्षुद्र उत्करा० चतुरर्थ्याम् छ) क्षुद्रवडे કરેલ, નીચ મનુષ્યવડે કરેલ વગેરે. क्षुद्रेङ्गुदी स्त्री. (क्षुद्रा इङ्गुदी) धभासो नामनी वनस्पति. क्षुद्रेवरु पुं. (क्षुद्रा इव्वारुः) खेड भतनी झाडडी. क्षुद्रोदुम्बरिका स्त्री. (क्षुद्रा उदुम्बरिका) नानी उजरी, કાળો ઉંબરો.
क्षुद्रोपोदिका स्त्री. (क्षुद्रा उपोदिका) भूलयोतिअ नामनी वनस्पति.
क्षुद्रोलूक पुं. (क्षुद्रः उलूकः) नानो धुवउ. क्षुध् (दिवा. प. स. अनिट् क्षुध्यति) लूज लागवी, ખાવાની ઇચ્છા કરવી.
क्षुधू स्त्री. (क्षु भावे कर्म्मणि वा क्विप्) (लूज- तात ! तात ! ददस्वान्नमम्ब ! भोजनं ददस्व मे । क्षुन्मे बलवती जाता जिह्वाग्रं शुष्यते तथा ।। -मार्क० ८ ३५, अन. क्षुधा स्त्री. (क्षु बुभुक्षायां सम्पदादित्वात् क्विप् हलन्तत्वात् वा टाप्) लूज, लोठननी ४२छा. क्षुधाकुशल पुं. सारी रीते भूख लगाउनार जिल्वान्तर નામનું વૃક્ષ.
क्षुधाभिजनन पुं. (क्षुधामभिजनर्यात अभि+जन्+ णिच् + ल्यु) रा. (त्रि.) लूज बगाडे ते. क्षुधातुर त्रि. ( क्षुधया आतुरः) लूज्युं डांस, लूख्युं.
अर्थातुराणां न सुन्न बन्धुः कामातुराणां न भयं न लज्जा । चिन्तातुराणां न सुखं न निद्रा क्षुधातुराणां न बलं न तेजः ।। -गारुडे ११६ अ० । क्षुधाध्वंस पुं. ( क्षुधायाः ध्वंसः) लूजनो नाश. क्षुधापीडित त्रि. (क्षुधया पीडितः) भूजथी पीडा पाभेल.. क्षुधार्त त्रि. ( क्षुधया आतंः) भूजथी पीडायेव, शीतार्तश्च
क्षुधार्तश्च कम्पान्वितकलेवर: । जजागार तदा रात्री प्लुतो नीहारवारिणा ।। -शिवरहस्ये शिवरात्रिव्रतकथा । - भारद्वाजः क्षुधार्तस्तु सपुत्रो विजने वने । वह्नीर्गाः प्रतिजग्राह वृद्धस्तक्ष्णो महातपाः ।।
Jain Education International
७०७
क्षुधायुक्त त्रि. ( क्षुधया युक्तः) भूजयी घेरायेस, भूजाजनुं, भूजवाजु
क्षुधालु त्रि. (क्षुध् + आलुच्) भूजाज, लूजवाजु (त्रि. क्षुधा + मतुप् ) क्षुधावत् । क्षुधावती स्त्री. ( क्षुधावत् + ङीप) भेनाथी लूज लागे એવી ગુટિકા-જેનું વિધાન ‘ભૈષજ્યરત્નાવલી’ ગ્રંથમાં अयु छे नाम्ना क्षुधावती ह्येषा वह्निदेवेन निर्मिता । अस्याः प्रसादान्मन्दाग्निर्भवेद् दावानलो नरः ।। - चिकित्सारत्ननिधिः । अई लूजाजवी स्त्री. क्षुधासागररस पुं क्षुधा वधारनारं ते नामनुं खेड औषध- गुञ्जामात्रां वटीं कुर्याल्लवङ्गः पञ्चभिः सह । क्षुधासागरनामाऽयं रसः सूर्येण निर्मितः || -भैषज्यरत्नावली ।
क्षुधित त्रि. (क्षुधा संजाताऽस्य इतच् ) भेने भूज सागी होय ते भूजवाणु, लूज्युं
क्षुधुन पुं. (क्षुध् + उन्) ते नामनी रोड से२छ भति. क्षुप् (सौत्रधातु पर. अ. सेट् क्षोपति) मह वो. क्षुप पुं. (क्षुप् +क क्षु+पक् वा) भेनी शाखा, जने भूज
નાનાં હોય તેવું ઝાડ, શ્રીકૃષ્ણની સ્ત્રી સત્યભામાથી ઉત્પન્ન થયેલ તે નામનો એક છોકરો जज्ञिरे सत्यभामायां भानुर्भीमरथः क्षुपः । हरिवंशे १६३ अ० । द्वारडानी पश्चिममां आवेलो ते नामनो खेड पर्वत - दक्षिणस्यां लतावेष्टः पञ्चवर्णो विराजते । इन्द्रकेतुप्रतीकाशः पश्चिमस्यां तथा क्षुपः ।। हरिवंशे
१५७ अ० ।
क्षुपक पुं. (क्षुप + स्वार्थे क) नानां भूज अने शाजावाजुं
वृक्ष -अतो यो विपरीतः स्यात् सुखसाध्यः स उच्यते । अवबद्धमूलः क्षुपको यद्ववदुत्पाटने सुखः ।। क्षुपडोडमुष्टि पुं. खेड भतनुं क्षुद्र वृक्ष क्षुपालु पुं. (क्षुप् आलु) पाशीवाणु, पाशी. क्षुब्ध पुं. (क्षुभ् + क्त) भन्यानदंड, रवैयो, सोज रतिबंधमांनो ते नामनो रतिबंध पार्श्वोपरि पदौ कृत्वा योनौ लिङ्गेन ताडयेत् । बाहुभ्यां धारणं गाढं बन्धो वै क्षुब्धसंज्ञकः ।। (त्रि.) क्षोभ पाभेल, जणलणेस, गलरायेस.
क्षुभ् (भ्वा. आ. अक सेट-क्षोभते) संडीय पाभवो.
जलज, गमरावु. (दिवा प. अ. सेट् क्षुभ्यति) अंग साव, गलरावु, जलजवं. (क्र्यादि पर० अ. सेट् क्षुभ्नाति) हालवु, वु.
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864