Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 747
________________ ७०० farator y. (fare: :) un, avg. (ÿ. ferit:) क्षितीश्वरः । क्षित्यदिति स्त्री. ( क्षितौ अदितिः) पृथ्वी पर अहितिनो अवतार, देवडी - इष्ानी माता. क्षित्वन् पुं. (क्षि+क्वनिप् + तुक् च) वायु. क्षिद् पु. (भ्वा. आत्म. अ. सेट-क्षेदते) अस्पष्ट शब्द खो, शोर्ड वो. 313. क्षिद्र पुं. (क्षिद् + रक्) रोग, सूर्य, शींग, आउनु क्षिप् (तुदा. उभय. स. अनिट् क्षिपति, क्षिपते) २५॥ अरवी, झेंडुवु मरुद्भ्य इति तु द्वारि क्षिपेदप्स्वद्भ्य इत्यपि मनु० ३।८८ । स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया- श० ७।२४ । अति साथे क्षिप् अत्यंत झेंडुवु अधि साथै क्षिप् तिरस्कार ४२वो, अव साथै क्षिप् नीथे इंद्रुवु. आ साथै क्षिप् यवु, जेडवु, तिरस्कार ४२वो - अग्रपादमाक्षिप्य रघु० ७ ७ । परि + आ साथे क्षिप् (वाज) मेंथीने बांधवा -पर्याक्षिपत् काचिदुदार बन्धम् - कु० ७।१४ । नि+क्षिप् अत्यंत भूवु, उद् साथै क्षिप् ये झेंड, उप साथै क्षिप् ईऽवु, नाज - वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः - मा० ५। ३१; संडेत ४२वो, ईशारो अवो, निष्ठुर्ष डाढवो छन्नं कार्यमुपक्षिपन्ति मृच्छ० ९। ३ । निस्सा क्षिप् सम्पूर्ण रीते ऽवु, परि साथै क्षिप् योतरई ई -गङ्गास्रोतः परिक्षिप्तम्कु० ६।३८ । प्र साथै क्षिप् अत्यंत झेंडुवु, भूडुवु, -नामेध्यं प्रक्षिपेदग्नौ - मनु० ४ । ५३; -क्षारं क्षते प्रक्षिपन्मृच्छ० ५।१८ । प्रति साथै क्षिप् साईडवुं. वि साथै क्षिप् विशेषे री झेंडवु विजेवु सम् साथै ક્ષિપ્ સારી રીતે એકઠું કરવું, ઢગલો કરવો आतपात्ययसंक्षिप्तनीवारासु निषादिभिः रघु० १/५२; ટૂંકું કરવું, સંક્ષેપ કરવો संक्षिप्त क्षण इव कथं दीर्घयामा त्रियामा मेघ० १०८ । सं+आ साथै क्षिप् स्थणांतर ४२, मोडल. (दिवा० पर० स० अनिट् - क्षिप्यते) प्रेरणा अरवी, ईंडवु. क्षिप् स्त्री. (क्षिप् + क्विप्) खांगजी. क्षिप त्रि. (क्षिप् +क) इनार, प्रेरणा ४२नार. क्षिपक पुं. (क्षिप्+कन्) योद्धो, सडवैयो, युद्ध ४२नार मनुष्य (त्रि.) इनार, प्रेरणा ४२नार. Jain Education International शब्दरत्नमहोदधिः । - [क्षितीश-क्षिप्तकुक्कुर क्षिपका स्त्री. (क्षिपक+टाप्) इंडवु ते, इडवानी डिया. क्षिपकादि पुं. पाशिनीय व्याडरा प्रसिद्ध खेड शहरा - स च यथा- क्षिपका, ध्रुवकः, चरका, सेवका, करका, चटका, अवका, लहका, अलका, कन्यका, एडका आकृतिगणः । क्षिपण न. (क्षिप् + भावे क्युन् ) ऽवु, प्रे२७॥ ४२वी, निहा रवी, उपड़ी हेवो. क्षिपणि पुं. (क्षिप् + भावे क्युन्) अध्वर्यु -उतस्य वाजी क्षिपणि तुरण्यति, ग्रीवायां बद्धो अपिकश्च आसनिऋग्वेदे ४।४१।४ । (स्त्री. क्षिप्यते अनया क्षिप् + अनि किच्च वा + ङीप् ) नौ दंड-वहारानुं हसेसुं, खेड જાતની જાળ, હથિયાર, માછલાંને બાંધવાનો સોયો. ( स्त्री. क्षिपणि+ वा ङीप् ) क्षिपणी । क्षिपणु पुं. (क्षिप्+अनुङ्) वायु -एते अर्षन्त्यूर्मयो वृतस्य, मृगा इव क्षिपणीरीषमाणाः ऋग्वेदे ४ । ५८ ६ । शिडारी, पारधि.. क्षिपण्यु पुं. (क्षिप् + कन्युच्) वसन्त ऋतु, सुगंध सुरभिगंध, हेड-शरीर. (त्रि.) सुगंधवाणुं. क्षिपत् त्रि. (क्षिप् + शतृ) ईंतु, उडावतुं प्रेरतु. f&rufa ÿ. (farq+31fa) oug, elu. (ÿ. f&q+371) क्षिपस्तिः । क्षिपा स्त्री. (क्षिप् + अङ्+टाप्) ई:, प्रेरणा ४२वी, रात्रि. क्षिप्त त्रि. (क्षिप् + क्त ) ई - क्षिप्तमायतमदर्शदुर्व्या, काञ्चिदामजघनस्य महत्त्वम् - शि० १० । ७३ । रतेषु उर्व्यां क्षिप्तं पतितम्- मल्लिनाथः । प्रेरेसुं त्यभेस - क्षिप्ता इवेन्दोः स रुचोधिवेलं, मुकतावलीराकलयांचकार - शि० ३।७३ । विजरेस प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्रसंहतिः - मार्कण्डेय० ८८ । १९ । अपमान सुरेख - तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ता हता अपि भाग० २।१८।४८ । खास, व्यय थयेस, वायुना रोगथी घेरायेस, भूडेस, स्थापेल, थाप તરીકે મૂકેલ, રાગ-દ્વેષાદિના વશથી વિષયાસક્ત ચિત્તવાળું થયેલ. farrghage (fan: g:) is gal, essıal इतरो (स्त्री.) क्षिप्तकुक्कुरी तरी.. For Private & Personal Use Only - www.jainelibrary.org

Loading...

Page Navigation
1 ... 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864