________________
७००
farator y. (fare: :) un, avg. (ÿ. ferit:) क्षितीश्वरः ।
क्षित्यदिति स्त्री. ( क्षितौ अदितिः) पृथ्वी पर अहितिनो अवतार, देवडी - इष्ानी माता. क्षित्वन् पुं. (क्षि+क्वनिप् + तुक् च) वायु. क्षिद् पु. (भ्वा. आत्म. अ. सेट-क्षेदते) अस्पष्ट शब्द खो, शोर्ड वो.
313.
क्षिद्र पुं. (क्षिद् + रक्) रोग, सूर्य, शींग, आउनु क्षिप् (तुदा. उभय. स. अनिट् क्षिपति, क्षिपते) २५॥ अरवी, झेंडुवु मरुद्भ्य इति तु द्वारि क्षिपेदप्स्वद्भ्य इत्यपि मनु० ३।८८ । स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया- श० ७।२४ । अति साथे क्षिप् अत्यंत झेंडुवु अधि साथै क्षिप् तिरस्कार ४२वो, अव साथै क्षिप् नीथे इंद्रुवु. आ साथै क्षिप् यवु, जेडवु, तिरस्कार ४२वो - अग्रपादमाक्षिप्य रघु० ७ ७ । परि + आ साथे क्षिप् (वाज) मेंथीने बांधवा -पर्याक्षिपत् काचिदुदार बन्धम् - कु० ७।१४ । नि+क्षिप् अत्यंत
भूवु, उद् साथै क्षिप् ये झेंड, उप साथै क्षिप् ईऽवु, नाज - वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः - मा० ५। ३१; संडेत ४२वो, ईशारो अवो, निष्ठुर्ष डाढवो छन्नं कार्यमुपक्षिपन्ति मृच्छ० ९। ३ । निस्सा क्षिप् सम्पूर्ण रीते ऽवु, परि साथै क्षिप् योतरई ई -गङ्गास्रोतः परिक्षिप्तम्कु० ६।३८ । प्र साथै क्षिप् अत्यंत झेंडुवु, भूडुवु, -नामेध्यं प्रक्षिपेदग्नौ - मनु० ४ । ५३; -क्षारं क्षते प्रक्षिपन्मृच्छ० ५।१८ । प्रति साथै क्षिप् साईडवुं. वि साथै क्षिप् विशेषे री झेंडवु विजेवु सम् साथै ક્ષિપ્ સારી રીતે એકઠું કરવું, ઢગલો કરવો आतपात्ययसंक्षिप्तनीवारासु निषादिभिः रघु० १/५२; ટૂંકું કરવું, સંક્ષેપ કરવો संक्षिप्त क्षण इव कथं दीर्घयामा त्रियामा मेघ० १०८ । सं+आ साथै क्षिप् स्थणांतर ४२, मोडल. (दिवा० पर० स० अनिट् - क्षिप्यते) प्रेरणा अरवी, ईंडवु. क्षिप् स्त्री. (क्षिप् + क्विप्) खांगजी.
क्षिप त्रि. (क्षिप् +क) इनार, प्रेरणा ४२नार. क्षिपक पुं. (क्षिप्+कन्) योद्धो, सडवैयो, युद्ध ४२नार मनुष्य (त्रि.) इनार, प्रेरणा ४२नार.
Jain Education International
शब्दरत्नमहोदधिः ।
-
[क्षितीश-क्षिप्तकुक्कुर
क्षिपका स्त्री. (क्षिपक+टाप्) इंडवु ते, इडवानी डिया. क्षिपकादि पुं. पाशिनीय व्याडरा प्रसिद्ध खेड शहरा - स च यथा- क्षिपका, ध्रुवकः, चरका, सेवका, करका, चटका, अवका, लहका, अलका, कन्यका, एडका
आकृतिगणः ।
क्षिपण न. (क्षिप् + भावे क्युन् ) ऽवु, प्रे२७॥ ४२वी, निहा रवी, उपड़ी हेवो.
क्षिपणि पुं. (क्षिप् + भावे क्युन्) अध्वर्यु -उतस्य वाजी
क्षिपणि तुरण्यति, ग्रीवायां बद्धो अपिकश्च आसनिऋग्वेदे ४।४१।४ । (स्त्री. क्षिप्यते अनया क्षिप् + अनि किच्च वा + ङीप् ) नौ दंड-वहारानुं हसेसुं, खेड જાતની જાળ, હથિયાર, માછલાંને બાંધવાનો સોયો. ( स्त्री. क्षिपणि+ वा ङीप् ) क्षिपणी । क्षिपणु पुं. (क्षिप्+अनुङ्) वायु -एते अर्षन्त्यूर्मयो वृतस्य, मृगा इव क्षिपणीरीषमाणाः ऋग्वेदे ४ । ५८ ६ । शिडारी, पारधि..
क्षिपण्यु पुं. (क्षिप् + कन्युच्) वसन्त ऋतु, सुगंध
सुरभिगंध, हेड-शरीर. (त्रि.) सुगंधवाणुं. क्षिपत् त्रि. (क्षिप् + शतृ) ईंतु, उडावतुं प्रेरतु. f&rufa ÿ. (farq+31fa) oug, elu. (ÿ. f&q+371) क्षिपस्तिः ।
क्षिपा स्त्री. (क्षिप् + अङ्+टाप्) ई:, प्रेरणा ४२वी, रात्रि.
क्षिप्त त्रि. (क्षिप् + क्त ) ई - क्षिप्तमायतमदर्शदुर्व्या,
काञ्चिदामजघनस्य महत्त्वम् - शि० १० । ७३ । रतेषु उर्व्यां क्षिप्तं पतितम्- मल्लिनाथः । प्रेरेसुं त्यभेस - क्षिप्ता इवेन्दोः स रुचोधिवेलं, मुकतावलीराकलयांचकार - शि० ३।७३ । विजरेस प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्रसंहतिः - मार्कण्डेय० ८८ । १९ । अपमान सुरेख - तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ता हता अपि भाग० २।१८।४८ । खास, व्यय थयेस, वायुना रोगथी घेरायेस, भूडेस, स्थापेल, थाप તરીકે મૂકેલ, રાગ-દ્વેષાદિના વશથી વિષયાસક્ત ચિત્તવાળું થયેલ.
farrghage (fan: g:) is gal, essıal इतरो (स्त्री.) क्षिप्तकुक्कुरी तरी..
For Private & Personal Use Only
-
www.jainelibrary.org